Quantcast
Channel: Learn CBSE
Viewing all articles
Browse latest Browse all 10123

Class 6 Sanskrit Chapter 13 MCQ सङ्ख्यागणना ननु सरला

$
0
0

सङ्ख्यागणना ननु सरला Class 6 Sanskrit Chapter 13 MCQ Questions

बहुविकल्पीय प्रश्नाः
प्रदत्तविकल्पेभ्यः उचितं उत्तरं चिनुत । (दिए गए विकल्पों से सही उत्तर चुनिए ।)

Question 1.
ऊर्ध्वमधस्तात् कति लोकाः भवन्ति ?
(i) षड्
(ii) अष्ट
(iii) सप्त
Answer:
(iii) सप्त

Question 2.
षण्मुखदेव :: कार्तिकेय : : : चतुर्मुखः ?
(i) शङ्करः
(ii) ब्रह्मा
(iii) विष्णुः
Answer:
(ii) ब्रह्मा

Class 6 Sanskrit Chapter 13 MCQ सङ्ख्यागणना ननु सरला

Question 3.
एकः सूर्यः → द्वे नयने → त्रिनयनमूर्तिः→ ?
(i) चतुर्मुखः
(ii) सप्त वासरा:
(iii) पञ्चाङ्गुल्यः
Answer:
(i) चतुर्मुखः

Question 4.
‘रक्षति’ अर्थे धातुरूप : क: ?
(i) विदधति
(ii) पाति
(iii) प्रभवति
Answer:
(ii) पाति

Question 5.
अष्ट दिग्गजाः किं धरन्ति ?
(i) करतालं
(ii) गणनां
(iii) धरणीं
Answer:
(iii) धरणीं

Question 6.
अधोदत्तानि वस्तूनि गणयित्वा उचितसंख्यापदं लिखत ।
(नीचे दी गई वस्तुओं को गिनकर उचित संख्या पद लिखिए।)
Answer:
(क) द्वे
(ख) त्रयः
(ग) पंच
(घ) नव
(ङ) अष्ट
(च) एकम्

Question 7.
अधोलिखतानां प्रश्नानाम् उत्तरम् एकपदेन लिखत ।
(निम्नलिखित प्रश्नों के उत्तर एक पद में लिखिए | )

(क) के द्वे स्तः ? ………….
Answer:
नयने

(ख) मनुष्यकरे कति अङ्गुलयः भवन्ति ?
Answer:
पञ्च

(ग) सुमधुराः स्वराः कति भवन्ति ?
Answer:
सप्त

(घ) धरणीं के धरन्ति ?
Answer:
अष्टदिग्गजाः

(ङ) उपकृतिशीला: के सन्ति?
Answer:
अष्टदिग्गजाः

Question 8.
कोष्ठकात् उचितसंख्यापदं चित्वा रिक्तस्थाने लिखत ।
(कोष्ठक से उचित संख्या पद चुनकर रिक्त स्थान भरिए।)

(क) आकाशे ……….. चन्द्रमाः विभाति। (एक: द्वौ, एका)
Answer:
एक:

(ख) ख्याता ऋषयः ……… सन्ति । (अष्ट, सप्त, नव)
Answer:
सप्त

(ग) ……… दिग्गजाः धरणीं धरन्ति । (सप्त, अष्ट, नव)
Answer:
अष्ट

(घ) गगने ………. ग्रहाः सततं चरन्ति । (अष्ट, नव, दश)
Answer:
नव

(ङ) ……….. दिशः प्रसिद्धाः सन्ति । (सप्त नव, दश)
Answer:
दश

(च) सप्ताहे …….. वासराः भवन्ति । (सप्त, षड्, पञ्च)
Answer:
सप्त

Class 6 Sanskrit Chapter 13 MCQ सङ्ख्यागणना ननु सरला

Question 9.
अधोलिखितान् संख्यावाचकशब्दान् अवरोहक्रमेण लिखत । (नीचे लिखे संख्यावाचक शब्दों को घटते क्रम में लिखिए |)
Class 6 Sanskrit Chapter 13 MCQ सङ्ख्यागणना ननु सरला 5
Answer:
Class 6 Sanskrit Chapter 13 MCQ सङ्ख्यागणना ननु सरला 6

Question 10.
संख्याः योजयित्वा रिक्तस्थानानि पूरयत । (संख्याओं को जोड़कर रिक्तस्थान भरिए ।)

(क) एकः च त्रयः मिलित्वा …….. भवति ।
Answer:
चत्वारः

(ख) पञ्च च द्वौ च मिलित्वा ……. भवति ।
Answer:
सप्त

(ग) चत्वारः च पञ्च च मिलित्वा …….. भवति ।
Answer:
नव

(घ) सप्त च एकः च मिलत्वा ……. भवति ।
Answer:
अष्ट

(ङ) द्वौ च त्रयः च मिलित्वा ………… भवति ।
Answer:
पञ्च

Question 11.
उचित मेलनं कुरुत । (उचित मिलान कीजिए ।)
Class 6 Sanskrit Chapter 13 MCQ सङ्ख्यागणना ननु सरला 7
Answer:
(क) – (iv)
(ख) – (v)
(ग) – (i)
(घ) – (vi)
(ङ) – (iii)
(च) – (i)

Question 12.
मञ्जूषातः उचितपदं चित्वा रिक्तस्थानानि पूरयत ।
(मंजूषा से उचित पद को चुनकर रिक्त स्थान भरिए ।)

गणनां संख्यागीतं सृष्टं
वासरा: दिग्गजाः दिशः

(क) सप्ताहे सप्त ………. भवन्ति ।
Answer:
वासराः

Class 6 Sanskrit Chapter 13 MCQ सङ्ख्यागणना ननु सरला

(ख) पूर्वाद्या दश ……… प्रसिद्धाः सन्ति ।
Answer:
दिश

(ग) अहम् एकं ………… गायामि।
Answer:
संख्यागीतं

(घ) चतुर्मुखेन हि …….. जीवकुलम्।
Answer:
सृष्टं

(ङ) भवन्तः संस्कृतेन ……… न जानन्ति ।
Answer:
गणनां

(च) अष्ट ……… धरणीं धरन्ति ।
Answer
दिग्गजा:

Class 6 Sanskrit MCQ

The post Class 6 Sanskrit Chapter 13 MCQ सङ्ख्यागणना ननु सरला appeared first on Learn CBSE.


Viewing all articles
Browse latest Browse all 10123

Trending Articles



<script src="https://jsc.adskeeper.com/r/s/rssing.com.1596347.js" async> </script>