Quantcast
Channel: Learn CBSE
Viewing all articles
Browse latest Browse all 10123

Class 6 Sanskrit Chapter 9 MCQ यो जानाति सः पण्डितः

$
0
0

यो जानाति सः पण्डितः Class 6 Sanskrit Chapter 9 MCQ Questions

बहुविकल्पीय प्रश्नाः
प्रदत्तविकल्पेभ्यः उचितं उत्तरं चिनुत । (दिए गए विकल्पों से सही उत्तर चुनिए ।)

Question 1.
सर्वदेवानां कः वन्द्यः ?
(i) धनञ्जयः
(ii) मृत्युञ्जयः
(iii) शक्र:
Answer:
(ii) मृत्युञ्जयः

Question 2.
कस्य सान्निध्यं दुर्लभं प्रोक्तम् ?
(i) कुलालस्य
(ii) वृक्षस्य
(iii) विष्णोः
Answer:
(iii) विष्णोः

Class 6 Sanskrit Chapter 9 MCQ यो जानाति सः पण्डितः

Question 3.
जयन्तस्य पितुः नाम किम् ?
(i) शक्रः
(ii) महेश:
(iii) विष्णुः
Answer:
(i) शक्रः

Question 4.
भोजनस्य अन्ते किं पानीयम् ?
(i) क्षीरम्
(ii) तक्रम्
(iii) अमृतम्
Answer:
(ii) तक्रम्

Question 5.
असंगतं पदम् अस्ति-
(i) जयन्तः
(ii) शक्र:
(iii) जीवति
Answer:
(iii) जीवति

Question 6.
अधोलिखितं श्लोकं पठित्वा तदाधारितान् प्रश्नान् उत्तरत। (अधोलिखित श्लोक को पढ़कर उस पर आधारित प्रश्नों के उत्तर दीजिए ।)

(क) भोजनान्ते च किं पेयं जयन्तः कस्य वै सुतः ।
कथं विष्णुपदं प्रोक्तं तक्रं शक्रस्य दुर्लभम् ||1||

I. एकपदेन उत्तरत। (एक शब्द में उत्तर दीजिए ।)

Question 1.
जयन्तः कस्य पुत्रः अस्ति ?
Answer:
शक्रस्य

Question 2.
भोजनस्य अन्ते किं पानीयम् ?
Answer:
तक्रम्

II. पूर्णवाक्येन उत्तरत। (पूर्ण वाक्य में उत्तर दीजिए ।)

Question 1.
विष्णुपदं कथम् प्रोक्तम् ?
Answer:
विष्णुपदं दुर्लभं एव उक्तम् ।

III. भाषिककार्यम्। (भाषा संबंधी कार्य ।)

Question 1.
‘आरंभ’ इति पदस्य विपर्ययपदं किम् ?
Answer:
अन्ते

Question 2.
‘कथितम्’ इति पदस्य पर्यायपदं किम् ?
Answer:
उक्तम्

(ख) किमिच्छति नरः काश्यां भूपानां को रणे हितः
को वन्द्यः सर्वदेवानां दीयतामेकमुत्तरम् ॥4॥

I. एकपदेन उत्तरत। (एक शब्द में उत्तर दीजिए ।)

Question 1.
सर्वेषां देवानाम् अपि वन्दनीयः कः देवः अस्ति ?
Answer:
महादेव: (मृत्युञ्जय:)

Question 2.
नरः किम् इच्छति ?
Answer:
मृत्युञ्जयम्

Class 6 Sanskrit Chapter 9 MCQ यो जानाति सः पण्डितः

II. पूर्णवाक्येन उत्तरत। (पूर्ण वाक्य में उत्तर दीजिए ।)

Question 1.
राजभ्यः युद्धे किं हितकरं भवति ?
Answer:
राजभ्यः युद्धे मृत्युञ्जयम् हितकरं भवति ।

III. भाषिककार्यम्। (भाषा संबंधी कार्य ।)

Question 1.
‘युद्धे’ इति पदस्य पर्यायपदं किम् ?
Answer:
रणे

Question 2.
‘महाराजानाम्’ इति पदस्य स्थाने किं पदं प्रयुक्तम् ?
Answer:
भूपानाम्

(ग) कुलालस्य गृहे ह्यर्धं तदर्थं हस्तिनापुरे ।
द्वयं मिलित्वा लङ्कायां यो जानाति स पण्डितः ।। 5 ।।

I. एकपदेन उत्तरत। (एक शब्द में उत्तर दीजिए ।)

Question 1.
कुलालस्य गृहे अर्धं किमस्ति ?
Answer:
कुम्भ:

Question 2.
अपरं अर्धं कुत्र अस्ति ?
Answer:
हस्तिनापुरे

II. पूर्णवाक्येन उत्तरत। (पूर्ण वाक्य में उत्तर दीजिए ।)

Question 1.
द्वयं मिलित्वा कुत्र अस्ति ?
Answer:
द्वयं मिलित्वा लङ्कायां अस्ति ।

III. भाषिककार्यम्। (भाषा संबंधी कार्य ।)

Question 1.
‘एकम् अर्धम्’ अत्र विशेषणपदं किम् ?
Answer:
एकम्

Question 2.
‘सदने’ इति अर्थे किं पर्यायपदं अत्र प्रयुक्तम् ?
Answer:
गृहे

Question 7.
मञ्जूषातः उचितं पदं चित्वा श्लोकांशान् सम्पूरयत । (मञ्जूषा से उचित पद को चुनकर श्लोकांशों को पूर्ण कीजिए।)
Class 6 Sanskrit Chapter 9 MCQ यो जानाति सः पण्डितः 1
नरः पेयम् वृक्षः ममाप्यस्ति फलं
(क) भोजनान्ते च किं …….. ?
(ख) तवाप्यस्ति ……..।
(ग) वृक्षस्याग्रे ………… दृष्टं ।
(घ) फलाग्रे ……. एव च।
(ङ) किमिच्छति …….. काश्यां?
Answer:
(क) पेयम्
(ख) ममाप्यस्ति
(ग) फलं
(घ) वृक्ष:
(ङ) नरः

Question 8.
मञ्जूषातः उचितं पर्यायं चित्वा लिखत । (मञ्जूषा से उचित पर्याय को चुनकर लिखिए |)
Class 6 Sanskrit Chapter 9 MCQ यो जानाति सः पण्डितः 2
कुम्भकारस्य पातुं योग्यम् युद्धे
राजानाम् पुत्रः विद्वान् सदने इन्द्रस्य
(क) पण्डितः – ………
(ख) सुतः – ………
(ग) पेयम् – ………
(घ) शक्रस्य – ………
(ङ) भूपानाम् – ……….
(च) रणे – …………
(छ) कुलालस्य – ……….
(ज) गृहे – ………..
Answer:
(क) विद्वान्
(ख) पुत्रः
(ग) पातुं योग्यम्
(घ) इन्द्रस्य
(ङ) राजानाम्
(च) युद्धे
(छ) कुम्भकारस्य
(ज) सदने

Class 6 Sanskrit Chapter 9 MCQ यो जानाति सः पण्डितः

Question 9.
मञ्जूषातः उचितं विलोमपदं चित्वा लिखत । (मञ्जूषा से उचित विलोम पद को चुनकर लिखिए | )
Class 6 Sanskrit Chapter 9 MCQ यो जानाति सः पण्डितः 3
मूर्ख: अनिच्छति प्रथमम् तव आदिः
पृष्ठे सुलभम् अन्ते आसीत् हितः
(क) मम – …………
(ख) अन्तः – …….
(ग) अग्रे – …………
(घ) दुर्लभम् – ……….
(ङ) अपरम् – ……..
(च) आरम्भे – …….
(छ) अस्ति – ……..
(ज) पण्डितः – ……..
(झ) इच्छति – ……….
(ञ) हितः – …….
Answer:
(क) तव
(ख) आदिः
(ग) पृष्ठे
(घ) सुलभम्
(ङ) प्रथमम्
(च) अन्ते
(छ) आसीत्
(ज) मूर्ख:
(झ) अनिच्छति
(ञ) अहितः

Question 10.
षष्ठी – विभक्तेः प्रयोगं कृत्वा रिक्तस्थानानि पूरयन्तु ।
(षष्ठी विभक्ति का प्रयोग करके रिक्त स्थानों को भरिए ।)

(क) …….. समूहः आगच्छति । (गज)
(ख) …….. को रणे हितः ? (भूप)
(ग) ……. अग्रे फलं दृष्टम् । (वृक्ष)
(घ) …… अग्रे वृक्ष एव च। (फल)
(ङ) …… अन्ते च किं पेयम्? (भोजन)
(च) जयन्तः …… सुतः अस्ति ? (किम्)
Answer:
(क) गजानाम्
(ख) भूपानाम्
(ग) वृक्षस्य
(घ) फलस्य
(ङ) भोजनस्य
(च) कस्य

Question 11.
भिन्न प्रकृतिकं क्रियापदं चिनुत । (भिन्न प्रकृति के क्रियापद को चुनिए ।)
(क) वदति भवन्ति, कुर्वन्ति गायन्ति ।
(ख) अहसम् अगच्छम्, चलिष्यति, अपठम्।
(ग) हसिष्यसि, पठिष्यामः, खेलिष्यथ, अगच्छः।
Answer:
(क) वदति
(ख) चलिष्यति
(ग) अगच्छ

Class 6 Sanskrit Chapter 9 MCQ यो जानाति सः पण्डितः

Question 12.
निम्नलिखित शब्दानां समक्षे रिक्तस्थानेषु शुद्धं लिंगं लिखत । (निम्नलिखित शब्दों के समक्ष रिक्त स्थानों में शुद्ध लिंग को लिखिए। )
Class 6 Sanskrit Chapter 9 MCQ यो जानाति सः पण्डितः 4
शब्दः – लिङ्गम्
(क) देवः –
(ख) फलम् –
(ग) रमा –
(घ) लता –
(ङ) नदी –
(च) वस्त्रम् –
(छ) खगः –
(ज) कला –
(झ) पत्रम् –
(ञ) मुनिः –
(ट) मित्रम् –
(ठ) वारि –
(ड) रसना –
(ढ) बाल: –
(ण) साधुः –
(त) बकः –
Answer:
(क) पुंलिङ्गम्
(ग) स्त्रीलिङ्गम्
(ख) नपुंसकलिङ्गम्
(घ) स्त्रीलिङ्गम्
(ङ) स्त्रीलिङ्गम्
(च) नपुंसकलिङ्गम्
(छ) पुंलिङ्गम्
(ज) स्त्रीलिङ्गम्
(झ) नपुंसकलिङ्गम्
(ञ) पुंलिङ्गम्
(ट) नपुंसकलिङ्गम्
(ठ) नपुंसकलिङ्गम्
(ड) स्त्रीलिङ्गम्
(ढ) पुंलिङ्गम्
(ण) साधुः
(त) बक:

Class 6 Sanskrit MCQ

The post Class 6 Sanskrit Chapter 9 MCQ यो जानाति सः पण्डितः appeared first on Learn CBSE.


Viewing all articles
Browse latest Browse all 10123

Trending Articles



<script src="https://jsc.adskeeper.com/r/s/rssing.com.1596347.js" async> </script>