Quantcast
Channel: Learn CBSE
Viewing all articles
Browse latest Browse all 10123

Class 6 Sanskrit Chapter 11 MCQ पृथिव्यां त्रीणि रत्नानि

$
0
0

पृथिव्यां त्रीणि रत्नानि Class 6 Sanskrit Chapter 11 MCQ Questions

बहुविकल्पीय प्रश्नाः
प्रदत्तविकल्पेभ्यः उचितं उत्तरं चिनुत । (दिए गए प्रश्न विकल्पों से उचित उत्तर चुनिए ।)

Question 1.
कुत्र त्रीणि रत्नानि सन्ति?
(i) जले
(ii) पृथिव्याम्
(iii) सरोवरे
Answer:
(ii) पृथिव्याम्

Question 2.
का स्वर्गादपि गरीयसी ?
(i) माता
(ii) गङ्गा
(iii) विद्या
Answer:
(i) माता

Class 6 Sanskrit Chapter 11 MCQ पृथिव्यां त्रीणि रत्नानि

Question 3.
स्वर्णमयी का आसीत्?
(i) लङ्का
(ii) शङ्का
(iii) बालिका
Answer:
(i) लङ्का

Question 4.
उद्यमादि षड् गुणाः यत्र वर्तन्ते तत्र कः सहायकृत् ?
(i) मानवः
(ii) द्विज:
(iii) देव:
Answer:
(iii) देव:

Question 5.
धर्मस्य आचरणेन जनः किम् आप्नोति?
(i) दुःखम्
(ii) सुखम्
(iii) धनम्
Answer:
(ii) सुखम्

Question 6.
निम्नलिखित – प्रश्नानाम् उत्तरम् एकपदेन लिखत । (निम्नलिखित प्रश्नों के उत्तर एक पद में लिखिए |)

(क) केषां कृते वसुधैव कुटुम्बकम् ?
Answer:
उदारचरितानां

(ख) सुप्तस्य सिंहस्य मुखे के न प्रविशन्ति ?
Answer:
मृगाः

(ग) पात्रत्वात् किम् आप्नोति ?
Answer:
धनम्

(घ) उद्यमेन कानि सिद्ध्यन्ति ?
Answer:
कार्याणि

(ङ) अभिवादनशीलस्य कति गुणाः वर्धन्ते ?
Answer:
चत्वारः

(च) के पाषाणखण्डेषु रत्नसंज्ञा मन्यन्ते?
Answer:
मूर्खाः

Question 7.
मञ्जूषातः पदानि चित्वा रिक्तस्थानानि पूरयत ।
(मंजूषा से पदों को चुनकर रिक्त स्थान भरिए । )
Class 6 Sanskrit Chapter 11 MCQ पृथिव्यां त्रीणि रत्नानि 1
रत्नसंज्ञा लघुचेतसाम् मृगाः
अभिवादनशीलस्य लङ्का धनम्

(क) सुप्तस्य सिंहस्य मुखे ……. न प्रविशन्ति ।
Answer:
मृगाः

(ख) ……. चत्वारि वर्धन्ते।
Answer:
अभिवादनशीलस्य

(ग) पात्रत्वात् …….. आप्नोति ।
Answer:
धनम्

(घ) मूढैः पाषाणखण्डेषु ……. विधीयते।
Answer:
रत्नसंज्ञा

(ङ) अयं निजः परो वेति गणना ……..।
Answer:
लघुचेतसाम्

(च) स्वर्णमयी …….. मे न रोचते ।
Answer:
लङ्का

Class 6 Sanskrit Chapter 11 MCQ पृथिव्यां त्रीणि रत्नानि

Question 8.
उचितं मेलनं कुरुत । (उचित मिलान कीजिए ।)

(क) उदारचरितानां तु (i) विनयाद्याति पात्रताम्।
(ख) चत्वारि तस्य वर्धन्ते (ii) कार्याणि न मनोरथैः ।
(ग) उद्यमेन हि सिध्यन्ति (iii) स्वर्गादपि गरीयसी ।
(घ) उद्यमः साहसं धैर्यं (iv) वसुधैव कुटुम्बकम् ।
(ङ) विद्या ददति विनयं (v) आयुर्विद्या यशो बलम्।
(च) जननी जन्मभूमिश्च (vi) बुद्धिः शक्तिः पराक्रमः ।

Answer:
(क) – (iv)
(ख) – (v)
(ग) – (ii)
(घ) – (vi)
(ङ) – (i)
(च) – (iii)

Question 9.
‘आम्’ अथवा ‘न’ इति लिखत । (‘हाँ’ या ‘नहीं’ लिखिए।)

(क) पृथिव्यां चत्वारि रत्नानि सन्ति । ………
Answer:

(ख) स्वर्णमयी लङ्का मे बहु रोचते लक्ष्मण! ……..
Answer:

(ग) विद्या विनयं ददाति । ……..
Answer:
आम्

(घ) सुप्तस्य सिंहस्य मुखे मृगाः प्रविशन्ति । ………
Answer:

(ङ) जलमन्नं सुभाषितं त्रीणि रत्नानि सन्ति । ……..
Answer:
आम्

(च) लघुचेतसां तु वसुधैव कुटुम्बकम् । ……..
Answer:

Question 10.
असंगतं पदं चित्वा रिक्तस्थाने लिखत ।
(असंगत पद को चुनकर रिक्त स्थान में लिखिए ।)

(क) जलम्, अन्नम्, कुटुम्बकम्, सुभाषितम् ………..
Answer:
कुटुम्बकम्

(ख) सिध्यन्ति, प्रविशन्ति, मृगा: वर्धन्ते …….
Answer:
मृगाः

(ग) उद्यमः, विनयः, बुद्धिः, पराक्रमः …….
Answer:
बुद्धिः

(घ) विद्या, वसुधा, पत्रम्, जननी ……..
Answer:
पत्रम्

(ङ) धैर्यम्, विनयम्, साहसम् देवः ……….
Answer:
देवः

(च) सिंहस्य, अभिवादनशीलस्य, तस्य, मृगा: ………
Answer:
मृगाः

Question 11.
प्रत्येकात् स्तम्भात् पदानि चित्वा वाक्यानि रचयत ।
(प्रत्येक स्तम्भ से पदों को चुनकर वाक्य बनाइए ।)
Class 6 Sanskrit Chapter 11 MCQ पृथिव्यां त्रीणि रत्नानि 2
Answer:
विद्या विनयं ददाति ।
उद्यमेन कार्याणि सिध्यन्ति ।
सिंहः मृगं हन्ति ।
सुभाषितानि प्रेरणां यच्छन्ति।
स्फेरकपत्राणि भित्तौ स्थापयन्तु।
अभिवादनशीलस्य आयुः वर्धते।

Class 6 Sanskrit Chapter 11 MCQ पृथिव्यां त्रीणि रत्नानि

Question 12.
संस्कृतभाषायाम् अनुवादं कुरुत । (संस्कृत भाषा में अनुवाद कीजिए ।)

(क) पृथ्वी पर तीन रत्न हैं ।
…………………..
Answer:
पृथिव्यां त्रीणि रत्नानि सन्ति।

(ख) सुभाषित प्रेरणा देते हैं।
…………………..
Answer:
सुभाषितानि प्रेरणां यच्छन्ति ।

(ग) कार्य परिश्रम से सिद्ध होते हैं।
…………………..
Answer:
परिश्रमेण कार्याणि सिध्यन्ति ।

(घ) विद्या से धन प्राप्ता होता है।
…………………..
Answer:
विद्यया धनं प्राप्नोति ।

(ङ) लंका में निवास मुझे अच्छा नहीं लगता।
…………………..
Answer:
लङ्कायाम् निवासः मह्यं रोचते ।

(च) विद्या विनय देती है ।
…………………..
Answer:
विद्या विनयं ददाति ।

Class 6 Sanskrit MCQ

The post Class 6 Sanskrit Chapter 11 MCQ पृथिव्यां त्रीणि रत्नानि appeared first on Learn CBSE.


Viewing all articles
Browse latest Browse all 10123

Trending Articles



<script src="https://jsc.adskeeper.com/r/s/rssing.com.1596347.js" async> </script>