Quantcast
Channel: Learn CBSE
Viewing all articles
Browse latest Browse all 10123

Class 6 Sanskrit Chapter 3 MCQ अहं च त्वं च

$
0
0

अहं च त्वं च Class 6 Sanskrit Chapter 3 MCQ Questions

बहुविकल्पीय प्रश्नाः
प्रदत्तविकल्पेभ्यः उचितं उत्तरं चिनुत । (दिए गए विकल्पों से सही उत्तर चुनिए ।)

Question 1.
उत्तमपुरुषस्य द्विवचनान्तपदम् अस्ति–
(i) वयम्
(ii) त्वम्
(iii) आवाम्
Answer:
(iii) आवाम्

Question 2.
मध्यमपुरुषस्य बहुवचनान्तपदम् अस्ति-
(i) स्थ
(ii) असि
(iii) स्थः
Answer:
(i) स्थ

Class 6 Sanskrit Chapter 3 MCQ अहं च त्वं च

Question 3.
आवाम् : स्व: : यूयम् : ?
(i) स्मः
(ii) स्थ:
(iii) स्थ
Answer:
(iii) स्थ

Question 4.
बहुचनान्तपदं नास्ति-
(i) कृषकाः
(ii) स्थ:
(iii) वयम्
Answer:
(ii) स्थ:

Question 5.
अहं नर्तकी । → आवां नर्तक्यौ → वयं ……।
(i) नर्तक्याः
(ii) नर्तका:
(iii) नर्तक्यः
Answer:
(iii) नर्तक्यः

कोष्ठकात् उचितपदं चित्वा रिक्तस्थानानि पूरयत । (कोष्ठक से उचित पद चुनकर रिक्त स्थान भरिए ।)

Question 6.
……….. नाम श्यामः । (अहम्, मम, त्वम्)
Answer:
मम

Question 7.
आवां पत्रकारौ ……….। (अस्मि, स्वः, स्मः)
Answer:
स्वः

Question 8.
……… रक्षकाः स्मः। (त्वम्, वयम्, यूयम्)
Answer:
वयम्

Question 9.
यूयम् पत्रकाराः …….. । (आसि, स्थः स्थ)
Answer:
स्थ

Question 10.
………… सैनिकी अस्मि। (त्वम्, अहम्, वयम्)
Answer:
अहम्

Question 11.
चिकित्सकः कः अस्ति ?
(क) गणेश:
(ख) गौतमः
(ग) भरतः
(घ) राघवः
उत्तरम्:
(ख) गौतमः

Question 12.
राधिका किम् अस्ति ?
(क) सैनिकी
(ख) चिकित्सिका
(ग) शिक्षिका
(घ) छात्रा
उत्तरम्:
(क) सैनिकी

Question 13.
……….. सैनिकौ स्वः ।
(क) अहम्
(ख) आवां
(ग) वयम्
(घ) यूयं
उत्तरम्:
(ख) आवां

Question 14.
युवां पाचकौ …………
(क) अस्ति
(ख) स्तः
(ग) सन्ति
(घ) स्थः
उत्तरम्:
(घ) स्थः

Question 15.
…………….. पाचिका असि ।
(क) त्वं
(ख) युवाम्
(ग) यूयं
(घ) अहं
उत्तरम्:
(क) त्वं

Class 6 Sanskrit Chapter 3 MCQ अहं च त्वं च

Question 16.
वयं …….. स्मः ।
(क) नर्तकी
(ख) नर्तक्यौ
(ग) नर्तक्यः
(घ) तन्त्रज्ञा
उत्तरम्:
(ग) नर्तक्यः

Question 17.
अहम् आरक्षक: ………… ।
(क) असि
(ख) अस्ति
(ग) सन्ति
(घ) अस्मि
उत्तरम्:
(घ) अस्मि

Question 18.
………. गायिका अस्मि ।
(क) अहं
(ख) आवां
(ग) वयं
(घ) त्वं
उत्तरम्:
(क) अहं

Question 19.
आवाम् अरक्षिके ………..
(क) अस्मि
(ख) स्वः
(ग) स्मः
(घ) स्थ
उत्तरम्:
(ख) स्वः

Question 20.
……… अधिवक्त्री अस्मि |
(क) त्वम्
(ख) युवां
(ग) यूयम्
(घ) अहं
उत्तरम्:
(घ) अहं

Question 21.
उचितैः क्रियापदैः वाक्यानि पूरयत । (उचित क्रियापद के द्वारा वाक्यपूर्ति कीजिए ।)
Class 6 Sanskrit Chapter 3 MCQ अहं च त्वं च 1
(क) अहम् आरक्षक: ……………।
(ख) यूयं चित्रकारा: ……………।
(ग) त्वं गायिका ……………।
(घ) आवां चिकित्सिके ……………।
(ङ) वयं पाचिकाः ……………।
(च) युवां नर्तक्यौ ……………।
Answer:
(क) अस्मि
(ख) स्थ
(ग) असि
(घ) स्वः
(ङ) स्मः
(च) स्थः

Question 22.
निर्देशानुसारं वचन – परिवर्तनं कुरुत । (निर्देशानुसार वचन परिवर्तन कीजिए।)
Class 6 Sanskrit Chapter 3 MCQ अहं च त्वं च 2
(क) अहं पठामि । (बहुवचने) ………….. ।
(ख) अहं गायकः । (द्विवचने) ……….. ।
(ग) त्वं चित्रकारः । (बहुवचने) ………… ।
(घ) वयम् आरक्षकाः । (एकवचने) ……. ।
(ङ) युवां चिकित्सिके। (एकवचने) ………. ।
(च) यूयं तन्त्रज्ञा: । (द्विवचने) ……… ।
Answer:
(क) वयं पठामः ।
(ख) आवां गायकौ ।
(ग) यूयं चित्रकाराः ।
(घ) अहम् आरक्षकः ।
(ङ) त्वं चिकित्सिका।
(च) युवां तन्त्रज्ञौ।

Question 23.
उपयुक्तेन अर्थेन सह योजयत । (उपयुक्त अर्थ के साथ मिलान कीजिए |)

शब्द: अर्थः
(क) अहम् (i) कौन एक (स्त्रीलिंग)
(ख) त्वम् (ii) मैं
(ग) आवाम् (iii) कौन सब (स्त्रीलिंग)
(घ) यूयम् (iv) हम सब
(ङ) युवाम् (v) कौन एक (पुल्लिंग)
(च) वयम् (vi) तुम सब
(छ) कः (vii) तुम, तू
(ज) का (viii) तुम दोनों
(झ) का: (ix) हम दोनों

Answer:
(क) – (ii)
(ख) – (vii)
(ग) – (ix)
(घ) – (vi)
(ङ) – (viii)
(च) – (iv)
(छ) – (v)
(ज) – (i)
(झ) – (iii)

Question 24.
उचितपदैः रिक्तस्थानानि पूरयन्तु । (उचित पदों के द्वारा रिक्त स्थानों की पूर्ति कीजिए ।)
Class 6 Sanskrit Chapter 3 MCQ अहं च त्वं च 4
चिकित्सिका: गायिके अस्मि
तन्त्रज्ञः पाचिके स्वः
(क) अहं कृषकः ……… ।
(ख) त्वं ……………. असि ।
(ग) आवां गायिके ……….. ।
(घ) वयं ………… स्मः ।
(ङ) युवां ………… स्थः ।
(च) यूयं नर्तक्यः ……….।
Answer:
(क) अस्मि
(ख) तन्त्रज्ञः
(ग) स्वः
(घ) चिकित्सिका:
(ङ) पाचिके
(च) स्थ

Class 6 Sanskrit Chapter 3 MCQ अहं च त्वं च

Question 25.
कर्तृपदैः सह क्रियापदानि योजयत । (कर्ता पदों के साथ क्रिया पदों को मिलाइए ।)

कर्तृपदम् क्रियापदम्
(क) अहम् (i) अस्ति
(ख) यूयम् (ii) स्तः
(ग) वयम् (iii) सन्ति
(घ) युवाम् (iv) अस्मि
(ङ) त्वम् (v) स्थ
(च) आवाम् (vi) स्मः
(छ) सः (vii) स्थ:
(ज) ते (viii) असि
(झ) तौ (ix) स्व:

Answer:
(क) – (iv)
(ख) – (v)
(ग) – (vi)
(घ) – (vii)
(ङ) – (viii)
(च) – (ix)
(छ) – (i)
(ज) – (iii)
(झ) – (ii)

Question 26.
रेखांकितपदानि संशोध्य वाक्यानि पुनर्लिखत । (रेखांकित पदों को शुद्ध करके वाक्य पुन: लिखिए |)

(क) अहम् अध्यापकः असि ।
……………..
Answer:
त्वम् अध्यापकः असि ।

(ख) त्वं वैज्ञानिकः अस्मि।
…………………….
Answer:
अहं वैज्ञानिकः अस्मि ।

(ग) वयम् अध्यापिकाः स्थ।
…………………….
Answer:
यूयम् अध्यापिकाः स्थ।

(घ) आवां धाविकाः स्म ।
…………………….
Answer:
वयं धाविकाः स्म ।

(ङ) यूयं चिकित्सकौ स्थः ।
…………………….
Answer:
युवां चिकित्सकौ स्थः ।

(च) युवां मालाकारौ स्वः ।
…………………….
Answer:
आवां मालाकारौ स्वः ।

Class 6 Sanskrit MCQ

The post Class 6 Sanskrit Chapter 3 MCQ अहं च त्वं च appeared first on Learn CBSE.


Viewing all articles
Browse latest Browse all 10123

Trending Articles



<script src="https://jsc.adskeeper.com/r/s/rssing.com.1596347.js" async> </script>