Students rely on NCERT Solutions for Class 7 Sanskrit and Class 7th Sanskrit Deepakam Chapter 4 Question Answer न लभ्यते चेत् आम्लं द्राक्षाफलम् to clarify their doubts after class.
Sanskrit Class 7 Chapter 4 Question Answer न लभ्यते चेत् आम्लं द्राक्षाफलम्
Class 7 Sanskrit Chapter 4 NCERT Solutions न लभ्यते चेत् आम्लं द्राक्षाफलम्
कक्षा 7 संस्कृत पाठ 4 के प्रश्न उत्तर न लभ्यते चेत् आम्लं द्राक्षाफलम्
१. एकः शृगालः इति गीतस्य साभिनयं कक्षायां गानं कुर्वन्तु ।
(‘एक सियार’ गीत का अभिनय के साथ कक्षा में गान कीजिए।)
उत्तर:
छात्राः स्वयं कुर्वन्तु ।
२. अधः प्रदत्तानां प्रश्नानाम् एकपदेन पदद्वयेन वा उत्तरं लिखन्तु ।
(नीचे दिए प्रश्नों के उत्तर एक या दो पद में लिखिए।)
(क) कः वनं गच्छति ? …………………..
(ख) शृगालः कां पश्यति? …………………..
(ग) शृगालस्य मुखे किं जायते? …………………..
(घ) शृगालः किं पश्यति? …………………..
(ङ) द्राक्षाफलं कुत्र दृश्यते ? …………………..
(च) किं शृगालः पुनः पुनः उत्पतति ? ………………….. (आम्/न)
(छ) किं शृगालः द्राक्षाफलं प्राप्नोति ? ………………….. (आम्/न)
उत्तर:
(क) शृगालः
(ख) द्राक्षालताम्
(ग) रसः
(घ) द्राक्षाफलम्
(ङ) लतासु उपरि
(च) आम्
(छ) न
३. अधः प्रदत्तानां प्रश्नानां पूर्णवाक्येन उत्तरं लिखन्तु ।
(नीचे दिए गए प्रश्नों के उत्तर पूर्ण वाक्य में लिखिए।)
(क) शृंगालः कथं वनं गच्छति? …………………………
(ख) वनं गत्वा शृगालस्य किं जायते ? …………………………
(ग) शृगाल: द्राक्षाफलं कुंत्र पश्यति? …………………………
(घ) द्राक्षाफलं दृष्ट्वा कस्य मुखे रसः जायते ? …………………………
(ङ) अन्ते शृगालः किं वदति ? …………………………
उत्तर:
(क) शृगालः पिपासया बुभुक्षया वनं गच्छति।
(ख) वनं गत्वा शृगालः श्रान्तः जायते खिन्नः जायते ।
(ग) शृगालः लतासु उपरि उपरि द्राक्षाफलं पश्यति ।
(घ) द्राक्षाफलं दृष्ट्वा शृगालस्य मुखे रसः जायते ।
(ङ) अन्ते शृगालः वदति आम्लं द्राक्षाफलम्, आम्लं द्राक्षाफलम्।
अत्र इद अवधेयांश
• अस्मिन् पाठे जायते, लभते, पलायते इति एतादृशानि क्रियापदानि सन्ति ।
• एतादृशानां क्रियापदानां रूपाणि लट्-लकारे कथं भवन्ति
४. उपरि प्रदत्तां मञ्जूषां दृष्ट्वा रिक्तस्थानेषु उचित – क्रियापदानि लिखन्तु ।
(ऊपर दिए गए मंजूषा को देखकर खाली स्थान में उचित क्रियापद को लिखिए।)
उत्तर:
५. उदाहरणानुसारं एकवचनरूपं दृष्ट्वा द्विवचन- बहुवचनरूपाणि लिखन्तु ।
(उदाहरण के अनुसार एकवचन के रूप को देखकर द्विवचन और बहुवचन के रूप लिखिए।)
उत्तर:
६. उदाहरणानुसारं वाक्यद्वयं लिखन्तु ।
(उदाहरण के अनुसार दो वाक्य लिखिए ।)
उत्तर:
७. उदाहरणं दृष्ट्वा वाक्यानि उचितरूपैः पूरयन्तु ।
(उदाहरण देखकर वाक्यों को उचित रूप से पूरा कीजिए।)
(क) शुनकं दृष्ट्वा बालकस्य भयं ………. । (जाय्)
• शुनकं दृष्ट्वा बालकस्य भयं जायते ।
(ख) मूषकः मार्जारं दृष्ट्वा ………. । (पलाय्)
(ग) रात्रिकाले मार्गदीपाः ……. । (प्रकाश्)
(घ) अहं देवं ……. । (वन्द्)
(ङ) त्वं किमर्थं ……… । (लज्ज्)
(च) वयं देशं ……..। (सेव्)
उत्तर:
(ख) मूषकः मार्जारं दृष्ट्वा पलायते।
(ग) रात्रिकाले मार्गदीपाः प्रकाशन्ते ।
(घ) अहं देवं वन्दे ।
(ङ) त्वं किमर्थं लज्जसे ?
(च) वयं देशं सेवामहे ।
NCERT Class 7 Sanskrit Chapter 4 Extra Questions and Answers न लभ्यते चेत् आम्लं द्राक्षाफलम्
प्रश्न 1.
रेखांकितपदानि आधृत्य प्रश्न – निर्माण कुरुत।
(रेखांकित पदों के आधार पर प्रश्न – निर्माण कीजिए ।)
(क) शृगालः वनं गच्छति ।
(ख) लतासु उपरि द्राक्षाफलं अस्ति ।
(ग) पिपासितः शृगालः वनं गच्छति ।
(घ) संस्कृतभाषायाम् एतां कथां गीतरूपेण गायामः ।
(ङ) सः पुनः पुनः उत्पतति ।
(च) शृगालः कथयति ‘आम्लं द्राक्षाफलम्’।
उत्तर:
(क) कः वनं गच्छति?
(ख) कासु उपरि द्राक्षाफलं अस्ति?
(ग) कीदृशः शृगालः वनं गच्छति ?
(घ) कस्याम् एतां कथां गीतरूपेण गायाम: ?
(ङ) सः कति वारम् उत्पतति ?
(च) शृगालः कथयति ‘कीदृशं’ द्राक्षाफलम् ?
प्रश्न 2.
उचित-धातुरूपैः रिक्तस्थानानि पूरयन्तु ।
(उचित धातु रूप से रिक्त स्थानों की पूर्ति कीजिए ।)
(क) पुत्रः मातरम् अहर्निशम् ……….।
(i) सेवते
(ii) सेवेते
(iii) सेवन्ते
उत्तर:
(i) सेवते
(ख) अहं श्रेष्ठाः अङ्काः ……….।
(i) लप्स्यावहे
(ii) लप्स्ये
(iii) लप्स्यामहे
उत्तर:
(ii) लप्स्ये
(ग) मम गृहम् अतीव ……….।
(i) शोभावहे
(ii) शोभन्ते
(iii) शोभते
उत्तर:
(iii) शोभते
(घ) छात्रः ज्ञानं ……….।
(i) लभते
(ii) लभन्ते
(iii) लभेथे
उत्तर:
(i) लभते
(ङ) वीराः पराक्रमेण विजयं ……….।
(i) लभते
(ii) लभन्ते
(iii) लभेते
उत्तर:
(ii) लभन्ते
(च) सेवकाः स्वामिनम् ……….।
(i) सेवन्ते
(ii) सेवते
(iii) सेवावहे
उत्तर:
(i) सेवन्ते
(छ) मह्यम् सुन्दराणि पुष्पाणि ……….।
(i) रोचन्ते
(ii) रोचते
(iii) रोचध्वे
उत्तर:
(i) रोचन्ते
प्रश्न 3.
निम्नलिखितवाक्येषु रिक्तस्थानपूर्तिः उचित – क्रियापदेन क्रियताम्।
(निम्नलिखित वाक्यों में रिक्त स्थानों की पूर्ति उचित क्रियापद से कीजिए ।)
(क) आशुतोषः दूरदर्शनं ……….। (पश्यति/पश्यतः)
(ख) दीक्षा समाचार-पत्रं ……….। (पठति / पठसि)
(ग) तौ गीतं ……….। (गायन्ति/गायतः)
(घ) बालकाः लेखं ……….। (लिखथ / लिखन्ति)
(ङ) शिशवः चित्रं दृष्ट्वा ……….। (मोदन्ते/ मोदते)
(च) ये परिश्रमं न कुर्वन्ति ते सफलतां न ……….। (लभते / लभन्ते)
(छ) साधवः वस्त्राणि ……….। (लभन्ते/लभध्वे)
उत्तर:
(क) पश्यति
(ख) पठति
(ग) गायतः
(घ) लिखन्ति
(ङ) मोदन्ते
(च) लभन्ते
(छ) लभन्ते
प्रश्न 4.
निर्देशानुसारं धातूनाम् उचितं रूपं लिखत ।
(निर्देश के अनुसार धातुओं का उचित रूप लिखिए।)
(क) ‘लभ्’ धातुः, मध्यमपुरुष – एकवचने
(ख) ‘सेव्’ धातुः, प्रथमपुरुष – एकवचने
(ग) ‘शुभ्’ धातुः, उत्तमपुरुष – बहुवचने
(घ) ‘वन्द्’ धातुः, मध्यमपुरुष – बहुवचने
(ङ) ‘मुद्’ धातुः, प्रथमपुरुष – द्विवचने
(च) ‘रुच्’ धातुः, उत्तमपुरुष – एकवचने
(छ) ‘सेव्’ धातुः, प्रथमपुरुष – बहुवचने
उत्तर:
(क) लभसे
(ख) सेवते
(ग) शोभामहे
(घ) वन्दध्वे
(ङ) मोदेते
(च) रोचे
(छ) सेवन्ते
प्रश्न 5.
निम्नलिखितवाक्येषु रिक्तस्थानपूर्तिः उचित – कर्तृपदेन क्रियताम्।
(निम्नलिखित वाक्यों में रिक्त स्थानों की पूर्ति उचित कर्ता पद से कीजिए।)
(क) …….. सेवामहे |
(ख) ……. शोभसे ।
(ग) ……. रोचेते ।
(घ) ……. वन्दे ।
(ङ) …….. मोदेथे।
(च) ….. पलावहे।
(छ) …….. लज्जध्वे ।
(ज) ……… सेवते।
(झ) ……. जायन्ते।
उत्तर:
(क) वयं
(ख) त्वं
(ग) तौ
(घ) अहं
(ङ) युवां
(च) आवां
(छ) यूयं
(ज) सः
(झ) ते
The post NCERT Class 7 Sanskrit Chapter 4 Question Answer Solutions न लभ्यते चेत् आम्लं द्राक्षाफलम् appeared first on Learn CBSE.