With regular practice using our Class 7 Sanskrit Deepakam Worksheet and Class 7 Sanskrit Chapter 9 अन्नाद् भवन्ति भूतानि Worksheet with Answers, students perform better.
Class 7 Sanskrit Chapter 9 Worksheet अन्नाद् भवन्ति भूतानि
Class 7 Sanskrit अन्नाद् भवन्ति भूतानि Worksheet
अन्नाद् भवन्ति भूतानि Worksheet
अधोलिखितेषु प्रश्नेषु उचित विकल्पस्य चयनं कुरुत ।
(निम्नलिखित प्रश्नों में से उचित विकल्प का चयन कीजिए।)
(i) प्रस्तुत पाठः कस्याम् शैल्यां लिखिता आसीत्?
(अ) प्रश्न शैली
(ब) प्रश्नोत्तर शैली
(स) संवाद शैली
(द) काव्य शैली
उत्तर :
(स) संवाद शैली
(ii) प्रस्तुत पाठ कयोः मध्ये संवादः अभवत्?
(अ) पिता-पुत्र
(ब) माता-पुत्र
(स) पिता-पुत्री
(द) माता-पुत्री
उत्तर :
(द) माता-पुत्री
(iii) ब्रह्मणः सर्वप्रथमं कस्य उत्पत्ति अकरोत् ?
(अ) पृथिव्याः
(ब) आकाशस्य
(स) वृक्षस्य
(द) मनुष्यस्य
उत्तर :
(ब) आकाशस्य
(iv) जलात् उत्पत्तयाः अनन्तरं कस्या उत्पत्ति अभवत्?
(अ) पृथिव्या:
(ब) लतायाः
(स) आकाशस्य
(द) कीटस्य
उत्तर :
(अ) पृथिव्या:
(v) माता कां चतुरा अकथयत् ?
(अ) पुत्रम्
(ब) भगिनीम्
(स) पुत्रीम्
(द) पृथ्वीम्
उत्तर :
(स) पुत्रीम्
कोष्ठकात् उचितं पदं चित्वा अधोलिखितानि रिक्तस्थानानि पूरयत ।
(कोष्ठक से उचित पद चुनकर निम्नलिखित रिक्त स्थानों की पूर्ति कीजिए।)
(i) पृथिवी ________________ उत्पन्ना ? (कदा/कुत्र)
(ii) प्रथमं ________________ उत्पत्तिक्रमः जानीयात्। (लतायाः/ पृथिव्या:)
(iii) ________________ अणुः च सर्वत्र व्याप्तः अस्ति। (वृक्ष:/आकाश:)
(iv) सस्येभ्यः ________________ उत्पत्तिः अभवत्। (आहारस्य /पशव:)
(v) अहमपि ________________ पठामि अम्ब (उपनिषदं / गीताम्)
उत्तर :
(i) पृथिवी कदा उत्पन्ना ?
(ii) प्रथमं पृथिव्याः उत्पत्तिक्रमः जानीयात् ।
(iii) आकाश: अणुः च सर्वत्र व्याप्तः अस्ति ।
(iv) सस्येभ्यः आहारस्य उत्पत्तिः अभवत् ।
(v) अहमपि उपनिषदं पठामि अम्ब
अधोलिखितं नाट्यांशं ध्यानेन पठित्वा प्रश्नानाम् उत्तराणि लिखत ।
(निम्नलिखित नाट्य को ध्यान से पढ़कर प्रश्नों के उत्तर लिखिए | )
माता : शृणोतु, वदामि। वायोः अग्निः उत्पन्नः ।
पुत्री : एतत् सर्वं किमर्थम् अम्ब? साक्षात् मनुष्याणाम् उत्पत्तिं वदतु।
माता : अयि वत्से ! एतत् सर्वं नास्ति चेत् कथं मनुष्याः प्राणिनः वा जीवन्ति ?
पुत्री : जलम् आहार: वायुः च अस्ति चेत् पर्याप्तं खलु !
माता : आम्, अतः तेषामपि उत्पत्तिं जानातु ।
पुत्री : तर्हि अग्नेः कस्य उत्पत्तिः अभवत्?
माता : अग्नेः जलस्य उत्पत्तिः अभवत् ।
पुत्री : जलात् मनुष्यस्य उत्पत्तिः खलु ?
माता : नैव वत्से! जलात् पृथिव्याः उत्पत्तिः अभवत्।
(क) अधोलिखितानां प्रश्नानाम् उत्तराणि एकपदेन लिखत ।
(निम्नलिखित प्रश्नों के उत्तर एक पद में लिखिए।)
(i) वायोः कः उत्पन्नः ? ________________
(ii) अग्नेः कस्य उत्पत्तिः अभवत्? ________________
(iii) ‘साक्षात् मनुष्याणाम् उत्पत्तिं वदतु’ केन उक्तम् ? ________________
(iv) एतत् सर्वं नास्ति चेत् कथं का – का जीवन्ति ? ________________
उत्तर :
(i) अग्निः
(ii) जलस्य
(iii) पुत्र्याः
(iv) मनुष्याः प्राणिनः वा
(ख) अधोलिखितानां प्रश्नानाम् उत्तराणि पूर्णवाक्येन लिखत ।
(निम्नलिखित प्रश्नों के उत्तर पूर्ण वाक्य में लिखिए।)
(i) जलात् कस्याः उत्पत्तिः अभवत्?
_______________________________
उत्तर :
जलात् पृथिव्याः उत्पत्तिः अभवत् ।
(ii) अग्निः कस्मात् उत्पन्नः अभवत्?
_______________________________
उत्तर :
अग्निः वायोः उत्पन्नः अभवत् ।
(ग) अधोलिखितेषु प्रश्नेषु उचित विकल्पस्य चयनं कुरुत ।
(निम्नलिखित प्रश्नों में से उचित विकल्प का चयन कीजिए।)
(i) ‘वदतु’ इति पदे कः लकारः ?
(अ) लट्
(ब) लोट्
(स) लृट्
(द) लङ्
उत्तर :
(ब) लोट्
(ii) ‘जलात्’ इति पदे कं वचनम् अस्ति ?
(अ) एकवचनम्
(ब) द्विवचनम्
(स) बहुवचनम्
(द) न कोऽपि
उत्तर :
(अ) एकवचनम्
(iii) ‘तेषामपि’ पदस्य सन्धि-विच्छेदः कः ?
(अ) तेषाम् + पि
(ब) तेषा + मपि
(स) ते + षामपि
(द) तेषाम् + अपि
उत्तर :
(द) तेषाम् + अपि
(iv) ‘नैव’ पदस्य कोऽर्थः ?
(अ) हाँ
(ब) नहीं
(स) एक
(द) ही
उत्तर :
(ब) नहीं
अधोलिखितानां प्रश्नानाम् उत्तराणि एकपदेन लिखत ।
(निम्नलिखित प्रश्नों के उत्तर एक पद में लिखिए।)
(i) आकाशात् कः उत्पन्न: ? ________________
(ii) ब्रह्म किम् ? ________________
(iii) आकाश: अणुः च कुत्र व्याप्तः अस्ति ? ________________
(iv) आहारस्य उत्पत्तेः सर्वमपि कुत्र आगतम् ? ________________
(v) उपनिषदं का पठितुम् इच्छसि ? ________________
उत्तर :
(i) वायुः
(ii) चेतना शक्तिः
(iii) सर्वत्र
(iv) भूमौ
अधोलिखितानां प्रश्नानाम् उत्तराणि पूर्णवाक्येन लिखत ।
(निम्नलिखित प्रश्नों के उत्तर पूर्ण वाक्य में लिखिए।)
(i) माता आधुनिकं रसायनशास्त्रं कान् पठितवती ?
_____________________________________
उत्तर :
माता आधुनिक रसायनशास्त्रम् उपनिषद् – ग्रन्थान् पठितवती ।
(ii) अस्माकं कस्य मौलिकं ज्ञानं उपनिषदेषु निहितम् अस्ति ?
_____________________________________
उत्तर :
अस्माकं भारतस्य मौलिकं ज्ञानं उपनिषदेषु निहितम् अस्ति।
(iii) ब्रह्म विषये माता किम् अकथयत् ?
_____________________________________
उत्तर :
ब्रह्म विषये माता अकथयत् ब्रह्म चेतना शक्ति:, ऊर्जा वा या सर्वत्र व्याप्ता अस्ति।
(iv) पृथिव्या: के उत्पन्नाः अभवत्?
_____________________________________
उत्तर :
पृथिव्याः औषधीनां सस्यानां वृक्षादिनां च उत्पत्ति अभवत् ।
अधोलिखितानि रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत ।
(निम्नलिखित रेखांकित पदों को आधार मानकर प्रश्न निर्माण कीजिए ।)
(i) आकाशात् वायुः उत्पन्नः। _____________________________________
(ii) वायोः अग्निः उत्पन्नः। _____________________________________
(iii) सस्येभ्यः आहारस्य उत्पत्तिः अभवत्। _____________________________________
(iv) प्रथमं ब्रह्मः आकाशस्य उत्पत्ति अभवत् । _____________________________________
(v) जलात् पृथिव्याः उत्पत्तिः अभवत्। _____________________________________
उत्तर :
(i) कस्मात् वायुः उत्पन्नः ?
(ii) वायोः कः उत्पन्नः ?
(iii) केभ्यः आहारस्य उत्पत्तिः अभवत्?
(iv) प्रथमं ब्रह्मः कस्य उत्पत्ति अभवत्?
(v) जलात् कस्याः उत्पत्तिः अभवत्?
अधोलिखितानां पदानां द्वे द्वे पर्यायवाची शब्दे लिखत ।
(निम्नलिखित पदों के दो-दो पर्यायवाची शब्द लिखिए |)
पदाः | पर्यायवाची |
(i) जलम् | |
(ii) पृथिवी | |
(iii) आकाश: | |
(iv) वृक्ष: | |
(v) वायुः |
उत्तर :
पदाः | पर्यायवाची |
(i) जलम् | नीरम्, तोयम् |
(ii) पृथिवी | धरा, वसुधा |
(iii) आकाश: | अम्बरः, नभः |
(iv) वृक्ष: | तरुः, विटप: |
(v) वायुः | समीरः, पवनः |
अधोलिखितानां पदानां विभक्तिः वचनं च लिखत ।
(निम्नलिखित पदों के विभक्ति और वचन लिखिए।)
पदाः | विभक्तिः | वचनम् |
(i) आकाशात् | ||
(ii) पृथिव्याः | ||
(iii) सस्येभ्यः | ||
(iv) प्राणिन: | ||
(v) भूमौ |
उत्तर :
पदाः | विभक्तिः | वचनम् |
(i) आकाशात् | पंचमी | एकवचनम् |
(ii) पृथिव्याः | षष्ठी | एकवचनम् |
(iii) सस्येभ्यः | पंचमी | बहुवचनम् |
(iv) प्राणिन: | प्रथमा | बहुवचनम् |
(v) भूमौ | सप्तमी | एकवचनम् |
अधोलिखितानां वाक्यानां मातृ/प्रान्तीय / आङ्ग्ल भाषायाम् अनुवादं कुरुत ।
(निम्नलिखित वाक्यों का मातृ/प्रांतीय / अंग्रेजी भाषा में अनुवाद कीजिए।)
(i) पृथिवी कदा उत्पन्नाः ? _____________________________________
(ii) तेषामपि उत्पत्तिं जानातु । _____________________________________
(iii) आकाशात् वायुः उत्पन्नः। _____________________________________
(iv) भवती एतत् सर्वं कथं जानाति । _____________________________________
(v) अहमपि उपनिषदं पठामि । _____________________________________
उत्तर :
(i) पृथ्वी कब उत्पन्न हुई ?
(ii) उनकी भी उत्पत्ति जाननी चाहिए।
(iii) आकाश से वायु उत्पन्न होती है।
(iv) ये सब आप कैसे जानती हैं ?
(v) मैं भी उपनिषद् पढ़ती हूँ।
The post अन्नाद् भवन्ति भूतानि Class 7 Worksheet with Answers Sanskrit Chapter 9 appeared first on Learn CBSE.