Quantcast
Channel: Learn CBSE
Viewing all articles
Browse latest Browse all 10575

Class 6 Sanskrit Chapter 9 Notes यो जानाति सः पण्डितः Summary

$
0
0

Class 6 Sanskrit Chapter 9 Notes Summary यो जानाति सः पण्डितः

यो जानाति सः पण्डितः Class 6 Summary

संस्कृत भाषा में ‘प्रहेलिका’ का अर्थ होता है ‘कविता के रूप में लिखी पहेली’। प्रहेलिका का सामान्य अर्थ है ‘किसी वाक्य का विशेष अर्थ ।’ प्रहेलिकाएँ प्रश्न रूप में, कविता या वाक्य रूप में किसी व्यक्ति या वस्तु का विशेष गुण प्रकट करती हैं। इनका प्रयोग ज्ञानवर्द्धन के साथ-साथ मनोरंजन के लिए भी किया जाता है। प्रस्तुत पाठ में दी गई प्रहेलिकाएँ विद्यार्थियों की तार्किक शक्ति एवं ज्ञान वृद्धि के लिए बहु उपयोगी है।

संस्कृत साहित्य में पहेली का विशिष्ट स्थान है। पहेली से बच्चों और वृद्धों का मानसिक उल्लास जन्म लेता है। पहेली से बुद्धि की तार्किक शक्ति में बढ़ोतरी होती है। हमारे पूर्वज कवियों की बुद्धिमता और कल्पना – शक्ति पहेली के माध्यम से प्रदर्शित ( दिखलाई पड़ती) होती है।

यो जानाति सः पण्डितः Class 6 Notes

मूलपाठः, शब्दार्थाः, सरलार्थाः, अभ्यासकार्यम् च

Class 6 Sanskrit Chapter 9 Notes यो जानाति सः पण्डितः Summary 2.6

1. भोजनान्ते च किं पेयं जयन्तः कस्य वै सुतः ।
कथं विष्णुपदं प्रोक्तं तक्रं शक्रस्य दुर्लभम् ||

विवरणम्- भोजनस्य अन्ते किं पानीयम् ? (तक्रं) । जयन्तः कस्य पुत्रः ? (इन्द्रस्य ) ।
विष्णोः सान्निध्यं कथम् उक्तम् ? (दुर्लभम् )।

शब्दार्था:-
भोजनान्ते – भोजन के अन्त में।
पेयं – पीने योग्य।
कस्य – किसका ।
प्रोक्तम् – कहा गया।
तक्रं – छाछ ।
शक्रस्य- इन्द्र का।
दुर्लभम् – कठिन ।

सरलार्थ:-
भोजन के अंत में क्या पीना चाहिए। (‘छाछ’), जयन्त किसका पुत्र है ? (इन्द्र का), विष्णु का पद कैसा है? (दुर्लभ) ।

2.

Class 6 Sanskrit Chapter 9 Notes यो जानाति सः पण्डितः Summary 2.7

न तस्यादिर्न तस्यान्तो मध्ये यस्तस्य तिष्ठति ।
तवाप्यस्ति ममाप्यस्ति यदि जानासि तद्वद ॥
विवरणम् – तस्य आदिः न अस्ति, तस्य अन्तः अपि न अस्ति, तस्य मध्ये यः तिष्ठति । तत् तव अपि अस्ति । मम अपि अस्ति । यदि जानासि तत् वद – (नयनम्) ।
उत्तर:
नयननम्

शब्दार्था:-
तस्य – उसका ।
आदिः – आरम्भ ।
मध्ये-बीच में।
तवाप्यस्ति – (तव+अपि+अस्ति) तुम्हारा भी है।
ममाप्यस्ति – (मम+अपि+अस्ति) मेरा भी है।
जानासि – जानते हो ।
तद्वद – (तत्+वद) वह बताओ।
सरलार्थ:- उसका आदि (आरम्भ) ‘न’ है, उसका अन्त भी ‘न’ है। उसके मध्य जो ‘य’ स्थित है। वह तुम्हारा भी है, मेरा भी है। यदि जानते तो बताओ।
उत्तर:
‘नयन / आँख ‘

3.
Class 6 Sanskrit Chapter 9 Notes यो जानाति सः पण्डितः Summary 2.8

वृक्षस्याग्रे फलं दृष्टं फलाग्रे वृक्ष एव च ।
अकारादिं सकारान्तं यो जानाति स पण्डितः ॥

विवरणम् – वृक्षस्य अग्रे फलं दृष्टम् फलस्य अग्रे वृक्षः एव च । अकारः यस्य आदि तथैव सकारः यस्य अन्ते अस्ति, तत् पदं यः जानाति स पण्डितः – (………)।

शब्दार्था:-
वृक्षस्याग्रे – (वृक्षस्य + अग्रे) पेड़ के आगे।
दृष्टम् – दिखाई देता है।
फलाग्रे – (फल+अग्रे) फल के आगे ।
अकारादिं – (अकार + आदिं) ‘अ’ अकार शुरू में है।
सकारान्तं – (सकार + अन्तं) – ‘स’ सकार अन्त वाला।
पण्डित – ज्ञानी ।
सरलार्थ:-
वृक्ष के अग्र भाग में फल दिखाई दिया फल के आगे वृक्ष ही है। अकार जिसमें शुरू और वैसे ही सकार अंत में है। उस पद को जो जानता है वह विद्वान है।
उत्तर:
अनानास

Class 6 Sanskrit Chapter 9 Notes यो जानाति सः पण्डितः Summary

4.
Class 6 Sanskrit Chapter 9 Notes यो जानाति सः पण्डितः Summary 3.2

किमिच्छति नरः काश्यां भूपानां को रणे हितः
को वन्द्यः सर्वदेवानां दीयतामेकमुत्तरम् ॥

विवरणम् – मनुष्यः काश्यां किम् इच्छति ? (मृत्युम्) । युद्धे महाराजानां कः हित: ? (जय:) । कः सर्वदेवानां वन्दनीयः? (मृत्युञ्जयः) एकपदेन उत्तरं ददातु – (शिव:)

शब्दार्था:-
किमिच्छति – (किम् + इच्छति) क्या चाहता है।
काश्यां – काशी में (वाराणसी) ।
भूपानां – राजाओं की ।
रणे- युद्ध में।
हितः – कल्याण/भलाई।
‘वन्द्यः- वन्दनीय/पूजनीय
सर्वदेवानाम् – सब देवताओं के।
दीयतामेकमुत्तरम् – (दीयताम् + एकम् + उत्तरम्) एक उत्तर दीजिए ।
सरलार्थ:- मनुष्य काशी में क्या चाहता है? (मृत्युः) राजाओं का युद्ध में क्या हित है ? (जय) सब देवताओं में कौन वन्दनीय हैं। (मृत्युञ्जय) इसका एक ही उत्तर दीजिए ।
उत्तर:
शिव (मृत्युंजय)

5.
Class 6 Sanskrit Chapter 9 Notes यो जानाति सः पण्डितः Summary 3.3

कुलालस्य गृहे ह्यर्धं तदर्थं हस्तिनापुरे ।
द्वयं मिलित्वा लङ्कायां यो जानाति स पण्डितः ॥

विवरणम् – कुम्भकारस्य गृहे एकम् अर्धम् किम् अस्ति ? (कुम्भं) । हस्तिनापुरे तस्य अपरम् अर्धम् किम् अस्ति ? (कर्ण)। द्वयं मिलित्वा पूर्णरूपं लङ्कायाम् किम् अस्ति ? उत्तरं यः जानाति स पण्डितः – (कुम्भकर्ण:) शब्दार्था:- कुलालस्य- कुम्हार के । गृहे – घर में।
ह्यर्धं – (हि + अर्धम् ) निश्चय ही आधा ।
हस्तिनापुरे – हस्तिनापुर में ।
तदर्धम् – (तत् + अर्धम् ) वह आधा ।
द्वयं – दोनों
मिलित्वा – मिलकर।
जानाति जानता है।
सरलार्थ:- कुम्हार के घर में आधा, उससे आधा हस्तिनापुर में, दोनों मिलकर लंका में है जो जानता है वह विद्वान है।
उत्तर:
कुम्भकर्ण

Class 6 Sanskrit Chapter 9 Notes यो जानाति सः पण्डितः Summary 3.4 Class 6 Sanskrit Chapter 9 Notes यो जानाति सः पण्डितः Summary 3.5

Sanskrit Class 6 Notes

The post Class 6 Sanskrit Chapter 9 Notes यो जानाति सः पण्डितः Summary appeared first on Learn CBSE.


Viewing all articles
Browse latest Browse all 10575

Trending Articles



<script src="https://jsc.adskeeper.com/r/s/rssing.com.1596347.js" async> </script>