Quantcast
Channel: Learn CBSE
Viewing all articles
Browse latest Browse all 10614

सेवा हि परमो धर्मः Class 7 Worksheet with Answers Sanskrit Chapter 5

$
0
0

With regular practice using our Class 7 Sanskrit Deepakam Worksheet and Class 7 Sanskrit Chapter 5 सेवा हि परमो धर्मः Worksheet with Answers, students perform better.

Class 7 Sanskrit Chapter 5 Worksheet सेवा हि परमो धर्मः

Class 7 Sanskrit सेवा हि परमो धर्मः Worksheet

सेवा हि परमो धर्मः Worksheet

अधोलिखितेषु प्रश्नेषु उचितं विकल्पस्य चयनं कुरुत ।
(निम्नलिखित प्रश्नों में से उचित विकल्प का चयन कीजिए ।)

(i) कं सहायकस्य आवश्यकता अस्ति ?
(अ) नृपम्
(ब) नागार्जुनम्
(स) धनञ्जयम्
(द) चित्राङ्गदम्
उत्तर :
(ब) नागार्जुनम्

(ii) कति युवकौ सहायकस्य पद हेतु आगत: ?
(अ) एक:
(ब) द्वौ
(स) त्रयः
(द) चत्वारः
उत्तर :
(ब) द्वौ

(iii) प्रथम: युवकस्य पितरं का पीडा अस्ति ?
(अ) शिरोवेदना
(ब) ज्वर
(स) कर्कट रोग:
(द) उदरवेदना
उत्तर :
(द) उदरवेदना

(iv) क: युवक: रसायनं न निर्मितवान् ?
(अ) प्रथमः
(ब) द्वितीयः
(स) उभयोः
(द) अन्य:
उत्तर :
(ब) द्वितीयः

(v) द्वितीय: युवकः कस्याम् निरतः आसीत्?
(अ) सेवायां
(ब) कार्ये
(स) क्रीडने
(द) वार्तालापे
उत्तर :
(अ) सेवायां

सेवा हि परमो धर्मः Class 7 Worksheet with Answers Sanskrit Chapter 5

कोष्ठकात् उचितं पदं चित्वा रिक्तस्थाने लिखत ।
(कोष्ठक से उचित शब्द चुनकर रिक्त स्थानों में लिखिए।)

(i) नागार्जुनः प्रसिद्धः ___________ शास्त्रज्ञः चिकित्सकः च आसीत् । (रसायन/गणित)
(ii) मम चिकित्सा कार्याय एक: ___________ वश्यकता अस्ति । (सेवकस्य/सहायकस्य )
(iii) गमनसमये ___________ मार्गेण गच्छताम्। (राज/वन)
(iv) नागार्जुन: ___________ युवकं सहायकत्वेन स्वीकृतवान्। (द्वितीयः/प्रथमः)
(v) ___________ भावनां विना चिकित्सकः कथं भवेत् । (स्वार्थ/सेवा)
उत्तर :
(i) नागार्जुनः प्रसिद्धः रसायन शास्त्रज्ञः चिकित्सकः च आसीत्।
(ii) मम चिकित्सा कार्याय एक: सहायकस्य आवश्यकता अस्ति।
(iii) गमनसमये राज मार्गेण गच्छताम् ।
(iv) नागार्जुनः द्वितीय युवकं सहायकत्वेन स्वीकृतवान्।
(v) सेवा भावनां विना चिकित्सकः कथं भवेत् ।

अधोलिखितं गद्यांशं ध्यानेन पठित्वा प्रश्नानाम् उत्तराणि लिखत ।
(निम्नलिखित गद्यांश को ध्यान से पढ़कर प्रश्नों के उत्तर लिखिए । )

दिनद्वयानन्तरं नागार्जुनस्य समीपे प्रथमः युवकः आगतवान्। “औषधनिर्माणे किमपि कष्टं न अभवत् खलु ?” इति नागार्जुनः पृष्टवान्। युवकः स्वनिष्ठां दर्शयितुं स्वगृहस्य समस्याः वर्णितवान् – “पितुः उदरवेदना, मातुः ज्वरः च आसीत्। तथापि अहं तत्सर्वं परित्यज्य औषधं निर्मितवान्” इति उक्त्वा नागार्जुनाय रसायनं दत्तवान्।

(क) अधोलिखितानां प्रश्नानाम् उत्तराणि एकपदेन लिखत ।
(निम्नलिखित प्रश्नों के उत्तर एक पद में लिखिए।)

(i) कस्य समीपे प्रथमः युवकः आगतवान्?
_________________________________________
उत्तर :
नागार्जुनस्य

(ii) प्रथमः युवकस्य मातुः कः रोगः आसीत्?
_________________________________________
उत्तर :
ज्वरः

(iii) दिनद्वयानन्तरं नागार्जुनस्य समीपे कः आगतवान्?
_________________________________________
उत्तर :
प्रथमः युवकः

(iv) के निर्माणे किमपि कष्टं न अभवत् खलु ?
_________________________________________
उत्तर :
औषध

(ख) अधोलिखितानां प्रश्नानाम् उत्तरं पूर्णवाक्येन लिखतु।
(निम्नलिखित प्रश्नों के उत्तर पूर्ण वाक्य में लिखिए।)

(i) नागार्जुनः प्रथमः युवकेन किम् पृष्टवान्?
_________________________________________
उत्तर :
नागार्जुनः प्रथमः युवकेन पृष्टवान्-” औषधनिर्माणे किमपि कष्टं न अभवत् खलु ?”

(ii) प्रथम: युवक: स्वगृहस्य का समस्या वर्णितवान् ?
_________________________________________
उत्तर :
प्रथमः युवक: वर्णितवान्-” पितुः उदरवेदना, मातुः ज्वरः च आसीत्। ”

सेवा हि परमो धर्मः Class 7 Worksheet with Answers Sanskrit Chapter 5

(ग) अधोलिखितेषु प्रश्नेषु उचितं विकल्पस्य चयनं कुरु ।
(निम्नलिखित प्रश्नों में से उचित विकल्प का चयन कीजिए।)

(i) ‘निर्माण’ इति पदे का विभक्ति अस्ति ?
(अ) षष्ठी
(ब) चतुर्थी
(स) पञ्चमी
(द) सप्तमी
उत्तर :
(द) सप्तमी

(ii) ‘आसीत्’ इति पदे कः लकारः अस्ति?
(अ) लट्
(ब) लृट्
(स) लङ्
(द) लोट्
उत्तर :
(स) लङ्

(iii) ‘तथापि ‘ पदस्य कोऽर्थः ?
(अ) फिर भी
(ब) फिर नहीं
(स) तो फिर
(द) फिर कभी नहीं
उत्तर :
(अ) फिर भी

(iv) ‘दर्शयितुं’ शब्दे कः प्रत्यय ?
(अ) यितुं
(ब) तुमुन्
(स) यतुं
(द) तुम्
उत्तर :
(ब) तुमुन्

अधोलिखितानां प्रश्नानाम् उत्तराणि एकपदेन लिखत ।
(निम्नलिखित प्रश्नों के उत्तर एक पद में लिखिए।)

(i) अहोरात्रं प्रयोगशालायां कार्य कः करोति स्म ? ___________
(ii) द्वितीय: युवकः कीदृशः आसीत्? ___________
(iii) रुग्णः कुत्र आसीत् ? ___________
(iv) “पितुः उदरवेदना, मातुः ज्वरः च आसीत् । ” इति कः युवकः उक्तवान्? ___________
(v) प्रस्तुत पाठः कस्याः महत्त्वं प्रतिपादित: ? ___________
उत्तर :
(i) नागार्जुनः
(ii) खिन्नः
(iii) राजमार्गे
(iv) प्रथम युवक:
(v) सेवायाः

अधोलिखितानां प्रश्नानाम् उत्तराणि पूर्णवाक्येन लिखत ।
(निम्नलिखित प्रश्नों के उत्तर पूर्ण वाक्य में लिखिए।)

(i) नागार्जुन: कति सहायकस्य आवश्यकता आसीत्?
_________________________________________
उत्तर :
नागार्जुनः एकः सहायकस्य आवश्यकता आसीत् ।

(ii) रसायननिर्माणार्थं नागार्जुन : युवकौ कति दिनस्य अवसरं दत्तवान्?
_________________________________________
उत्तर :
रसायननिर्माणार्थं नागार्जुनः युवकौ दिनद्वयस्य अवसर दत्तवान्।

(iii) द्वितीय: युवक: रसायननिर्माणस्य समयः किमर्थं न प्राप्तवान्?
_________________________________________
उत्तर :
द्वितीय युवक: रुग्णस्य सेवायां निरतः आसीत्।

(iv) कं विना चिकित्सकं न भवेत् ?
_________________________________________
उत्तर :
सेवाभावनां विना चिकित्सकं न भवेत्।

सेवा हि परमो धर्मः Class 7 Worksheet with Answers Sanskrit Chapter 5

अधोलिखितानि रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत ।
(निम्नलिखित रेखांकित पदों को आधार मानकर प्रश्न निर्माण कीजिए।)

(i) नागार्जुनः प्रसिद्धः रसायनशास्त्रज्ञः आसीत्।
उत्तर :
कः प्रसिद्धः रसायनशास्त्रज्ञः आसीत् ?

(ii) अन्यस्मिन् दिने द्वौ युवकौ आगतवन्तौ ।
उत्तर :
अन्यस्मिन् दिने कति युवकौ आगतवन्तौ ?

(iii) नागार्जुनः द्वयोः विद्याभ्यासविषये पृष्टवान्।
उत्तर :
नागार्जुनः कयोः विद्याभ्यासविषये पृष्टवान् ?

(iv) अहं रुग्णं स्वगृहं नीतवान् ।
उत्तर :
अहं कं स्वगृहं नीतवान् ?

(v) सेवा परमो धर्मः ।
उत्तर :
का परमो धर्म: ?

पाठात् ‘क्तवतु’ प्रत्यय युक्तं पञ्चपदानि चित्वा लिखत ।
(पाठ से ‘क्तवतु’ प्रत्यय युक्त पाँच पद चुनकर लिखिए।)

(i) ______________________
(ii) ______________________
(iii) ______________________
(iv) ______________________
(v) ______________________
उत्तर :
(i) निवेदितवान्
(ii) पृष्टवान्
(iii) दत्तवान्
(iv) कृतवान्
(v) प्राप्तवान्

अधोलिखितानां पदानां विभक्ति वचनं च लिखत।
(निम्नलिखित पदों की विभक्ति और वचन लिखिए।)

पदानि विभक्तिः वचनम्
(i) अहम्
(ii) मार्गे
(iii) सेवायां
(iv) रोगिणं
(v) दिनस्य

उत्तर :

पदानि विभक्तिः वचनम्
(i) अहम् प्रथमा एकवचनम्
(ii) मार्गे सप्तमी एकवचनम्
(iii) सेवायां सप्तमी एकवचनम्
(iv) रोगिणं द्वितीया एकवचनम्
(v) दिनस्य षष्ठी एकवचनम्

अधोलिखितानां शब्दानां वाक्यप्रयोगं कुरुत ।
(निम्नलिखित शब्दों का वाक्य में प्रयोग कीजिए ।)

(i) श्वः ___________
(ii) गृहस्य ___________
(iii) समीपम् ___________
(iv) सेवां ___________
उत्तर :
(i) श्वः अहं भ्रमणार्थं गमिष्यामि ।
(ii) गृहस्य प्रमुख : पिता पितामहः वा अस्ति।
(iii) मम समीपम् उपवनम् अस्ति।
(iv) वयं वृद्धजनानां सेवां कुर्याम्।

सेवा हि परमो धर्मः Class 7 Worksheet with Answers Sanskrit Chapter 5

अधोलिखितानां वाक्यानां मातृ / प्रान्तीय / आङ्ग्ल भाषायाम् अनुवादं कुरुत ।
(निम्नलिखित वाक्यों का मातृ/प्रांतीय / अंग्रेजी भाषा में अनुवाद कीजिए ।)

(i) श्वः केचन योग्याः युवकाः आगमिष्यन्ति । ______________________
(ii) नागार्जुनः द्वयोः विद्याभ्यासं विषये पृष्टवान्। ______________________
(iii) सः खिन्नः आसीत् । ______________________
(iv) अद्य प्रातः सः स्वस्थः अभवत् । ______________________
(v) द्वितीयः अपि औषधनिर्माणे कुशलः अस्ति । ______________________
उत्तर :
(i) कल कुछ योग्य युवक आएँगे।
(ii) नागार्जुन ने दोनों से विद्याभ्यास के विषय में पूछा।
(iii) वह दुःखी था।
(iv) आज सुबह वह स्वस्थ हुआ।
(v) दूसरा भी औषधनिर्माण कुशल है।

The post सेवा हि परमो धर्मः Class 7 Worksheet with Answers Sanskrit Chapter 5 appeared first on Learn CBSE.


Viewing all articles
Browse latest Browse all 10614

Trending Articles



<script src="https://jsc.adskeeper.com/r/s/rssing.com.1596347.js" async> </script>