Students rely on NCERT Solutions for Class 7 Sanskrit and Class 7th Sanskrit Deepakam Chapter 8 Question Answer हितं मनोहारि च दुर्लभं वचः to clarify their doubts after class.
Sanskrit Class 7 Chapter 8 Question Answer हितं मनोहारि च दुर्लभं वचः
Class 7 Sanskrit Chapter 8 NCERT Solutions हितं मनोहारि च दुर्लभं वचः
कक्षा 7 संस्कृत पाठ 8 के प्रश्न उत्तर हितं मनोहारि च दुर्लभं वचः
१. अधोलिखितानि वाक्यानि पठित्वा ‘आम्’ अथवा ‘न’ इति वदन्तु लिखन्तु च।
(निम्नलिखित वाक्यों को पढ़कर ‘हाँ’ या ‘नहीं’ में उत्तर दीजिए ।)
(क) किं वयं पृथिव्याः पुत्राः पुत्र्यः च स्म: ? ………….
(ख) किं रत्नम् अन्विष्यति ? ………….
(ग) किं शीलं श्रेष्ठम् आभूषणम् अस्ति ? ………….
(घ) किं शरीरम् आद्यं धर्मसाधनम् ? ………….
(ङ) किं गुणानां सर्वदा एव आदरः भवति ? ………….
(च) किं क्रियाशीलः एव विद्वान् भवति ? ………….
(छ) किम् अस्माभिः केवलं मनोरञ्जकानि वाक्यानि वक्तव्यानि ? ………….
(ज) यः सदा सुखम् इच्छति, किं सः विद्यां प्राप्नोति ? ………….
उत्तरः
(क) आम्
(ख) आम्
(ग) आम्
(ग) आम्
(घ) आम्
(ङ) आम्
(च) न
(छ) न
२. पाठस्य आधारेण अधोलिखितानां प्रश्नानाम् उत्तराणि एकपदेन लिखन्तु-
(पाठ के आधार पर प्रश्नों के उत्तर एक पद में दीजिए।)
(क) आद्यं धर्मसाधनं किम् ? …………………
(ख) कीदृशं वचः मा ब्रूहि ? …………………
(ग) श्रेष्ठम् आभूषणं किम् अस्ति ? …………………
(घ) सर्वेषां मनुष्याणां माता का अस्ति ? …………………
(ङ) रत्नानाम् अन्वेषणं के कुर्वन्ति ? …………………
उत्तरः
(क) शरीरम्
(ग) पृथ्वी
(ख) दीनम्
(घ) ग्राहकाः
(ग) शीलम्
३. पाठस्य आधारेण अधोलिखितानां प्रश्नानाम् उत्तराणि पूर्णवाक्येन लिखन्तु ।
(पाठ के आधार पर प्रश्नों के उत्तर पूर्णवाक्य में दीजिए।)
(क) कः विद्वान् अस्ति? ……………………
(ख) गुणिषु पूजास्थानं किम् ? ……………………
(ग) कः विद्यां न प्राप्नोति ? ……………………
(घ) मनुष्य: विद्याम् अर्थं च कथं साधयेत् ? ……………………
(ङ) कीदृशं वचनं दुर्लभम् ? ……………………
उत्तरः
(क) अर्जितस्य ज्ञानस्य जीवने आचरणेन, व्यवहारे प्रयोगेण च एव मनुष्यः वास्तविकः बिद्वान् भवति न तु केवलम् अध्ययनेव।
(ख) गुणिषु पूजास्थानं गुणाः भवन्ति, न च लिङ्गम् न च वयः ।
(ग) यः सदैव सुखम् इच्छति, परिश्रमं न करोति, अलसः अस्ति सः विद्यां न प्राप्नोति ।
(घ) मनुष्यः ज्ञानं प्राप्तुं समयस्य निरन्तरम् उपयोगः करणीयः : एकस्य अपि क्षणस्य नाशः न करणीयः । एवम् एव यदिः धनस्य संग्रहं कर्तुम् इच्छति तर्हि सः निरन्तरं प्रत्येकं रुप्यकस्य सङ्ग्रहणं कुर्यात्।
(ङ) तादृशं वचनं दुर्लभं भवति यत् हितकारकम् अपि स्यात्, मनोरमम् अपि स्यात् ।
४. रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुर्वन्तु ।
(रेखांकित पदों के आधार पर प्रश्न निर्माण कीजिए ।)
(क) शीलं परं भूषणम्। ……………………
(ख) मनुष्यः पृथिव्याः सन्तानः अस्ति । ……………………
(ग) गुणिषु लिङ्गं वयः च न महत्त्वपूर्णम्। ……………………
(घ) हितकारकं मनोहारि च वचः दुर्लभं भवति । ……………………
उत्तरः
(क) किं परं भूषणम् ?
(ख) मनुष्यः कस्याः सन्तानः अस्ति ?
(ग) केषु लिङ्गं वयः च न महत्त्वपूर्णम् ?
(घ) हितकारकं मनोहारि च किम् दुर्लभं भवति ?
५. पाठस्य आधारेण उदाहरणानुसारं समुचितं मेलनं कुर्वन्तु ।
(पाठ के आधार पर उदाहरण के अनुसार उचित मिलान कीजिए।)
उत्तरः
६. पाठात् अधोलिखितानां पदानां समानार्थकपदानि चित्वा लिखन्तु ।
(पाठ से निम्नलिखित पदों के सामानार्थक पदों को चुनकर लिखिए |)
उत्तरः
(ख) आद्यम्
(ग) अर्थम्
(ङ) वचः
(घ) वयः
(च) शीलम्
७. उदाहरणानुसारम् अधोलिखितेषु वाक्येषु रेखाङ्कित पदानां विभक्तिं निर्दिशन्तु ।
(उदाहरणानुसार नीचे लिखे वाक्यों में रेखांकित पदों की विभक्ति बताइए।)
(क) माता भूमिः पुत्रोऽहं पृथिव्याः ।
उत्तरः
षष्ठी विभक्तिः
(ख) गुणाः पूजास्थानं गुणिषु न च लिङ्गं न च वयः।
उत्तरः
सप्तमी विभक्ति
(ग) शीलं परं भूषणम्।
उत्तरः
प्रथमा विभक्ति
(घ) क्षणशः कणशश्चैव विद्याम् अर्थ च साधयेत् ।
उत्तरः
द्वितीया विभक्ति
(ङ) सुखार्थिनः कुतो विद्या कुतो विद्यार्थिनः सुखम् ।
उत्तरः
प्रथमा / द्वितीया विभक्ति
(च) हितं मनोहारि च दुर्लभं वचः ।
उत्तरः
प्रथमा विभक्ति
८. यत्र अग्रे स्वरः अस्ति तत्र अनुस्वारस्य स्थाने ‘म्’ लिखित्वा वाक्यानि पुनः लिखन्तु ।
(जिसके आगे स्वर है वहाँ अनुस्वार के स्थान पर ‘म्’ लिखकर वाक्य पुनः लिखिए।)
(कं) न रत्नं अन्विष्यति ।
उत्तरः
न रत्नम् अन्विष्यति।
(ख) शरीरं आद्यं खलु धर्मसाधनम् ।
उत्तरः
शरीरम् आद्यं खलु धर्मसाधनम्।
(ग) वयं अद्यतनं पाठं पठामः ।
उत्तरः
वयम् अद्यतनं पाठं पठामः ।
(घ) त्वं अस्माकं गृहं आगच्छ।
उत्तरः
त्वम् अस्माकं गृहम् आगच्छ।
(ङ) अहं एकं प्रश्नं प्रष्टुं इच्छामि ।
उत्तरः
अहम् एकं प्रश्नं प्रष्टुम् इच्छामि।
(च) गुणं अर्जयितुं अधिकं प्रयत्नं करोतु ।
उत्तरः
गुणम् अर्जयितुम् अधिकं प्रयत्नं करोतु ।
NCERT Class 7 Sanskrit Chapter 8 Extra Questions and Answers हितं मनोहारि च दुर्लभं वचः
प्रश्न 1.
पर्यायपदानि मेलयत । (पर्यायपदों को मिलाइए।)
उत्तरः
(क) – (v)
(ख) – (iv)
(ग) – (ii)
(घ) – (iii)
(ङ) – (i)
(च) – (vii)
(छ) – (vi)
प्रश्न 2.
उचितं पदं चित्वा भावार्थं पूरयन्तु।
(उचित पदों को चुनकर भावार्थ पूरा कीजिए ।)
सन्तानाः, श्रेष्ठम्, पालयति, गुणाः
I. (क) शीलं परं भूषणं ॥
भावार्थ:- मनुष्यस्य आचरणम् एव (i) ………. आभूषणम् अस्ति। सदाचारं बिना अन्ये (ii) ……… निरर्थकाः भवन्ति ।
(ख) माता भूमिः पुत्रोऽहं पृथिव्याः ॥
भावार्थ:- पृथ्वी अस्मान् माता इव लालयति (iii) …….. च अतः भूमिः अस्माकं माता अस्ति । वयं सर्वे अस्याः
पृथिव्या: (iv) ….. स्मः । एषा सर्वदा पूज्या अस्ति ।
उत्तरः
(i) श्रेष्ठम्
(ii) गुणाः
(iii) पालयति
(iv) सन्ताना:
II. परिश्रमः, गुणवान् आलस्यं पूजनीयः
(क) गुणाः पूजास्थानं गुणिषु न च लिङ्ग न च वयः ॥
भावार्थ:- गुणानां सर्वदा एव आदरः भवति। (i) ……… जनः पुरुष: स्त्री वा भवेत् बालः वृद्धः वा भवेत् सः सर्वदा (ii) …….. एव भवति ।
(ख) सुखार्थिनः कुतो विद्या, कुतो विद्यार्थिनः सुखम्॥
भावार्थ:- यः सदैव सुखम् इच्छति (iii) …….. न करोति, आलसः अस्ति सः विद्या प्राप्तुं न शक्नोति । अतः यः ज्ञानं लब्धुम् इच्छति स: (iv) ……. सुखं च त्यक्त्वा निरन्तरं प्रयासं कुर्यात् ।
उत्तरः
(i) गुणवान्
(ii) पूजनीय
(iii) परिश्रमं
(iv) आलस्य
प्रश्न 3.
मञ्जूषायाः सहायतया रिक्तस्थानानि पूरयत ।
(मंजूषा की सहायता से खाली स्थान भरिए ।)
मञ्जूषा रूग्णेभ्यः, कार्याय, भ्रमणाय जीवनाय विद्यायै
(क) छात्रा ……….. सुखं त्यजन्ति ।
(ख) जल …….. भवति ।
(ग) वृद्धाः ………. उपवनं गच्छन्ति ।
(घ) जनक: ……… कार्यालयं गच्छति ।
(ङ) चिकित्सक: ……… औषधं यच्छति ।
उत्तरः
(क) विद्यायै
(ख) जीवनाय
(ग) भ्रमणाय
(घ) कार्याय
(ङ) रूग्णेभ्यः
प्रश्न 4.
चतुर्थीविभक्ति – पदैः रिक्तस्थानानि पूरयत ।
(चतुर्थी विभक्ति के पदों से खाली स्थान भरिए ।)
(क) जना: ……… नदीं प्रति गच्छन्ति । (स्नान)
(ख) महिला ………. देवालयं गच्छन्ति । (पूजन)
(ग) सूर्य: ………. भवति । (प्रकाश)
(घ) रात्रौ नववादने अहं ……… गच्छामि। (शयन)
(ङ) मेघाः ……… भवति । (जल)
(च) …….. नमः । (आचार्य)
उत्तरः
(क) स्नानाय
(ख) पूजनाय
(ग) प्रकाशाय
(घ) शयनाय
(ङ) जलाय
(च) आचार्याय
प्रश्न 5.
निम्नलिखितपदानां चतुर्थी विभक्ति रूपाणि लिखत ।
(निम्नलिखित पदों के चतुर्थी विभक्ति के रूप लिखिए।)
उत्तरः
The post NCERT Class 7 Sanskrit Chapter 8 Question Answer Solutions हितं मनोहारि च दुर्लभं वचः appeared first on Learn CBSE.