Quantcast
Channel: Learn CBSE
Viewing all articles
Browse latest Browse all 9457

Abhyasvan Bhav Sanskrit Class 9 Solutions Chapter 10 शब्दरूपाणि

$
0
0

Students can easily access the NCERT Solutions for Class 9 Sanskrit Abhyasvan Bhav Sanskrit Class 9 Solutions Chapter 10 शब्दरूपाणि Questions and Answers which include deep explanations provided by our experts.

Abhyasvan Bhav Sanskrit Class 9 Solutions Chapter 10 शब्दरूपाणि

पृष्ठ 113-114
Abhyasvan Bhav Sanskrit Class 9 Solutions Chapter 10 शब्दरूपाणि 1

पृष्ठ 114
Abhyasvan Bhav Sanskrit Class 9 Solutions Chapter 10 शब्दरूपाणि 2
Abhyasvan Bhav Sanskrit Class 9 Solutions Chapter 10 शब्दरूपाणि 3

पृष्ठ 115
एवमेव गीता, सीता, प्रभा, लतिका, शाखा, नौका, रोटिका, घटिका, माला, आभा इत्यादीनाम् आकारान्तशब्दानां रूपाण्यपि भवन्ति।
Abhyasvan Bhav Sanskrit Class 9 Solutions Chapter 10 शब्दरूपाणि 4

पृष्ठ 116
एवमेव-कपि, हरि, गिरि, विधि, अग्नि, ऋषि, नृपति, कवि, भूपति, वाल्मीकि, इत्यादीनां रूपाणि भवन्ति।
इदानीं प्रयोगं पश्यामः
Abhyasvan Bhav Sanskrit Class 9 Solutions Chapter 10 शब्दरूपाणि 5

1. निर्देशानुसारं विभक्तिं प्रयुज्य वाक्यपूर्ति कुरुत (पृष्ठ 117-118)
(i) ग्रीष्म? ………………. आतपः उष्णतरः भवति। (भानु-षष्ठी)
(ii) ग्रामे ………….. गोचारणभूमिः अस्ति। (धेनु-चतुर्थी-बहु.)
(iii) …………….दुग्धम् अतिमधुरं भवति। (धेनु-षष्ठी-एक.)
(iv) वसन्तौं …………………. मत्तः पिकः मधुरं कूजति। (मधु-तृतीया-एक.)
(v) …………. बहवः गुणाः भवन्ति। (मधु-सप्तमी-एक.)
(vi) मम …………… सर्वे छात्राः योग्याः सन्ति। (मति-सप्तमी)
(vii) जनाः …………. प्रयोगेण एव कार्यं कर्तुं क्षमाः भवन्ति। (बुद्धि-षष्ठी)
(vii) पुत्रः ………….. सह आपणं गच्छति। (पितृ-तृतीया)
(iv) राजा दिलीपः प्रजानां पिता आसीत् तासां ……….. केवलं जन्महेतवः आसन्।
उत्तर:
(i) भानोः
(ii) धेनुभ्यः
(iii) धेनोः
(iv) मधुना
(v) मधुनि
(vi) मतौ
(vii) बुद्धेः
(viii) पित्रा
(ix) पितरः

व्यञ्जनान्तशब्दाः
अभ्यासपुस्तकम् पृष्ठ संख्या 117 – 118 देखें।
पुस्तक
उत्तर:
(i) राज्ञः
(ii) विद्वांसः
(iii) चन्द्रमसः
(iv) वाचि
(v) भवद्भिः
(vi) आत्मनः
(vii) विद्वद्भ्यः
(viii) गच्छद्भ्याम्
(x) राजानः।

सर्वनामशब्दाः

प्रश्न 1.
सर्वनामशब्दाः विशेषणरूपेण एव प्रयुज्यन्ते अतः लिङ्गम् विभक्तिश्च विशेष्यपदानुसारमेव प्रयुज्यते। एतदाधारेणैव अधःप्रदत्तवाक्येषु रिक्तस्थानानि पूरयत (पृष्ठ-118)
अभ्यासपुस्तकम् पृष्ठ संख्या 118 देखें।
उत्तर:
(i) तेन
(ii) अस्य
(iii) कया
(vi) यासाम्
(v) सर्वे
(vi) यासाम्
(vii) मम
(viii) युष्माभिः
(ix) तस्याम्
(x) अस्याः

संख्यापदानि

प्रश्न 1.
उचितैः संख्यापदैः रिक्तस्थानानि पूर्यन्ताम् | अभ्यासपुस्तकम् पृष्ठ संख्या 121 देखें। |
उत्तर:
(i) द्वाभ्याम्
(ii) एकस्मिन्, नवानां
(iii) दश
(iv) एकत्रिंशत्
(v) चतुर्विंशत्याम्
(vi) पञ्चाशत्
(vii) अष्टादशेषु
(viii) चतुर्थ्यः, सप्तचत्वारिंशत्
(ix) त्रयस्त्रिंशत्

प्रश्न 2:
शुद्ध विकल्पं गोलाकारं कुरुत (पृष्ठ 121)
यथा- विशन्तिः (विंशतिः) विशतिः
उत्तर:
(i) एकादश
(ii) द्वात्रिंशत्
(iii) षोडश
(iv) चत्वारिंशत्
(v) अष्ट
(vi) त्रयोविंशतिः
(vii) चतुर्दश

प्रश्न 3.
उचितेन विकल्पेन रिक्तस्थानानि पूरयत (पृष्ठ 122)
उत्तर:
(i) द्वौ
(ii) चतस्त्रः
(iii) चतुर्भिः
(iv) एकस्याम्
(v) त्रीणि
(vi) षण्णाम्
(vii) पञ्च

प्रश्न 4.
(अ) प्रदत्तसंख्यापदानि आरोहक्रमेण लिखत (पृष्ठ 122)
एकविंशतिः, दश, सप्तत्रिंशत्, एकादश, नवचत्वारिंशत् पञ्चविंशतिः, षट्चत्वारिंशत्, सप्तदश्, षट्,
उत्तराणि
Abhyasvan Bhav Sanskrit Class 9 Solutions Chapter 10 शब्दरूपाणि 6

(आ) प्रदत्तसंख्यापदानि अवरोहक्रमेण लिखत
(पृष्ठ 122) नवदश, षट्त्रिंशत्, सप्त, चतुर्विंशतिः, पञ्चाशत्, चत्वारः, द्विचत्वारिंशत्, अष्टाविंशतिः, पञ्चचत्वारिंशत्, त्रयोदश
Abhyasvan Bhav Sanskrit Class 9 Solutions Chapter 10 शब्दरूपाणि 7

प्रश्न 5.
ध्यानेन चिन्तयित्वा वदत लिखत च (पृष्ठ 122-23)
उत्तर:
(i) षट्त्रिंशत् फलानि अवशिष्टानि।
(ii) चत्वारिंशत् रुप्यकाणि।
(ii) अष्ट रुप्यकाणि अवशिष्टानि।
(iv) सप्तत्रिंशत् चॉकलेहाः वितरिताः त्रयोदश च अवशिष्टाः।
(v) एकविंशतिः

The post Abhyasvan Bhav Sanskrit Class 9 Solutions Chapter 10 शब्दरूपाणि appeared first on Learn CBSE.


Viewing all articles
Browse latest Browse all 9457

Trending Articles



<script src="https://jsc.adskeeper.com/r/s/rssing.com.1596347.js" async> </script>