Quantcast
Channel: Learn CBSE
Viewing all articles
Browse latest Browse all 10123

Class 6 Sanskrit Chapter 12 MCQ आलस्यं हि मनुष्याणां शरीरस्थो महान् रिपुः

$
0
0

आलस्यं हि मनुष्याणां शरीरस्थो महान् रिपुः Class 6 Sanskrit Chapter 12 MCQ Questions

बहुविकल्पीय प्रश्नाः
प्रदत्तविकल्पेभ्यः उचितम् उत्तरं चिनुत । (दिए गए विकल्पों से सही उत्तर चुनिए ।)

Question 1.
यः परिश्रमं करोति स एव जीवने किं प्राप्नोति ?
(i) दरिद्रताम्
(ii) सफलताम्
(iii) मानवजन्म
Answer:
(ii) सफलताम्

Question 2.
उन्नतः दृढकायः च युवकः कः आसीत्?
(i) धनिकः
(ii) छात्र:
(iii) भिक्षुकः
Answer:
(iii) भिक्षुकः

Class 6 Sanskrit Chapter 12 MCQ आलस्यं हि मनुष्याणां शरीरस्थो महान् रिपुः

Question 3.
केचन जनाः कं तर्जयन्ति ?
(i) धनिकं
(ii) भिक्षुकं
(iii) छात्र
Answer:
(ii) भिक्षुकं

Question 4.
द्वितीयाविभक्त्यन्तं पदं नास्ति-
(i) मानवजन्म
(ii) दिनात्
(iii) दुर्बलं
Answer:
(ii) दिनात्

Question 5.
किं कृत्वा कोऽपि दुःखं न आप्नोति ?
(i) परिश्रमं
(ii) आलस्यं
(iii) चौर्यं
Answer:
(i) परिश्रमं

Question 6.
निम्नलिखित प्रश्नानाम् उत्तरम् एकपदेन लिखत । (निम्नलिखित प्रश्नों के उत्तर एक पद में लिखिए |)

(क) भिक्षाटनं कः करोति स्म ?
Answer:
भिक्षुकः

(ख) भिक्षुकः कियत् धनम् इच्छति ?
Answer:
प्रभूतं

(ग) मनुष्याणां शरीरस्थः महान् शत्रुः कः ?
Answer:
आलस्यं

(घ) धनिकः आदौ भिक्षुकात् किं इच्छति ?
Answer:
पादौ

(ङ) केन समानः बन्धुः नास्ति ?
Answer:
उद्यमेन

Question 7.
अधोलिखितेषु वाक्येषु द्वितीयाविभक्तेः शब्दानां बहुवचने परिवर्तनं कृत्वा वाक्यानि लिखत । (नीचे दिए गए वाक्यों में द्वितीया विभक्ति के शब्दों को बहुवचन में बदलकर वाक्यों को लिखिए।)

(क) अहं भिक्षां स्वीकरोमि ।
Answer:
अहं भिक्षाः स्वीकरोमि ।

(ख) अहं धनम् इच्छामि ।
Answer:
अहं धनानि इच्छामि ।

(ग) जनकः कथां श्रावयति ।
Answer:
जनकः कथाः श्रावयति ।

(घ) मोहनं श्लोकं लिखति ।
Answer:
मोहनः श्लोकान् लिखति ।

(ङ) चित्रकार: चित्रं रचयति ।
Answer:
चित्रकार: चित्राणि रचयति ।

(च) अहं पुस्तकं पठामि ।
Answer:
अहं पुस्तकानि पठामि ।

Question 8.
मञ्जूषातः द्वितीयाविभक्तेः पदानि चित्वा रिक्तस्थाने लिखत । (मञ्जूषा से द्वितीया विभक्ति के पदों को चुनकर रिक्त स्थान में लिखिए।)
Class 6 Sanskrit Chapter 12 MCQ आलस्यं हि मनुष्याणां शरीरस्थो महान् रिपुः 1
भिक्षाटनं धनिकं वस्तूनि
मानवजन्म वाराणसीं चित्रं

(क) भिक्षुकः ……. वदति ।
Answer:
धनिकं

(ख) सः ……… करोति स्म ।
Answer:
भिक्षाटनं

(ग) वयं ……. प्राप्तवन्तः ।
Answer:
मानवजन्म

(घ) सुधा ……… क्रीणाति ।
Answer:
वस्तूनि

(ङ) भक्तः ……… गच्छति ।
Answer:
वाराणसीं

(च) त्वं …….. पश्यसि ।
Answer:
चित्रं

Class 6 Sanskrit Chapter 12 MCQ आलस्यं हि मनुष्याणां शरीरस्थो महान् रिपुः

Question 9.
कोष्ठकात् उचितपदम् आदाय रिक्तस्थानानि पूरयत । (कोष्ठक से सही पद लेकर रिक्तस्थान भरिए ।)

(क) त्वं मह्यं स्व ………. यच्छ। (पादाः, पादानि, पादौ)
Answer:
पादौ

(ख) अहं प्रभूतं …… इच्छामि । (धनम्, धनानि धना:)
Answer:
धनम्

(ग) भवान् …….. प्राप्नोतु । (पुण्यः, पुण्यं, पुण्याः)
Answer:
पुण्यं

(घ) कृपया ………. करोतु | (दानं, दान, दाना: )
Answer:
दानं

(ङ) अहं …….. प्राप्तवान्। (मानवजन्म:, मानवजन्म, मानवजन्मं )
Answer:
मानवजन्म

(च) सूपकारः ………. पचति । (भोजन, भोजनं भोजने )
Answer:
भोजनं

Question 10.
निम्नलिखितप्रश्नानाम् उत्तराणि ‘आम्’ अथवा ‘न’ इति पदेन लिखत । (नीचे लिखे प्रश्नों के उत्तर ‘हाँ’ या ‘नहीं’ इन पदों से लिखिए।)

(क) भिक्षुकः वस्त्रम् इच्छति ।
Answer:

(ख) सौभाग्येन वयं मानवजन्म प्राप्तवन्तः ।
Answer:
आम्

(ग) दरिद्राय दानं करोतु’ इति धनिकः वदति ।
Answer:

(घ) वस्तुतः धनिकः एव भिक्षुकः अस्ति ।
Answer:

(ङ) मनुष्याणां शरीरस्थो महान् रिपुः परिश्रमः ।
Answer:

(च) भिक्षुकः भिक्षाटनं करोति स्म ।
Answer:
आम्

Question 11.
उचितं मेलनं कुरुत । (उचित मिलान कीजिए ।)

(क) प्रभूतं (i) रूप्यकाणि
(ख) अनेकानि (ii) ग्रामे
(ग) सफलतार्थं (iii) परिश्रमः
(घ) सहस्रं (iv) शरीराङ्गानि
(ङ) विशाले (v) धनम्
(च) मानवस्य बन्धुः (vi) प्रयत्नम्

Answer:
(क) – (v)
(ख) – (iv)
(ग) – (vi)
(घ) – (i)
(ङ) – (ii)
(च) – (iii)

Class 6 Sanskrit Chapter 12 MCQ आलस्यं हि मनुष्याणां शरीरस्थो महान् रिपुः

Question 12.
कथाक्रमानुसारं वाक्यानि उचितक्रमेण लिखत ।
(कथा के अनुसार वाक्यों को सही क्रम में लिखिए |)

(क) अद्य अहं प्रभूतं धनं प्राप्नोमि ।
(ख) सौभाग्येन एव वयं मानवजन्म प्राप्तवन्तः ।
(ग) मह्यं तव हस्तौ यच्छ ।
(घ) भिक्षुकः भिक्षाटनं करोति स्म ।
(ङ) अहं प्रभूतं धनम् इच्छामि ।
(च) भिक्षुकः भिक्षाटनं त्यक्त्वा सगौरवं जीवनयापनम् आरब्धवान् ।
Answer:
(घ) भिक्षुकः भिक्षाटनं करोति स्म ।
(क) अद्य अहं प्रभूतं धनं प्राप्नोमि ।
(ङ) अहं प्रभूतं धनम् इच्छामि ।
(ग) मह्यं तव हस्तौ यच्छ ।
(ख) सौभाग्येन एव वयं मानवजन्म प्राप्तवन्तः ।
(च) भिक्षुकः भिक्षाटनं त्यक्त्वा सगौरवं जीवनयापनम् आरब्धवान्।

Class 6 Sanskrit MCQ

The post Class 6 Sanskrit Chapter 12 MCQ आलस्यं हि मनुष्याणां शरीरस्थो महान् रिपुः appeared first on Learn CBSE.


Viewing all articles
Browse latest Browse all 10123

Trending Articles



<script src="https://jsc.adskeeper.com/r/s/rssing.com.1596347.js" async> </script>