Quantcast
Channel: Learn CBSE
Viewing all 9307 articles
Browse latest View live

NCERT Solutions for Class 9 Sanskrit Shemushi Chapter 12 वाडमनःप्राणस्वरूपम्

$
0
0

Students can easily access the NCERT Solutions for Class 9 Sanskrit Shemushi Chapter 12 वाडमनःप्राणस्वरूपम् Questions and Answers which include important questions and deep explanations provided by our experts.

Shemushi Sanskrit Class 9 Solutions Chapter 12 वाडमनःप्राणस्वरूपम्

Class 9 Sanskrit Shemushi Chapter 12 वाडमनःप्राणस्वरूपम् Textbook Questions and Answers

अभ्यासस्य प्रश्नोत्तराणि (पृष्ठ 87-89)

प्रश्न: 1.
एकपदेन उत्तरं लिखित

(क) अन्नस्य कीदृशः भागः मनः?
(ख) मथ्यमानस्य दनः अणिष्ठः भागः किं भवति?
(ग) मनः कीदृशं भवति?
(घ) तेजोमयी का भवति?
(ङ) पाठेऽस्मिन् आरुणिः कम् उपदिशति?
(च) “वत्स! चिरञ्जीव” इति कः वदति?
(छ) अयं पाठः कस्मात् उपनिषदः संगृहीतः?
उत्तर:
(क) अणिष्ठः/ लघुतमः
(ख) सर्पि:/घृतम्
(ग) अन्नमयम्
(घ) वाक्/वाणी
(ङ) श्वेतकेतुम्/स्वपुत्रम्
(च) आरुणिः
(छ) छान्दोग्यात्

More Resources for CBSE Class 9

प्रश्न: 2.
अधोलिखितानां प्रश्नानामुत्तराणि संस्कृतभाषया लिखत
(क) श्वेतकेतुः सर्वप्रथमम् आरुणिं कस्य स्वरूपस्य विषये पृच्छति?
(ख) आरुणिः प्राणस्वरूपं कथं निरूपयति?
(ग) मानवानां चेतांसि कीदृशानि भवन्ति?
(घ) सर्पिः किं भवति?
(ङ) आरुणेः मतानुसारं मनः कीदृशं भवति?

NCERT Solutions for Class 9 Sanskrit Shemushi Chapter 12 वाडमनःप्राणस्वरूपम्
उत्तर:
(क) श्वेतकेतुः सर्वप्रथमम् आरुणिं मनसः स्वरूपस्य विषये पृच्छति।
(ख) आरुणिः प्राणस्वरूपं इत्थम् निरूपयति यत पीतानाम् अपां यः अणिष्ठः सः प्राणः भवति।
(ग) यादृशम् अन्नादिकं मानवाः गृह्णन्ति तादृशानि एव मानवानाम् चेतांसि भवन्ति।
(घ) मथ्यमानस्य दनः यो अणिमा ऊर्ध्वं समुदीषति तत् सर्पिः भवति।
(ङ) आरुणेः मतानुसारं अशितस्य अन्नस्य यः अणिष्ठः तत् एव मनः भवति।

प्रश्न: 3.
(अ) ‘अ’ स्तम्भस्य पदानि ‘ब’ स्तम्भेन दत्तैः पदैः सह यथायोग्यं योजयत
अ — ब
मनः — अन्नमयम्
प्राणः — तेजोमयी
वाक् — आपोमयः
उत्तर:
अ — ब
मनः — अन्नमयम्
प्राणः — आपोमयः
वाक् — तेजोमयी

(आ) अधोलिखितानां पदानां विलोमपदं पाठात् चित्वा लिखत
पदानि — विलोम पदानि
(क) गरिष्ठः — …………..
(ख) अधः — …………..
(ग) एकवारम् — …………..
(घ) अनवधीतम् — …………..
(ङ) किञ्चित् — …………..
उत्तर:
पदानि —  विलोम पदानि
(क) गरिष्ठः — अणिष्ठः
(ख) अधः — ऊर्ध्वम्
(ग) एकवारम् — भूयो
(घ) अनवधीतम् — अवधीतम्
(ङ) किञ्चित् — सर्वं

प्रश्न: 4.
उदाहरणमनुसृत्य निम्नलिखितेषु क्रियापदेषु ‘तुमुन्’ प्रत्ययं योजयित्वा पदनिर्माणं कुरुत
यथा-प्रच्छ् + तुमुन् — प्रष्टुम्
उत्तर:
(क) श्रु + तुमुन् – श्रोतुम्
(ख) वन्द् + तुमुन्
(ग) पठ् + तुमुन् पठितुम्
(घ) कृ + तुमुन्
(ङ) वि + ज्ञा + तुमुन् विज्ञातुम्
(च) वि + आ + ख्या + तुमुन्

प्रश्न: 5.
निर्देशानुसारं रिक्तस्थानानि पूरयत
(क) अहं किञ्चित् प्रष्टुम् …………। (इच्छ् – लट्लकारे)
(ख) मनः अन्नमयं …………। (भू – लट्लकारे)
(ग) सावधानं ……..। (श्रु – लोट्लकारे)
(घ) तेजस्वि नौ अधीतम् ……..। (अस् – लोट्लकारे)
(ङ) श्वेतकेतुः आरुणेः शिष्यः ……..। (अस् – लङ्लकारे)
उत्तर:
(क) अहं किञ्चित् प्रष्टुम् इच्छामि।
(ख) मनः अन्नमयं भवति।
(ग) सावधानं शृणु।
(घ) तेजस्वि नौ अधीतम् अस्तु।
(ङ) श्वेतकेतुः आरुणेः शिष्यः आसीत्।

(अ) उदाहरणमनुसृत्य वाक्यानि रचयत
यथा-अहं स्वदेशं सेवितुम् इच्छामि।
(क) ………….. उपदिशामि।
(ख) …………………… प्रणमामि।
(ग) ………………. आज्ञापयामि।
(घ) ………. पृच्छामि।
(ङ) ………. अवगच्छामि।
उत्तर:
(क) अहम् गीतायाः सन्देशम् उपदिशामि।
(ख) अहम् प्रातः पितरम् प्रणमामि।
(ग) अहम् स्वपुत्रम् गन्तुम् आज्ञापयामि।
(घ) अहम् गुरुम् प्रश्नम् पृच्छामि।
(ङ) अहम् अधुना सम्यक् अवगच्छामि।

प्रश्न 6.
(अ) सन्धि कुरुत
(क) अशितस्य + अन्नस्य = …………
(ख) इति + अपि + अवधार्यम् = …………
(ग) का + इयम् = …………
(घ) नौ + अधीतम् = …………
(ङ) भवति + इति = …………
उत्तर:
(क) अशितस्य + अन्नस्य =  अशितस्यान्नस्य
(ख) इति + अपि + अवधार्यम् = इत्यप्यवधार्यम्
(ग) का + इयम् =  केयम्
(घ) नौ + अधीतम् =  नावधीतम्
(ङ) भवति + इति = भवतीति

(आ) स्थूलपदान्यधिकृत्य प्रश्ननिर्माणं कुरुत
(क) मथ्यमानस्य दधनः अणिमा ऊर्ध्वं समुदीषति।
(ख) भवता घृतोत्पत्तिरहस्यं व्याख्यातम्।
(ग) आरुणिम् उपगम्य श्वेतकेतुः अभिवादयति।
(घ) श्वेतकेतुः वाग्विषये पृच्छति।
उत्तर:
(क) कीदृशस्य दनः अणिमा ऊर्ध्वं समुदीषति?
(ख) केन घृतोत्पत्तिरहस्यं व्याख्यातम्?
(ग) आरुणिम् उपगम्य कः अभिवादयति?
(घ) श्वेतकेतुः किम् पृच्छति?

प्रश्नः 7.
पाठस्य सारांशं पञ्चवाक्यैः लिखत
उत्तर:
पाठस्य सारांशः
(i) महर्षेः आरुणेः पुत्रः श्वेतकेतुः आसीत्।
(ii) श्वेतकेतुः स्वपितरम् वाक्मनप्राणादीनाम् विषये अपृच्छत्।
(iii) आरुणिः अवदत् यत् अशितस्य तेजसा यः अणिष्ठः सा वाक् भवति।
(iv) अशितस्य अन्नस्य यः लघुत्तमः तत् मनः भवति।
(v) पीयमानानाम् अपां यः अणिमा ऊर्ध्वः समुदीषति सः एव प्राणः भवति।

The post NCERT Solutions for Class 9 Sanskrit Shemushi Chapter 12 वाडमनःप्राणस्वरूपम् appeared first on Learn CBSE.


Abhyasvan Bhav Sanskrit Class 9 Solutions Chapter 1 अपठितावबोधनम्

$
0
0

Students can easily access the NCERT Solutions for Class 9 Sanskrit Abhyasvan Bhav Sanskrit Class 9 Solutions Chapter 1 अपठितावबोधनम् Questions and Answers which include deep explanations provided by our experts.

Abhyasvan Bhav Sanskrit Class 9 Solutions Chapter 1 अपठितावबोधनम्

अभ्यासवान् भव के गद्यांश (पृष्ठ 1-12)

अधोलिखित-परिच्छेदं पठित्वा अभ्यासप्रश्नानाम् उत्तरं प्रदत्त
निम्नलिखित गद्यांश को पढ़कर इस आधारित प्रश्नों के उत्तर लिखिए।

प्रश्न 1.
गोदावरीतीरे विशालः शाल्मलीतरुः आसीत्। तत्र पक्षिणः निवसन्ति स्म। अथ कदाचित् रात्रौ कश्चिद् व्याधः तत्र तण्डलान विकीर्य जालं च विस्तीर्य प्रच्छन्नो भत्वा स्थितश्च। प्रातःकाले चित्रग्रीवनामा कपोतराजः सपरिवारः आकाशे तान् तण्डुलकणान् अपश्यत्। ततः कपोतराजः तण्डुललुब्धान् कपोतान् प्रत्याह- “कुतोऽत्र निर्जने वने तण्डुलकणानां सम्भवः। भ्रदमिदं न पश्यामि। संभवतः कोऽपि व्याधः अत्र भवेत्। सर्वथा अविचारितं कर्म न कर्तव्यम्।” परं तस्य वचनं तिरस्कृत्य कश्चित् तरुणः कपोतः सदर्पमाह-आः! किमेवमुच्यते

वृद्धानां वचनं ग्राह्यमापत्काले झुपस्थिते।
सर्वत्रैवं विचारेण भोजनेऽप्यप्रवर्तनम्॥

एतदाकर्ण्य सर्वे कपोताः तत्र उपविष्टाः जाले च निबद्धाः अभवन्। यतो हि-बहुश्रुता अपि लोभमोहिताः क्लिश्यन्ते।

प्रश्नाः
(1) एकपदेन उत्तरत
(क) आपत्काले केषां वचनं ग्राह्यम्?
(ख) विशालः शाल्मलीतरुः कुत्रासीत्?
(ग) व्याधः कान् विकीर्य प्रच्छन्नो भूत्वा स्थितः?
(घ) सर्वथा कीदृशं कर्म न कर्तव्यम्?
उत्तर:
(क) वृद्धानां
(ख) गोदावरीतीरे
(ग) तण्डुलान्
(घ) अविचारितम्

(2) पूर्णवाक्येन उत्तरत
(क) कपोतराजः कान् प्रत्याह?
(ख) के कदा क्लिश्यन्ते?
उत्तर:
(क) कपोतराजः तण्डुललुब्धान् कपोतान् प्रत्याह।
(ख) लोभमोहिताः जाले च निबद्धाः सर्वे कपोताः क्लिश्यन्ते।

(3) भाषिककार्यम्
(क) ‘विशाल: शाल्मलीतरुः आसीत्।’ अत्र विशेषणपदं किम्?
(ख) ‘तरुणः कपोतः सदर्पम् आह’ इति वाक्ये क्रियापदं चित्वा लिखत।
(ग) ‘तत्र रात्रौ पक्षिणः निवसन्ति स्म’, इति वाक्ये कर्तृपदं चित्वा लिखत।
(घ) ‘वृद्धः’ इत्यस्य किं विलोमपदं गद्यांशे प्रयुक्तम्?
उत्तर:
(क) विशालः
(ख) आह
(ग) पक्षिणः
((घ) तरुणः

(4) उपरोक्तगद्यांशस्य उचितं शीर्षकं दीयताम्।
उत्तर:
‘अविचारितं कर्म न कर्त्तव्यम्/वृद्धानां वचनं ग्राह्यम्।

प्रश्न 2.
समयो हि अन्येषां वस्तूनाम् अपेक्षया अधिकः महत्त्वपूर्णः मूल्यवान् च वर्तते अन्यानि वस्तूनि विनष्टानि पुनरपि लब्धं शक्यन्ते परं समयो विनष्टो न केनापि उपायेन पुनः परावर्तयितुं शक्यते। जनाः द्विधा समयस्य दुरुपयोगं कुर्वन्ति-व्यर्थयापनेन अकार्यकरणेन च। अनेके जनाः कार्यसम्पादने समर्थाः अपि निरर्थकं समयं यापयन्ति। इतस्ततः भ्रमन्ति, अप्रयोजनं गृहे-गृहे अटन्ति। ते तु स्वार्थाय न च परार्थाय किञ्चित् कार्यं कुर्वन्ति। न धर्मम् आचरन्ति, न धनम् उपार्जयन्ति, तेषां जन्म निरर्थकं भवति। भूमिरपि एतादृशानां निष्क्रियाणां भारं वोढुं नेच्छति। ईदृशाः जनाः कस्मै अपि न रोचन्ते न वा कश्चित् तेभ्यः आश्रयमेव दातुमिच्छति। ते यत्र-यत्र गच्छन्ति ततः एव बहिष्क्रियन्ते। पितरौ अपि एतादृशान् तनयान् न अभिनन्दतः। अतः अस्माभिः आलस्यं विहाय सर्वदैव समयस्य सदुपयोगः कर्तव्यः।

प्रश्ना :
(1) एकपदेन उत्तरत
(क) पितरौ एतादृशान् कान् नाभिनन्दतः?
(ख) क: विनष्टः परावर्तयितुं न शक्यते?
(ग) का निष्क्रियाणां भारं वोढुं नेच्छति?
(घ) किं विहाय समयस्य सदुपयोगः कर्तव्यः?
उत्तर:
(क) तनयान्
(ख) समयः
(ग) भूमिः
(घ) आलस्यम्

(2) पूर्णवाक्येन उत्तरत
(क) केषां जन्म निरर्थकं भवति?
(ख) अन्येषां वस्तूनामपेक्षया समयः किमर्थमधिकः महत्त्वपूर्णः मूल्यवान् च?
उत्तर:
(क) ये जनाः इतस्ततः भ्रमन्ति, परार्थाय किञ्चित् कार्यं न कुर्वन्ति। न धर्मम् आचरन्ति, न धनम् उपार्जयन्ति, तेषाम् जन्म निरर्थकं, भवति।
(ख) अन्यानि वस्तूनि विनष्टानि पुनः अपि लब्धुं शक्यन्ते परं समयः विनष्टः न केनापि उपायेन पुनः परावर्तयितुं शक्यते। अतः अन्येषां वस्तूनाम् अपेक्षया समयः अधिकः महत्त्वपूर्णः मूल्यवान्

(3) भाषिक-कार्यम्
(क) ‘यावान् कालः निरर्थक: गतः सः गतः एव’ इति वाक्ये अव्ययपदं किम् इति चित्वा लिखत।
(ख) ‘सदुपयोगः’ इत्यस्य पदस्य किं विलोमपदं गद्यांशे प्रयुक्तम्?
(ग) ‘अनेके जनाः’ इत्यत्र विशेष्यपदं किम्?
(घ) ‘पुत्रान्’ इत्यस्य कृते गद्यांशे किं पदं प्रयुक्तम्?
उत्तर:
(क) एव
(ख) दुरुपयोग
(ग) अनेके
(घ) तनयान्

(4) उपरोक्तगद्यांशस्य उचितं शीर्षकं.दीयताम्।
उत्तर:
‘समयस्य सदुपयोगः कर्त्तव्यः’।

प्रश्न 3.
जयदेवः वेदशास्त्रज्ञः सदाचारी वयोवृद्धः च आसीत्। तस्य पुत्रः धनेशः विद्वान् पितृभक्तश्चासीत्। सः पितुः सकाशादेव वेदशास्त्राणाम् अध्ययनं करोति स्म। श्रद्धया च तं सेवते। धनेशः सर्वदा अव्यवधानेन पित्रोः वचनं पालयति स्म। पित्रोः सेवायाम् अध्ययने चैव तस्य समय: गच्छति स्म। तस्य सेवया पितरौ सर्वदा स्वस्थौ प्रसन्नौ चास्ताम्। एतत्सर्वं दृष्ट्वा एकदा नगेन्द्रः नाम शिष्यः धनेशमपृच्छत्-हे धनेश! किं जीवनपर्यन्तम् एवमेव पितृसेवायाः कार्यं करिष्यसि? त्वं जीवनस्य किम् उद्देश्यम् मन्यसे? प्रश्नौ निशम्य धनेशः साश्चर्यम् उदतरत्-भोः मित्र! किं त्वं ‘पित्रोः सेवया एव विज्ञानम्’ इति सूत्रं न श्रुतवान्। अहं तयोः सेवया एव आत्मानं गौरवान्वितम् अनुभवामि। कालक्रमेण धनेशः लोकविश्रुतः विद्वान् अभवत्।

प्रश्नाः
(1) एकपदेन उत्तरत
(क) धनेशः कयोः सेवायां समयं यापयति स्म?
(ख) कः विद्वान् पितृभक्तश्चासीत्?
(ग) कः धनेशं जीवनस्य अभिप्रायम् अपृच्छत्?
(घ) आचार्यस्य नाम किम् आसीत्?
उत्तर:
(क) पित्रोः
(ग) नगेन्द्रः
(ख) धनेशः
(घ) जयदेवः

(2) पूर्णवाक्येन उत्तरत
(क) धनेशस्य समयः कथं गच्छति स्म?
(ख) नगेन्द्रस्य प्रश्नौ निशम्य धनेशः साश्चर्यम् किम् उदतरत्?
उत्तर:
(क) धनेशस्य समयः पित्रोः सेवायाम् अध्ययने च एव गच्छति स्म।
(ख) नगेन्द्रस्य प्रश्नौ निशम्य धनेशः साश्चर्यम् उदतरत्-“भो मित्र!” किं त्वं पित्रोः सेवया एव विज्ञानम्’ इति सूत्रं न श्रुतवान्। अहं तयोः सेवया एव आत्मानं गौरवान्वितम् अनुभवामि।”

(3) यथानिर्देशम् उत्तरत
(क) ‘तस्य पुत्रः धनेशः’ इत्यत्र ‘तस्य’ इति सर्वनामपदं कस्मै प्रयुक्तम्?
(ख) ‘श्रुत्वा’ इति पदस्य किं समानार्थकपदं गद्यांशे प्रयुक्तम्?
(ग) ‘पितरौ सर्वदा स्वस्थौ प्रसन्नौ चास्ताम्’ अत्र क्रियापदं चित्वा लिखत।
(घ) ‘मातुः’ इति पदस्य किं विलोमपदं गद्यांशे प्रयुक्तम्?
उत्तर:
(क) जयदेवाय
(ख) निशम्य
(ग) आस्ताम्
(घ) पितुः

(4) उपरोक्तगद्यांशस्य उचितं शीर्षकं दीयताम्।
उत्तर:
‘पित्रोः सेवया एव विज्ञानम्’।

प्रश्न 4
अमर्त्य सेनः इति नाम एव संस्कृतमयम्। अस्य जन्म शान्तिनिकेतने अभवत्। शान्तिनिकेतनस्य संस्थापकः गुरुदेवः रवीन्द्रनाथठाकुरः अस्य नामकरणं कृतवान्। बालकस्य नामकरणं कुर्वन् सः उक्तवान् आसीत्- ‘अमर्त्य सेनः’ इत्येतत् पदं संस्कृतमूलम्। शान्तिनिकेतने वसन् अमर्त्य सेनः संस्कृताभ्यासं कृतवान्। सः ‘स्वपितामहः श्री क्षितीश मोहन सेन इव संस्कृतस्य प्रसिद्धः विद्वान् भवेयम्’ इति इच्छति स्म। उच्चशिक्षाप्राप्त्यर्थं स आंग्लदेशम् अगच्छत् तत्र ‘अर्थशास्त्रस्य’ विशदम् अध्ययनं कृत्वा प्राध्यापकः अभवत्। अध्यापन-समये सः अर्थशास्त्रविषयकी महतीं गवेषणाम् अकरोत्। अध्यापन-कार्यं समाप्य श्रीअमर्त्य सेनः भारतं प्रत्यावर्तत। भारत-सर्वकारः तस्य वैदुष्यं विदूत्तां च समादरन् तस्मै ‘भारतरत्नम्’ इति सम्मानं दत्तवान्। जयतु एषः संस्कृतपुत्रः, अर्थशास्त्री च।

प्रश्नाः
(1) एकपदेन उत्तरत
(क) अमर्त्य सेनस्य जन्म कुत्र अभवत्?
(ख) अमर्त्य सेनाय ‘भारतरत्नम्’ इति सम्मानं कः दत्तवान्?
(ग) अमर्त्य सेनः उच्चशिक्षार्थं कुत्र अगच्छत्?
(घ) अमर्त्य सेनः कुत्र संस्कृताभ्यासं कृतवान्?
उत्तर:
(क) शान्तिनिकेतने
(ख) भारत-सर्वकारः
(ग) आंग्लदेशम्
(घ) शान्तिनिकेतने

(2) पूर्णवाक्येन उत्तरत
(क) अमर्त्य सेनस्य नामविषये रवीन्द्रनाथः ठाकुरः किम् उक्तवान्?
(ख) अध्यापनसमये सः किं कृतवान्?
उत्तर:
(क) अमर्त्यसेनस्य नामविषये रवीन्द्रनाथः उक्तवान्, “’अमर्त्यसेनः’ इत्येतत् पदं संस्कृतमूलम्।”
(ख) अध्यापनसमये सः अर्थशास्त्रविषयकी महती गवेषणाम् अकरोत्।

(3) यथानिर्देशम् उत्तरत
(क) ‘अस्य जन्म शान्तिनिकेतने अभवत्।’ इत्यस्मिन् वाक्ये ‘अस्य’ इति सर्वनामपदं कस्मै प्रयुक्तम्?
(ख) ‘अमर्त्यसेनः संस्कृताभ्यासं कृतवान्।’ गद्यांशेऽस्मिन् कर्तृपदं चित्वा लिखत।
(ग) ‘अगच्छत्’ इति क्रियापदस्य किं विलोमपदम् अत्र प्रयुक्तम्?
(घ) ‘महतीं गवेषणाम्’ अत्र विशेषणपदं किम्?
उत्तर:
(क) अमर्त्य सेनाय
(ख) अमर्त्य सेनः
(ग) प्रत्यावर्तत
(घ) महती

(4) उपरोक्तगद्यांशस्य उचितं शीर्षकं दीयताम्।
उत्तर:
‘अर्थशास्त्री अमर्त्यसेनः’

प्रश्न 5.
विगतसप्ताहे अस्माकं विद्यालयपक्षतः शैक्षणिकयात्राप्रसङ्के वयम् उज्जयिनी प्रति अगच्छाम्। उज्जयिनी भारतस्य इतिहास-धर्म-दर्शन-कला-साहित्य-योग-ज्योतिषादीनां च केन्द्रम् अस्ति। अत्र स्थितस्य महाकालेश्वरस्य कारणेनापि अस्याः विशिष्टं महत्त्वम्। एषा अवन्तिका, विशाला, प्रतिकल्पा, कुमुदवती, स्वर्णशृंगा इति नामभिरपि शास्त्रेषु वर्णिता। अत्रत्या वेधशालाऽपि अतिविशिष्टा। जनाः वेधशाला ‘यन्त्रभवनम्’ इत्यपि वदन्ति। इयम् आंग्लभाषायाम् ‘आब्जर्वेटरी’ इत्यपि कथ्यते। शैक्षणिकयात्राप्रसंगात् अस्याः विशिष्टावलोकनम् अस्माभिः कृतम्। एषा वेधशाला उज्जयिन्याः दक्षिणभागे क्षिप्रायाः उत्तरतटे उन्नतभूभागे स्थिताऽस्ति। कर्करेखा इतः एव निर्गता। इदं स्थानं गणितस्यापि आधारस्थलम्। अष्टादशशताब्द्यां राज्ञा जयसिंहेन ज्योतिषानुरागवशात् वेधशालायाः निर्माणं कारितम्। ग्रहाणां प्रत्यक्षवेधनाय जयसिंहः उज्जयिन्याम् काश्याम् देहल्याम् जयपुरे मथुरायां च वेधशालानां निर्माणम् अकारयत्। वस्तुतः वेधशाला वीक्ष्य मनसि गौरवमनुभवामि यत् प्राचीनकालेऽपि अस्माकं पूर्वजानां गणितस्य ग्रहनक्षत्राणाञ्च ज्ञानम् अद्भुतं वैज्ञानिकञ्चासीत्।

प्रश्नाः
(1) एकपदेन उत्तरत
(क) वेधशाला कस्याः उत्तरतटे स्थिता अस्ति?
(ख) विद्यालयपक्षतः वयं कुत्र अगच्छाम?
(ग) वेधशालायाः एकम् अपरं नाम लिखत?
(घ) वेधशाला कस्य आधारस्थलम्?
उत्तर:
(क) क्षिप्रायाः
(ख) उज्जयिनी
(ग) यन्त्रभवनम्
(घ) गणितस्य

(2) पूर्णवाक्येन उत्तरत
(क) जयसिंहः कुत्र-कुत्र वेधशालानां निर्माणम् अकारयत्?
(ख) उज्जयिनी केषां केन्द्रम् वर्तते?
उत्तर:
(क) जयसिंहः उज्जयिन्याम्, काश्याम्, देहल्याम्, जयपुरे मथुरायां च वेधशालानां निर्माणम् अकारयत्।
(ख) उज्जयिनी भारतस्य इतिहास-धर्म-दर्शन-कला-साहित्य-योग-ज्योतिषादीनां च केन्द्रं वर्तते।

(3) यथानिर्देशम् उत्तरत
(क) ‘दृष्ट्वा’ इत्यर्थे किं पदम् अनुच्छेदे प्रयुक्तम्?
(ख) ‘उत्तरभागे’ इति पदस्यं विपरीतार्थपदम् अनुच्छेदात् चित्वा लिखत।
(ग) ‘शैक्षणिकयात्राप्रसङ्गात् अस्याः विशिष्टावलोकनम् अस्माभिः कृतम्’-अत्र ‘अस्याः’ इति सर्वनामपदं कस्यै प्रयुक्तम्?
(घ) ‘अस्माकं पूर्वजानां ज्ञानम् अद्भुतं वैज्ञानिकञ्चासीत्’ इत्यस्मिन् वाक्ये विशेष्यपदं किम्?
उत्तर:
(क) वीक्ष्य
(ख) दक्षिणभागे
(ग) वेधशालायै
(घ) ज्ञानम्

(4) उपरोक्तगद्यांशस्य उचितं शीर्षकं दीयताम्।
उत्तर:
‘उज्जयिन्याः वेधशाला’।

प्रश्न 6.
पञ्चदश-शताब्द्यां निर्मितं ‘लोधी गार्डन’ इति प्रसिद्धम् उपवनं नवदेहलीक्षेत्रे स्थितमस्ति। नवतिः एकड-परिमितं बृहदाकारकम् इदमुपवनम्। अत्र शताधिक-वर्षेभ्यः प्राचीनाः पादपाः सन्ति। तेषुवटवृक्षः अश्वत्थः निम्बः किंशुकः आम्रम् देवदारुः इंगुदीः सिंसपाः आमलकवृक्षः बिल्वः अर्जुनः च प्रमुखाः सन्ति। सरणिषु स्थिताः वृक्षाः दर्शकानां मनांसि हरन्ति। प्रतिदिनं सहस्रशः जनाः अत्र विहाराय आगच्छन्ति। लक्षशः खगाश्च अत्राश्रयं प्राप्नुवन्ति। इदम् उपवनम् चतुर्भागेषु विभक्तम्। एकत्र पुष्पारामः विराजते। अस्मिन् आरामे मुख्यतया पाटलम् नवमल्लिका उत्पलम् जपाकुसुमम् शेफालिका बकुलपुष्पम् रजनीगन्धा यूथिका च सन्ति। पुष्पाणां शोभा दर्शकानां मनः प्रसादयति। मधुगन्धिनः भ्रमराः पुष्पेषु डयन्ते। पुष्पेभ्यः मधुररसं नीत्वा मधुमक्षिकाः मधुसञ्चयं कुर्वन्ति। अस्मिन् उपवने विद्युन्निर्झराः वातावरणं मनोहरम् शीतलञ्च कुर्वन्ति। अत्र भ्रान्त्वा रुग्णाः अपि जनाः स्वास्थ्यलाभं कुर्वन्ति। कदाचिदस्माभिः अत्र भ्रमणाय गन्तव्यमेव।

प्रश्ना :
(1) एकपदेन उत्तरत
(क) ‘लोधीगार्डन’ इति उपवनम् कति भागेषु विभक्तम्?
(ख) भ्रमराः कुत्र डयन्ते?
(ग) रुग्णाः जनाः किं कृत्वा स्वास्थ्यलाभं कुर्वन्ति?
(घ) केषां शोभा दर्शकानां मनः प्रसादयति?
उत्तर:
(क) चतुर्भागेषु
(ख) पुष्पेषु
(ग) उपवने भ्रान्त्वा
(घ) पुष्पाणाम्

(2) पूर्णवाक्येन उत्तरत
(क) ‘लोधी-गार्डन’ इति नामके उपवने के प्रमुखाः वृक्षाः सन्ति?
(ख) पुष्पारामे उपलब्धानां केषाञ्चित् पुष्पाणां नामानि लिखत।
उत्तर:
(क) ‘लोधी-गार्डन’ इति नामके उपवने अश्वत्थः, निम्बः, किंशुकः, आम्रम्, देवदारुः, इंगुदीः, सिंसपाः, आमलकवृक्षः, बिल्वः अर्जुनः च प्रमुखाः वृक्षाः सन्ति।
(ख) पुष्पारामे उपलब्धानां केषाञ्चित् पुष्पाणां नामानि पाटलम्, नवमल्लिका, उत्पलम्, जपाकुसुमम्, शेफालिका, बकुलपुष्पम्, रजनीगन्धा यूथिका च सन्ति।

(3) यथानिर्देशम् उत्तरत
(क) गद्यांशात् संख्यावाचकमेकं पदं चित्वा लिखत।
(ख) ‘मधुगन्धिनः भ्रमराः’ अत्र किं विशेषणपदं प्रयुक्तम्?
(ग) ‘स्वस्थाः’ इति पदस्य किं विलोमपदं गद्यांशे प्रयुक्तम्?
(घ) ‘सहस्रशः जनाः भ्रमणाय आगच्छन्ति’ अत्र कर्तृपदं किम्।
उत्तर:
(क) पञ्चदश
(ख) मधुगन्धिनः
(ग) रुग्णाः
(घ) जनाः

(4) उपरोक्तगद्यांशस्य उचितं शीर्षकं दीयताम्।
उत्तर:
‘प्रसिद्धम् उपवनम् ‘लोधी-गार्डन’।

प्रश्न 7
“अम्ब! अहमपि अनुजेन देवेशेन सह क्रीडितुं बहिर्गच्छामि, द्वारं पिधेहि कृपया।” पुत्र्याः इदं वचः निशम्य रमा स्वशैशवं प्राप्ता विचारमग्ना चाभवत्-यदा ममानजः क्रीडनाय बहिर्गच्छति स्म तदा अह स्वपितृभ्यां गृहकार्यार्थं पठनार्थं चैव प्रेरिता येनाऽहं गृहस्योत्तरदायित्वनिर्वाहे शिक्षाक्षेत्रे च श्रेष्ठाऽभवम्। परमद्यापि एका कुण्ठा मनसि यदा-कदा जायते यदहं पाठ्यसहगामिक्रियासु क्रीडासु वा कदापि उत्तम प्रदर्शनं कर्तुं समर्था नाऽभवम्। अद्य मत्सदृश्यः नार्यः वायुयानं चालयन्ति ताः शिक्षिकाः चिकित्सिकाः अधिकारिण्यः प्रशासिकाः वा भूत्वा गृहस्योत्तरदायित्त्वमपि निर्वहन्ति। कः दोषः आसीन्मम यत् निपुणा सत्यपि अहमेतादृशं किमपि कर्तुं नापारयम्। अस्तु तावत्! चिन्तयाऽलम्। अहं पुत्र्यै तादृश्यः सर्वाः सुविधाः अवश्यमेव प्रदास्यामि येन तस्याः मनसि एतादृश्याः कुण्ठायाः अवकाशः एव न स्यात्।

प्रश्ना :
(1) एकपदेन उत्तरत
(क) रमा काभ्यां गृहकार्यार्थं पठनार्थं च प्रेरिता?
(ख) रमा कस्यै सर्वाः सुविधाः प्रदास्यति?
(ग) रमायाः पुत्री केन सह क्रीडितुं बहिर्गच्छति?
(घ) रमा कस्य निर्वाहे श्रेष्ठा अभवत्?
उत्तर:
(क) स्वपितृभ्यां
(ख) पुत्र्यै
(ग) अनुजेन देवेशेन
(घ) गृहस्योत्तरदायित्वनिर्वाहे

(2) पूर्णवाक्येन उत्तरत
(क) पुत्र्याः किं वचः निशम्य रमा स्वशैशवं प्राप्ता?
(ख) रमायाः मनसि यदा कदा कीदृशी कुण्ठा जायते?
उत्तर:
(क) “अम्ब! अहमपि अनुजेन देवेशेन सह क्रीडितुम् बहिः गच्छामि, द्वारं पिधेहि कृपया।” पुत्र्याः इदम् वचः निशम्य रमा स्वशैशवं प्राप्ता अभवत्।
(ख) रमायाः मनसि यदा-कदा एका कुष्ठा जायते यत् सा पाठ्यसहगामिक्रियासु क्रीडासु वा कदापि उत्तमं प्रदर्शनं कर्तुं समर्थः न अभवत्।

(3) यथानिर्देशम् उत्तरत
(क) “एतादृश्याः कुण्ठायाः अवकाशः एव न स्यात्’-अत्र किं विशेष्यपदम्?
(ख) ‘मत्सदृश्यः नार्यः वायुयानं चालयन्ति’ इति वाक्ये किं कर्तृपदम्?
(ग) ‘द्वारं पिधेहि कृपया’ अत्र किं क्रियापदम्?
(घ) ‘अस्तु तावत्’ अनयोः पदयोः किम् अव्ययपदम्?
उत्तर:
(क) कुण्ठायाः
(ख) नार्यः
(ग) पिधेहि
(घ) तावत्

(4) उपरोक्तगद्यांशस्य उचितं शीर्षकं दीयताम्।
उत्तर:
‘रमायाः कुष्ठा’ पुत्र्याः कृते समानाधिकाराः।

प्रश्न 8.
नकुलः प्रतिदिनं प्रातः स्यूतकमादाय महाविद्यालयं गच्छति सायंकाले च कदा आगमिष्यति इति तु अनिश्चितः एव। पितरौ एतत्सर्वं दृष्ट्वा आहतौ भवतः। पुत्रं बोधयितुञ्च प्रयत्नम् अकुरुताम् परं नकुलः किमपि न शृणोति। एकदा पुत्रं प्रबोधयन्ती माता रुदन्ती वदति यत् धिङ् मम जीवितम्, यस्यां सूनुरपि अविश्वसिति, मनोगतं भावमेव न ज्ञापयति। मातुः एतादृशेन व्यवहारेण साश्रुनयनः पुत्रः वदति-मातः! अद्यत्वे मम मित्राणि मां मद्यपानाय प्रेरयन्ति। तैः सह अहमपि सानन्दं मद्यपानं धूम्रपानमपि च करोमि खाद्याखाद्यं च खादामि। बहुधा मित्राणि प्रति ‘न’ इति वक्तुमिच्छामि परमसमर्थः एवात्मानं पश्यामि मित्रतावशात्। मातः! कर्तव्याकर्तव्यमपि विस्मृतं मया। दर्शय मां सन्मार्गम्। एवंभूतं पुत्रं स्नेहेन लालयन्ती माता तमबोधयत् यत्-‘त्यज दुर्जनसंसर्गम्, समानशीलव्यसनेषु चैव सख्यं करणीयमिति’। मातुः वात्सल्यमयेन बोधनेन नकुलः दुर्जनसंसर्गं त्यक्तुं दृढनिश्चयं करोति।

प्रश्ना :
(1) एकपदेन उत्तरत
(क) ‘धिङ् मम जीवितम्’ इति का वदति?
(ख) को आहतौ भवतः?
(ग) माता पुत्रं किं त्यक्तुम् अकथयत्?
(घ) नकुलः मित्राणि प्रति किं वक्तुमिच्छति स्म?
उत्तर:
(1) (क) नकुलस्य माता
(ख) पितरौ
(ग) दुर्जनसंसर्गम्
(घ) न

(2) पूर्णवाक्येन उत्तरत
(क) नकुलः मित्रैः सह किं किं करोति स्म?
(ख) स्नेहेन लालयन्ती माता पुत्रं किं बोधयति? यथानिर्देशम्
उत्तर:
(क) नकुलः मित्रैः सह मद्यपानं धूम्रपानम् अपि च करोति स्म खाद्याखाद्यं च खादति स्म।
(ख) स्नेहन लालयन्ती माता पुत्रं बोधयति यत् दुर्जनसंसर्गम् त्यज एवं समानशीलव्यसनेषु चैव सख्यं करणीयम् इति।

(3) यथानिर्देशम् उत्तरत
(क) ‘अद्यत्वे मम मित्राणि मां मद्यपानाय प्रेरयन्ति’-अत्र किमव्ययपदम्?
(ख) ‘साश्रुनयनः पुत्र वदति’-अत्र किं विशेषणपदम्?
(ग) ‘अनेकशः’ इति पदस्य किं समानार्थकपदं गद्यांशे प्रयुक्तम्?
(घ) गद्यांशे ‘शत्रून्’ इति पदस्य किं विलोमपदं प्रयुक्तम्?
उत्तर:
(क) अद्यत्वे
(ख) साश्रुनयनः
(ग) बहुधा
(घ) मित्राणि

(4) उपरोक्तगद्यांशस्य उचितं शीर्षकं दीयताम्।
उत्तर:
‘दुर्जनसंसर्ग न करणीयम्

प्रश्न 9
एकः काष्ठहारः काष्ठान्यानेतुं वनमगच्छत्। तत्र सहसैव वृक्षध्वनिं श्रुत्वा तिष्ठति। वृक्षः समीपस्थं कर्तितं वृक्षं दृष्ट्वा रुदन्निव वदति स्म, ह्यः एकः काष्ठहारः काष्ठाय मम मित्रस्य शरीरमच्छिनत्। छेदनेनास्य शरीरे व्रणान् दृष्ट्वातीव दुःखितोऽहम्। काष्ठानि नीत्वा सः तु आपणं गतवान् परं न कोऽप्यस्त्यत्र योऽस्य व्रणानामुपचारं करोतु। किमर्थं विस्मरन्ति जनाः यदस्माकं शरीरं न केवलं काष्ठविक्रयणाय एवास्ति अपितु वायोः शुद्धीकरणाय, कूहानाशनाय, आतपेन श्रान्तेभ्यः पथिकेभ्यः, पशुभ्यश्च छायाप्रदानाय, खगेभ्यः निवासाय, व्याधितेभ्यः औषधये, बुभुक्षितेभ्यः फलप्रदानाय चाप्यस्ति। काष्ठविक्रयेण तु केवलमेकवारमेव एकस्यैव लाभ: जायते परमनेन चिरकालपर्यन्तं वधाः प्राणिनः निराश्रिताः भवन्ति। फलौषधीनां प्राप्तिरपि दर्लभा भवति। एवमेव एकैकं कृत्वाऽस्माकं सर्वेषां कर्तनेन वसन्तादीनां ऋतूनां महत्त्वमपि विलुप्तं भविष्यति। इदं सर्वं श्रुत्वा खिन्नमनः काष्ठहारः वृक्षकर्तनात् विरम्य वृक्षारोपणम् आरब्धवान्।

प्रश्ना :
(1) एकपदेन उत्तरत
(क) काष्ठहारः किं श्रुत्वा तिष्ठति?
(ख) वृक्षस्य वार्ता श्रुत्वा काष्ठहारः कीदृशः अभवत्?
(ग) काष्ठहारः काष्ठानि नीत्वा कुत्र गतवान्?
(घ) वृक्षाः कस्य शुद्धीकरणाय भवन्ति?
उत्तर:
(क) वृक्षध्वनि
(ख) खिन्नमनः
(ग) आपणं
(घ) वायोः

(2) पूर्णवाक्येन उत्तरत
(क) वृक्षः किमर्थं दुःखितः आसीत्?
(ख) वृक्षाणां कर्तनेन केषां महत्त्वं विलुप्तं भविष्यति?
उत्तर:
(क) वृक्षः समीपस्थं कर्तितं वृक्षं दृष्ट्वा दुःखितः आसीत् यतः एकः काष्ठहारः काष्ठाय तस्य मित्रस्य शरीरम् अच्छिनत्। छेदनेन वृक्षस्य शरीरे व्रणान् दृष्ट्वा अतीव दुःखितः आसीत्।
(ख) वृक्षाणां कर्तनेन वसन्तादीनां ऋतूनां महत्त्वम् विलुप्तम् भविष्यति।

(3) यथानिर्देशम् उत्तरत
(क) ‘वृक्षः समीपस्थं वृक्षं दृष्ट्वा रुदन्निव वदति’-अस्मिन् वाक्ये किं विशेषणपदम्?
(ख) ‘आश्रिताः’ इति पदस्य कृते किं विलोमपदम् अनुच्छेदे प्रयुक्तम्?
(ग) ‘विलोक्य’ इत्यर्थे किं पदम् अनुच्छेदे प्रयुक्तम्?
(घ) ‘ह्यः एकः काष्ठहारः मम मित्रस्य शरीरमच्छिनत्’-अत्र किम् अव्ययपदम्।
उत्तर:
(क) समीपस्थं
(ख) निराश्रिताः
(ग) दृष्ट्वा
(घ) ह्यः

(4) उपरोक्तगद्यांशस्य उचितं शीर्षकं दीयताम्।
उत्तर:
‘वृक्षकर्तनं न करणीयम्/वृक्षाः संरक्षणीयाः’।

प्रश्न 10
विज्ञानस्य नवीनेषु आविष्कारेषु एकः अतीव उपयोगी आविष्कारः अस्ति-‘चलभाषियन्त्रम् ( मोबाइल अस्य मख्यं प्रयोजनमासीत दरवर्तिना केनापि जनेन सह वार्तालापः सकरः भवेत् इति। परमद्यत्वे तु चलभाषियन्त्रं लघुसङ्गणकमिव वर्तते। एवं प्रतीयते यत् जनाः हस्ते एकं सम्पूर्ण जगत् एव नयन्तः गच्छन्ति। अनेन ते न केवलं वार्ता कुर्वन्ति अपितु वार्तया सहैव वक्तारं साक्षात् पश्यन्त्यपि ईमेल-फेसबुक-व्हाट्सएप-माध्यमैः एतदतीव सुकरं संदेशवाहकमपि। अस्य माध्यमेन गमनागमनार्थं शीघ्रमेव वाहनं प्राप्य जनाः सरलतया स्वगन्तव्यं प्राप्नुवन्ति। न केवलमेतदेव अपितु एतत् यन्त्रं मनोरञ्जनकारि अपि। बालाः, वृद्धाः युवानः अस्य माध्यमेन विविधक्रीडाभिः मनोरञ्जनक्षमाः भवन्ति। परमेतदपि विचारणीयं यदस्य अधिकाधिकप्रयोगः हानिकरः भवति। ‘अति सर्वत्र वर्जयेत्’ इत्यनुरूपेण अस्य यथावश्यकं प्रयोगः एव करणीयः।

प्रश्ना :
(1) एकपदेन उत्तरत
(क) किम् अतीव सुकरं सन्देशवाहकम्?
(ख) जनाः वार्तया सह साक्षात् कं पश्यन्ति?
(ग) किं प्राप्य जनाः स्वगन्तव्यं प्राप्नुवन्ति?
(घ) अस्य अधिकाधिकप्रयोगः कीदृशः भवति?
उत्तर:
(क) चलभाषियन्त्रम्
(ख) वक्तारम्
(ग) वाहनं
(घ) हानिकरः

(2) पूर्णवाक्येन उत्तरत
(क) अस्य मुख्यं प्रयोजनं किमासीत्?
(ख) अस्य प्रयोगेण के कथं च मनोरञ्जनक्षमाः भवन्ति?
उत्तर:
(क) अस्य मुख्यं प्रयोजनम् आसीत् यत् दूरवर्तिना केनापि जनेन सह वार्तालापः सुकरः भवेत्।
(ख) अस्य प्रयोगेण बालाः वृद्धाः युवानः च विविधक्रीडाभिः मनोरञ्जनक्षमाः भवन्ति।

(3) यथानिर्देशम् उत्तरत
(क) ‘लब्ध्वा’ इत्यर्थे किं पदं गद्यांशेऽस्मिन् प्रयुक्तम्?
(ख) ‘केनापि जनेन सह वार्तालापः सुकरः भवेत्’ इत्यत्र किं विशेषणपदम्?
(ग) ‘अस्य यथावश्यकं प्रयोगः एव करणीयः’ इति अत्र किं क्रियापदम्?
(घ) ‘चलभाषियन्त्रं लघुसङ्गणकमिव वर्तते’ इति अत्र किम् अव्ययपदम्।
उत्तर:
(क) प्राप्य
(ख) सुकरः
(ग) करणीयः
(घ) इव

(4) उपरोक्तगद्यांशस्य उचितं शीर्षकं दीयताम्।
उत्तर:
‘चलभाषियन्त्रम्’।

The post Abhyasvan Bhav Sanskrit Class 9 Solutions Chapter 1 अपठितावबोधनम् appeared first on Learn CBSE.

Abhyasvan Bhav Sanskrit Class 9 Solutions Chapter 2 पत्रम्

$
0
0

Students can easily access the NCERT Solutions for Class 9 Sanskrit Abhyasvan Bhav Sanskrit Class 9 Solutions Chapter 2 पत्रम् Questions and Answers which include deep explanations provided by our experts.

Abhyasvan Bhav Sanskrit Class 9 Solutions Chapter 2 पत्रम्

(क) अनौपचारिकम् पत्रम्

प्रश्न 1.
योगदिवसे भूयमाने कार्यक्रमे भगिन्याः सहभागित्वं वर्णयन् एकं पत्रं लिखत। (पृष्ठ 14)
उत्तर:

देहलीतः
15-6-2021

प्रिया भगिनी,
सस्नेह नमोनमः।
अत्र सर्वं कुशलं तत्राप्यस्तु। अयम् मत्कृते आनन्दस्य विषयः यत् भवती योगदिवसे भूयमाने कार्यक्रमे योगासनानि करिष्यति। अधत्वे सम्पूर्णविश्वं एव भारतीययोगज्ञानस्य शिक्षणार्थं उत्सुकः दृश्यते। अतएव विश्वराष्ट्रसंघः जूनमासस्य एकविंशति तारिकां ‘योगदिवसः’ इति रूपेण घोषितवान्।
प्रिया भगिनी, मानवानाम् इदं कर्त्तव्यं वर्तते यत् ते यथारुचि यथाविधि च योगम् उपसेवेरन्। शरीरस्य आरोग्यतायै स्वास्थ्यं च सुदृढ़ च कर्तुम् प्रतिदिनं नियमतः योगासनानि करणीयानि। भवती प्रातरेव योगाभ्यासं करोति इति विज्ञाय मम मनसि प्रसन्नता जाता। एवमेव उत्तरोत्तरम् उन्नतिम् कुरु इति मम शुभाशंसा।

तव अनुजः
समर्थः
नौएडा
उत्तर प्रदेशम्

(ख) औपचारिक पत्रम् 

प्रश्न 1.
(क) अवकाशार्थं प्राचार्यां प्रति प्रार्थनापत्रम् लिखत। (पृष्ठ 15)
उत्तर:
सेवायाम्
प्राचार्या!
केन्द्रीय विद्यालयः रोहिणी,
दिल्ली
विषय : दिनद्वस्य अवकाशार्थं प्रार्थना पत्रम्। .
पत्रलेखनम्
महोदये
सविनयं निवेदनम् अस्ति यत् अहम् भवत्याः विद्यालयस्य माध्यमिक-कक्षायाः छात्रः अस्मि। अहम् गतदिवसात् शिरोवेदनया पीडितः अस्मि। एतस्मात् कारणात् अहम् विद्यालयम् आगन्तुम् असमर्थः अस्मि। प्रार्थये यत् दिनद्वयस्य अवकाशं प्रदाय अनुग्रहं कुर्वन्तु भवन्त्यः। धन्यवादाः

भवत्याः विनीतः शिष्यः
अभिषेकः
कक्षा नवम् ‘ब’
क्रमाङ्कः-4

2.
(क) भ्रातुः विवाहे गमनाय प्रार्थना-पत्रम् लिखत। (पृष्ठ 17)
उत्तर:
सेवायाम्
प्राचार्या,
केन्द्रीय विद्यालयः चमोली,
महोदये
सविनयं निवेदनम् अस्ति यत् अहम् भवत्याः विद्यालयस्य नवम्यः कक्षायाः छात्रा अस्मि। मम भ्रातुः विवाहः अग्रिममासस्य दशम्यां तारिकायाम् बुधवासरे निश्चितः जातः। वरयात्रा तु गढ़वालक्षेत्रात् देवप्रयागं प्रति गमिष्यति। भ्रातुः शुभविवाहस्य अवसरे मम उपस्थितिः अनिवार्या अस्ति। भगिनी अस्मि इति कारणात् बहुकार्याणि मया करणीयानि। कृपया मम स्थितिं विचार्य सप्ताहस्यैकस्य अवकाशं प्रदाय माम् अनुगृहणन्तु। अध्ययनस्य अवशिष्टं कार्यम् अहम् अवकाशं समाप्य शीघ्रमेव पूरयिष्यामि।

भवत्याः आज्ञाकारिणी शिष्या
शिल्पी
नवमी-अ
क्रमाङ्कः-30

प्रश्न 3.
भवान् अविनाशः। शैक्षिकभ्रमणाय अनुमतिं व्ययार्थं धनं प्रार्थयितुं च पितरं प्रति मञ्जूषायाः सहायतया पत्रं लिखतु। (पृष्ठ 17)
मञ्जूषा – स्वाध्याये, भवान्, प्रथमसत्रीया, शैक्षिकभ्रमणस्य, अनुमतिः, गन्तुम्, पञ्चतरुप्यकाणि, प्रेषयन्तु, शीघ्रातिशीघ्रं, प्रतीक्षायाम्।
उत्तर:

छात्रावासतः
दिनाङ्क ………

पूज्यपितृचरणाः,
प्रणतीनां शतम्।
अत्र अहं कुशलः (1)…………….. व्याप्तः अस्मि । आशासे (2)………………. अपि मात्रा सह आनन्देन निवसति। मम (3)…. ……. परीक्षा सम्पन्ना। परीक्षानन्तरं शिक्षकैः सह छात्राणां (4)…………….. योजना अस्ति। यदि भवतः (5)……………… स्यात् तर्हि अहमपि तैः सह (6)……………….. इच्छामि। सः एव गन्तुकामैः (7)……………….. देयानि सन्ति। भवतः अनुमतिः अस्ति चेत् पंचशतरुप्यकाणि शुल्काय, पंचशतरुप्यकाणि च मार्गव्ययार्थ (8)……………… भवन्तः। कृपया (9)……… ……… स्वमन्तव्यं प्रकटयन् पत्रं लिखतु। भवतः अनुमत्याः (10)…………… भवतः पुत्रः
अविनाशः
उत्तराणि

छात्रावासतः
दिनांक ……………

पूज्यपितृचरणाः, प्रणतीनां शतम्।
अत्र अहं कुशलः (1) स्वाध्याये व्यापृतः अस्मि। आशासे (2) भवान् अपि मात्रा सह आनन्देन निवसति। मसत्रीया परीक्षा सम्पन्ना। परीक्षानन्तरं शिक्षकैः सह छात्राणां (4) शैक्षिकभ्रमणस्य योजना अस्ति। यदि भवतः (5) अनुमतिः स्यात् तर्हि अहमपि तैः सह (6) गन्तुम् इच्छामि। सर्वैः एव गन्तुकामैः (7) पञ्चतरुप्यकाणि देयानि सन्ति। भवतः अनुमतिः अस्ति चेत् पंचशतरुप्यकाणि शुल्काय, पंचशतरुप्यकाणि च मार्गव्ययार्थं (8) प्रेषयन्तु भवन्तः। कृपया (9) शीघ्रातिशीघ्रं स्वमन्तव्यं प्रकटयन् पत्रं लिखतु। भवतः अनुमत्याः (10) प्रतीक्षायाम् भवतः पुत्रः

अविनाशः

प्रश्न 5.
(क) दण्डशुल्कक्षमापनार्थं प्रधानाचार्य प्रति प्रार्थना-पत्रम् लिखत। (पृष्ठ 19)

परीक्षाभवनतः
दिनाङ्क : 18.3.2021

आदरणीयः प्रधानाचार्यः
‘राजकीयः प्रतिभाविद्यालयः
“दिल्ली-1100039
महोदय!
सेवायाम् मम विनम्र निवेदनम् अस्ति अहम् भवतः विद्यालयस्य नवमकक्षायाः छात्रः अस्मि। हृयः अहम् विद्यालयम् विलम्बात् आगच्छम्। अतः अहम् कक्षाध्यापकेन पञ्चाशद्रूप्यकैः दण्डितः। मम गृहस्य आर्थिकस्थितिः सुदृढ़ा नास्ति। अतः अहं शुल्कं दातुम् असमर्थः। कृपया मम शुल्कं क्षमयित्वा अनुग्रह्णन्तु।

धन्यवादः
भवतः शिष्यः
वैभवः

प्रश्न 6.
(क) ‘ई-मनी’ इत्यस्य महत्त्वं वर्णयन् मातुलं प्रति पत्रं लिखत। (पृष्ठ 20)

नवदिल्लीतः
दिनाङ्कः 15.3.2021

आदरणीयः मातुलः,
सादरं प्रणमामि।
भवतः पत्रम् प्राप्तम्। पत्रं पठित्वा अतीव प्रसन्नताम् अनुभवामि। मातुल्या सह भवताम् अत्र आगमनम् अचिरेण भविष्यति इति समाचारेण विशेष-प्रसन्नता जाता। अद्यैव अहम् ई. मनी माध्यमेन मार्गव्ययं प्रेषयामि। सद्यः एव नूतनतया भारतसर्वकारेण प्रवर्तितः एषः ई. माध्यमः अतीव सरलः। भवान् स्व-कोषागारात् प्राप्तम् एटीएम कार्ड इति गृहीत्वा रेलस्थानकं गच्छतु। तत्र एकं कूटसंकेतं प्रदाय भवान् धनं प्राप्तुम् शक्नोति।
ई. मनी माध्यमस्य अन्येऽपि लाभाः सन्ति। यथा- चौरस्य भयं न भवति, यत्र कुत्रापि प्रेषणं सरलं भवति, सर्वकारस्य आदेशेन सर्वे विभागाः एतत् धनं स्वीकुर्वन्ति। कृपया चिटिकां निर्मीय आगमनतिथिं ज्ञापयतु। अहम् उत्सुकतया भवतः पत्रस्य प्रतीक्षां करोमि। मातुलान्याः चरणयोः मे प्रणामाः निवेदनीयाः।

भवतः भागिनेयः
कृष्णः

प्रश्न 7.
अतिविश्वासात् हानिः इत्यधिकृत्य मित्राय मञ्जूषायाः सहायतया पत्रं लिखत। (पृष्ठ 21)
मञ्जूषा – अस्तु, पृष्टम्, कारणम्, परीक्षापरिणामः, ईदृशः, मया, अतिविश्वासः, अन्यः, सर्वम्
अभ्यासपुस्तकम् पृष्ठ संख्या 21 देखें।
उत्तराणि

परीक्षाभवनतः
दिनाङ्क ………………

प्रिय मित्र! ‘नमोनमः
अत्र कुशलं तत्र (1) अस्तु। भवता (2) पृष्टम् यत् प्रथमसत्रपरीक्षायां मम परीक्षापरिणामः कीदृशः अस्ति? प्रथमसत्रपरीक्षायां मम (3) परीक्षापरिणामः आशानुकूलः न अस्ति। अस्य (4) कारणम् अपि मया ज्ञातम्, मम स्वोपरि (5) अतिविश्वासः एव आसीत् यत् अहं तु सर्वम् एव जानामि। कदाचित् (6) ईदृशः स्वोपरि विश्वासः मानवाय विनाशकारी भवति। अस्य दुष्परिणामः (7) मया तु सोढः परं कोऽपि (8) अन्यः अस्य पात्रं न भवेत्। इति कृत्वा कथयामि। कदापि स्वोपरि अतिविश्वासः न करणीयः। शेषं (9) सर्वम् कुशलम्। सर्वेभ्यः मम प्रणामाः।

भवतः मित्रम्

प्रश्न 8.
भवान् सुमितः। मञ्जूषायां दत्तैः पदैः सह योगस्य महत्त्वं वर्णयन् स्वमित्रं अमितं प्रति पत्रं लिखतु। (पृष्ठ 21)
मञ्जूषा – योगस्य, आगताः, प्रभावः, कार्यक्रमे, सिध्यति, प्रेरितान्, जनाः, तैः ।।
अभ्यासपुस्तकम् पृष्ठ संख्या 21 देखें।
उत्तराणि

दिनाङ्क …………

प्रिय मित्र अमित!
सप्रेम नमोनमः।
अत्र कुशलं तत्र अस्तु। मम पिता योगदिवसे (1) योगस्य प्रचारार्थं स्वक्षेत्रे आयोजनं कृतम्। तस्मिन् (2) कार्यक्रमे योगविद्यायां कुशलाः अनेके (3) जनाः आगत्य स्वविचारान् प्रकटितवन्तः। एवं ते जनान् योगस्य जीवने स्वीकारार्थं (4) प्रेरितान् अपि अकुर्वन्। योगेन किं किं (5) सिध्यति किं किं च प्राप्यते इति अपि (6) तैः स्पष्टीकृतम्। तेषाम् उद्धोधकानां विचारणाम् ईदृशः (7) प्रभावः जातः येन ये अपि जनाः तत्र (8) आगताः ते योगप्रक्रियां जीवने धारणार्थं प्रतिज्ञाम् अकुर्वन्। यदि भवान् अपि अत्र स्यात् तदा स्वयं पश्येत्। अस्तु! शेषं सर्वं कुशलम्।

भवतः मित्रम्
सुमितः

प्रश्न 9.
भवान् प्रथमसत्रपरीक्षायाम् उत्तमाङ्ककान् प्राप्तवान् इति वर्णयन् मित्रं प्रति मञ्जूषायाः सहायतया पत्रं लिखतु। (पृष्ठ 22)
मञ्जूषा- समयानुसारिणीम्, सर्वम्, अस्तु, अङ्काः, अनुपालनम्, पृष्टम्, कारणम्, कारणात्, परीक्षापरिणामः
अभ्यासपुस्तकम् पृष्ठ संख्या 22 देखें।
उत्तराणि
परीक्षाभवनतः
तिथिः…
प्रिय मित्र, नमोनमः
अत्र कुशलं तत्र (1) अस्तु। भवता (2) पृष्टम् यत् प्रथमसत्रपरीक्षायां मम परीक्षापरिणामः कीदृशः अस्ति? प्रथमसत्रपरीक्षायां मम (3) परीक्षापरिणामः आशानुकूलः अस्ति। अस्य (4) कारणम् एतत् अस्ति यत् मया नियमानाम् अनुपालनं कृतम्। खेलनस्य समये खेलनम्, पठनस्य समये पठनम् कृतम्। अस्मात् (5) कारणात् मया परीक्षायां शोभनाः (6) अङ्काः प्राप्ताः। सत्यम् एव एतत् यदि समयस्य (7) अनुपालनम् क्रियते तदा अस्य परिणामोऽपि शोभनीयः भवति। भवान् अपि एवं (8) समयानुसारिणीम् पालयेत्। शेषं कुशलम्। सर्वेभ्यः मम प्रणामाः।
भवतः मित्रम्

प्रश्न 10.
(क) अतिवृष्टेः कारणात् विषमं जीवन यापयन्ती स्वभगिनीं प्रति पत्रं लिखत। (पृष्ठ 23)

दिल्लीतः
दिनांक: 14.7.2020

प्रिया भगिनी! नमोनमः
अत्र कुशलं, भवत्याः कुशलं कामये। समाचारपत्रेण ज्ञातं यत् चेन्नईनगरस्य जीवनं अतिवृष्टिकारणात् कठिनं जातमस्ति। सर्वत्र मार्गेषु वीथिषु च जलप्लावनं दृश्यते। यातायातम् अपि प्रभावितं जातमस्ति। भवती अस्मिन् विषमे सम् जीवनं यापयति इति सूचयतु। अहम् भवत्याः चेन्नईनगरस्य च अन्येषां जनानां जीवनं पूर्ववत् सुकरम्, इति भगवन्तम् प्रार्थये। भवत्याः सर्वविधकुशलतायाः कामनया सह।

भवत्याः भ्राता
माधवः

पुर्वपरीक्षाणां पत्राणि
1. अनौपचारिक-पत्राणि

प्रश्न 1.
स्वजन्मदिवसे मित्रं प्रति लिखितं पत्रं मञ्जूषायां प्रदत्तपदैः पूरयत [CBSE 2017]
(i)……………..
दिल्लीनगरम्,
दिनाङ्कः xx: xx: xx
प्रियमित्र राघव,
मधुरस्मृतयः अत्र कुशलं तत्रास्तु। भवान् इदम् (ii) ………… अत्यधिकं हर्षितः भविष्यति यत् मम (iii) ……….. आगामिरविवासरे भविष्यति प्रतिवर्षमिव मम जनकेन लघु समारोहस्य (iv) …… पूजायाः कार्यक्रमः (v)……….. भविष्यति। सर्वाणि अपि मम (vi)……….. आगमिष्यन्ति। तुभ्यम् अपि (vii) …………. प्रेषयामि। अतएव समये आगत्य (viii) ……….. शोभाम् (xi)…………

तव अभिन्नम् मित्रम्
(x) ………..

मञ्जूषा – वर्धस्व, जन्मदिवसः, ज्ञात्वा, परीक्षाभवनात्, आयोजनम्, पञ्चवादने, मित्राणि, निमन्त्रणम्, दिनेशः, समारोहस्य।

उत्तरम्
(i) परीक्षाभवनात्
दिल्लीनगरम्,
दिनाङ्कः xx : xx :xx
प्रियमित्र राघव,
मधुरस्मृतयः अत्र कुशलं तत्रास्तु। भवान् इदम् (ii) ज्ञात्वा अत्यधिकं हर्षितः भविष्यति यत् मम (ii) जन्मदिवसः आगामिरविवासरे भविष्यति प्रतिवर्षमिव मम जनकेन लघु समारोहस्य (iv) आयोजनम् पूजायाः कार्यक्रमः (v) पञ्चवादने भविष्यति। सर्वाणि अपि मम (vi) मित्राणि आगमिष्यन्ति। तुभ्यम् अपि (vii) निमन्त्रणम् प्रेषयामि। अतएव समये आगत्य (viii) समारोहस्य शोभाम् (ix) वर्धस्व

तव अभिन्नम् मित्रम्
(x) दिनेशः

प्रश्न 2.
छात्रावासे निवासं कुर्वन्तं पुत्रं प्रति पितुः पत्रं मञ्जूषायां प्रदत्तैः पदैः पूरयित्वा उत्तरपुस्तिकायां लिखत। [CBSE 2017]
नवदिल्लीत:
तिथि …………….
प्रिय पुत्र
सस्नेहम् आशीर्वादाः। त्वं छात्रावासं प्राप्य स्वदिनचर्यायां (i) ……….. असि इति आशां करोमि। एकाकी एव गृहात् बहिः त्वं (ii) …… गतः। तच्च सुदूरं विदेशं गतः, अनेन वयं चिन्तिताः परं त्वया अस्मिन् लब्धप्रतिष्ठे (ii) …………. प्रवेशः प्राप्तः, अनेन गौरवान्विताः वयम्। पुत्र! त्वं तु स्वयमेव योग्यः, तथापि बाह्य-जगति (iv) ……………. मध्ये कथं व्यवहर्तव्यम्, अस्मिन् विषये किञ्चिद् कथयितुम् इच्छामि। यथासम्भवं (v) ……….. साहाय्यं कर्तुं प्रयतस्व। अनेन त्वां परितः कदापि (vi) ……………. अभावः न भविष्यति। कार्यं सदैव सत्यनिष्ठया (vii)……………. च कुरुष्व। असफलतया एव सफलता जायते, अतः कदापि (viii) ……………. निराशः मा भव अपितु उत्साहेन पुनः पुनः प्रयतस्व। पुत्र! तव दूरगमनेन गृहे सर्वे (ix) ……. । त्वमपि एकाकित्वम् अनुभविष्यसि किन्तु स्मरणीयम् यत् अनले निक्षिप्ते सति स्वर्णः शुद्धः भवति। त्वमपि स्वर्णवत् शुद्धं भवेः । इति मम शुभकामना। तव सर्वेभ्यः (x) …………….. मम शुभाशिषः ।
तव शुभचिन्तकः पिता
राजेन्द्रः

मञ्जूषा – उदासीनाः, अपरिचितानां, व्यवस्थितः, परिश्रमेण, असफलतायां, परेषां, विश्वविद्यालये, मित्रेभ्यः, मित्राणाम्, प्रथमवारं।

उत्तर:
नवदिल्लीतः
तिथि ………………
प्रिय पुत्र
सस्नेहम् आशीर्वादाः।
त्वं छात्रावासं प्राप्य स्वदिनचर्यायां (i) व्यवस्थितः असि इति आशां करोमि। एकाकी एव गृहात् बहिः त्वं (ii) प्रथमवारं गतः। तच्च सुदूरं विदेशं गतः, अनेन वयं चिन्तिताः परं त्वया अस्मिन् लब्धप्रतिष्ठे (iii) विश्वविद्यालये प्रवेशः प्राप्तः, अनेन गौरवान्विताः वयम्। पुत्र! त्वं तु स्वयमेव योग्यः, तथापि बाह्य-जगति (iv) अपरिचितानाम् मध्ये कथं व्यवहर्तव्यम्, अस्मिन् विषये किञ्चिद् कथयितुम् इच्छामि। यथासम्भवं (1) परेषाम् साहाय्यं कर्तुं प्रयतस्व। अनेन त्वां परितः कदापि (vi) मित्राणाम् अभावः न भविष्यति। कार्यं सदैव सत्यनिष्ठया (vii) परिश्रमेण च कुरुष्व। असफलतया एव सफलता जायते, अतः कदापि (viii) असफलतायां निराशः मा भव अपितु उत्साहेन पुनः पुनः प्रयतस्व। पुत्र! तव दूरगमनेन गृहे सर्वे (ix) उदासीनाः । त्वमपि एकाकित्वम् अनुभविष्यसि किन्तु स्मरणीयम् यत् अनले निक्षिप्ते सति स्वर्णः शुद्धः भवति। त्वमपि स्वर्णवत् शुद्धं भवेः । इति मम शुभकामना। तव सर्वेभ्यः (x) मित्रेभ्यः मम शुभाशिषः ।
तव शुभचिन्तकः पिता
राजेन्द्रः

प्रश्न 3.
भवान् सुमितः विद्यालयस्य वार्षिकोत्सव-विषये पितरं सूचयन् लिखितोऽस्मिन् पत्रे मञ्जूषायाः
उचितपदानि चित्वा रिक्तस्थानानि पूरयत। [CBSE 2018]
रामानुज छात्रावासः
(i) ……………….
तिथि ……………….
पूज्या (ii) ……
सादरनमोनमः
अत्र कुशलं तत्रास्तु। इदं ज्ञात्वा भवान् अतिप्रसन्नः भविष्यति यत् गत दिवसे अंतर्विद्यालयीयवादविवाद प्रतियोगितायां मया (iii) …. स्थानम् प्राप्तम्। क्रीडादिवसे (iv). ….. अहम् एव प्रथमः आसम्। अस्य वर्षस्य अष्टम् कक्षायाः (v) ……. अपि मया एव प्रथम स्थानं लब्धम्। अस्मिन् वर्षे वार्षिकोत्सवे मया त्रयः पुरस्काराः (vi) …………….. । अयं वार्षिकोत्सवः आगामि बुधवासरे आयोजयिष्यते। विद्यालयस्य पक्षतः सः एव (vii) ……. प्रेषितम्। अहमपि भवन्तम् सूचयामि यद् भवान् मात्रा सह अवश्यम् आगच्छतु। मम (viii) भविष्यति (ix) …………. मम प्रणामः भगिन्यै स्नेहः। भवतः पुत्रः (x)………….

मञ्जूषा – निमंत्रणपत्रम् धावनप्रतियोगितायां, मातृचरणयोः, सुमितः, उत्साहवर्धनम्, वार्षिकपरीक्षायाम्, प्रथमम्, पितृमहोदयाः, प्राप्स्यन्ते, वाराणसीतः।

उत्तर:
रामानुज छात्रावासः
(i) वाराणसीतः
तिथि ……………..
पूज्या (ii) पितृमहोदयाः
सादरनमोनमः
अत्र कुशलं तत्रास्तु। इदं ज्ञात्वा भवान् अतिप्रसन्नः भविष्यति यत् गतदिवसे अंतर्विद्यालयीयवादविवाद प्रतियोगितायां मया (iii) प्रथमम् स्थानम् प्राप्तम्। क्रीडादिवसे (iv) धावनप्रतियोगितायां अहम् एव प्रथमः आसम्। अस्य वर्षस्य अष्टम् कक्षायाः (v) वार्षिकपरीक्षायाम् अपि मया एव प्रथमं स्थानं लब्धम्। अस्मिन् वर्षे वार्षिकोत्सवे मया त्रयः पुरस्काराः (vi) प्राप्स्यन्ते। अयं वार्षिकोत्सवः आगामि बुधवासरे आयोजयिष्यते। विद्यालयस्य पक्षतः सः एव (vii) निमन्त्रणपत्रम् प्रेषितम्। अहमपि भवन्तम् सूचयामि यद् भवान् मात्रा सह अवश्यम् आगच्छतु। मम (viii) उत्साहवर्धनम् भविष्यति (ix) मातचरणयोः मम प्रणामः भगिन्यै स्नेहः। भवतः पुत्रः (x) सुमितः

प्रश्न 4.
भवतः नाम गौरवः अस्ति। भवान् च छात्रावासे वसति। स्वजीवनस्य उद्देश्य वर्णयता पितरं प्रतिलिखिते पत्रे मञ्जूषातः उचितपदानि विचित्य रिक्तस्थानानि पुरयत। [CBSE 2018]

राजकीयविद्यालयछात्रावासः
(i) ………….

पूज्य (ii) …………..
सादर प्रणामाः अत्र कुशलं तत्रास्तु। मम (iii) ……. किं लक्ष्यम् अस्ति इति विषयम् अधिकृत्य अहं स्वमनोभावान् लिखामि। अहम् एक योग्यः (iv)………….. भवितुम् इच्छामि। भवान् तु जानाति यत् अस्माकं देशः (v) ……… प्रति जागरूकः नास्ति। लक्षाधिकजनाः प्रतिवर्ष (vi) ……… रोगैः ग्रस्ता भूत्वा कालकवलिताः भवन्ति। सर्वकारैः रोगान् (vii) ……… प्रयासाः क्रियन्ते तथापि ते प्रयासाः (viii) ………. न सन्ति। अतः अहं योग्यः चिकित्सकः भूत्वा देशं सेवितुम् इच्छामि। एवं च मम जीवनस्य लक्ष्योऽपि अयम् (ix) …. भविष्यति। विस्तरेण तु पुनः लेखिष्यामि। (x) …………. गौरवः

मञ्जूषा – स्वास्थ्य, पर्याप्ताः, भवदाज्ञाकारी, दिल्लीतः, पितृमहोदय, अनेकैः, उन्मूलयितुं, जीवनस्य, एव, चिकित्सकः।

उत्तर:

राजकीयविद्यालयछात्रावासः
(i) दिल्लीतः

पूज्य (ii) पितृमहोदय
सादर प्रणामाः
अत्र कुशलं तत्रास्तु। मम (iii) जीवनस्य किं लक्ष्यम् अस्ति इति विषयम् अधिकृत्य अहं स्वमनोभावान् लिखामि। अहम् एक योग्यः (iv) चिकित्सकः भवितुम् इच्छामि। भवान् तु जानाति यत् अस्माकं देशः (v) स्वास्थ्यं प्रति जागरूकः नास्ति। लक्षाधिकजनाः प्रतिवर्ष (vi) अनेकैः रोगैः ग्रस्ता भूत्वा कालकवलिताः भवन्ति। सर्वकारैः रोगान् (vii) उन्मूलयितुम् प्रयासाः क्रियन्ते तथापि ते प्रयासाः (viii) पर्याप्ताः न सन्ति। अतः अहं योग्यः चिकित्सकः भूत्वा देशं सेवितुम् इच्छामि। एवं च मम जीवनस्य लक्ष्योऽपि अयम् (ix) एव भविष्यति। विस्तरेण तु पुनः लेखिष्यामि।
(x) भवदाज्ञाकारी
गौरवः

प्रश्न 5.
भवान् राघवः। प्लास्टिकस्य प्रयोगः पर्यावरण-नाशकः इति विषयम् अधिकत्य मित्रम् अंकुर प्रति लिखिते पत्रे रिक्तस्थानानि पूरयित्वा उत्तरपुस्तिकायां लिखत [CBSE 2015]

विश्वनीडः
(i) ………………….

दिनाङ्क …………….
प्रिय मित्र (ii) ….. ।
सस्नेह (iii)… .. ।
अत्र कुशलम् तत्रास्तु। ह्यः एव मम विद्यालये ‘त्यज प्लास्टिकम् रक्ष पर्यावरणम्’ इति विषये एका गोष्ठी अभवत्। अत्रैव मया प्रथमवारं (iv) ….. यत् प्लास्टिकस्य दूरगामिनः घातकाः च परिणामाः भवन्ति। अन्यानि सर्वानि वस्तूनि मृत्तिकायां विनश्य विलीयन्ते परं (v) ……….. तु कदापि न अपक्षीयते। न इदं गलति न च विलीयते। एवं हि (vi) ………..कृते महती क्षतिः भवति। परं वयं प्रातः जागरणात् आरभ्य रात्रौ निद्रापर्यन्तं प्लास्टिकस्य विविधवस्तूनां प्रयोगं (vii) ……. किमधिकम्-इदं कलमं येन अहं लिखामि, अस्य च मसियष्टि उभे एव प्लास्टिकनिर्मिते। कल्पयामि यदि एवमेव प्लास्टिकस्य प्रयोगः वर्धिष्यते तर्हि किं भविष्यति? वस्तुतः पर्यावरणस्य (viii) …… एव अस्माकं रक्षणम्। आशासे त्वमपि जागरूकः भूत्वा अन्येभ्यः अपि प्रेरणा प्रदास्यसि। गृहे (ix) ………… मम प्रणामाः।
भवदीय मित्रम्
(x) ……..

मञ्जूषा- कुर्मः, ज्ञातम्, प्लास्टिकं, मातृचरणेषु, नवदिल्लीतः, पर्यावरणस्य, रक्षणे, नमः, राघवः, अंकुर।

उत्तर:
विश्वनीडः
(i) नवदिल्लीतः
दिनाङ्क ………..
प्रिय मित्र (ii) अंकुर ।
सस्नेह (iii) नमः । ……….. अत्र कुशलम् तत्रास्तु। ह्यः एव मम विद्यालये ‘त्यज प्लास्टिकम् रक्ष पर्यावरणम्’ इति विषये एका गोष्ठी अभवत्। अत्रैव मया प्रथमवारं (iv) ज्ञातम् यत् प्लास्टिकस्य दूरगामिनः घातकाः च परिणामाः भवन्ति। अन्यानि सर्वानि वस्तूनि मृत्तिकायां विनश्य विलीयन्ते परं (v) प्लास्टिकं तु कदापि न अपक्षीयते। न इदं गलति न च विलीयते। एवं हि (vi) पर्यावरणस्य कृते महती क्षतिः भवति। परं वयं प्रातः जागरणात् आरभ्य रात्रौ निद्रापर्यन्तं प्लास्टिकस्य विविधवस्तूनां प्रयोगं (vii) कुर्मः। किमधिकम्-इदं कलमं येन अहं लिखामि, अस्य च मसियष्टि उभे एव प्लास्टिकनिर्मिते। कल्पयामि यदि एवमेव प्लास्टिकस्य प्रयोगः वर्धिष्यते तर्हि किं भविष्यति? वस्तुतः पर्यावरणस्य (viii) रक्षणे एव अस्माकं रक्षणम्। आशासे त्वमपि जागरूकः भूत्वा अन्येभ्यः अपि प्रेरणा प्रदास्यसि। गृहे (ix) मातृचरणयोः मम प्रणामाः।
भवदीय मित्रम्
(x) राघवः

प्रश्न 6.
भवान् वैभवः अस्ति। अध्ययनोपेक्षावशात् कनिष्ठभ्रातरं प्रति पत्रं मञ्जूषाया:उचितपदानि विचित्य रिक्तस्थानानि पूरयत उत्तरपुस्तिकायां च लिखत। [CBSE 2016]

छात्रावासः
तिथिः …..

प्रिय अनुज!
सप्रेम (i) ….
अत्र कुशलम् तत्रास्तु। अद्यैव एव पितुः पत्रं प्राप्त। विद्यालयात् त्वया ये अंकाः प्राप्ताः तेषाम् (ii) . …… अपि तेन सहैव प्राप्तम्। तत् पठित्वा अहम् अतीव दुखितोऽस्मि। तव अङ्काः सर्वेषु अपि विषयेषु न्यूनाः सन्ति इति आश्चर्यकरम्। मन्ये त्वम् (iii) ………न प्रवर्तसे (iv) ……… व्यर्थम् अतिवाहयसि। त्वया समयेन एव सर्वम् कर्त्तव्यम्। पठनस्य समये पठनं, खेलनस्य समये खेलनं (v) ………. समये विश्रामः च कर्त्तव्यः। मनसा पठनीयम्।
ये पठन्ति ते उच्चैः पदं, सुखं, धनं यशश्च लभन्ते। समयः (vi) ………. न नाशनीयः। (vii) ………. पालनं सततं कुरु। ततः (viii) ……… अङ्कान् प्राप्यसि। (ix) ……… पितृभ्यां सप्रेम नमोनमः।

भवदीयः (x) ………
वैभवः।

मञ्जूषा- नियमस्य, भ्राता, विश्रामस्य, उच्चैः, आदरणीयाभ्याम्, आशिषः, विवरणपत्रम्, समयं, नियमेन, व्यर्थकार्येषु।

उत्तर:

छात्रावासः
तिथिः ………………

प्रिय अनुज!
सप्रेम (i) आशिषः
अत्र कुशलम् तत्रास्तु। अद्यैव एव पितुः पत्रं प्राप्त। विद्यालयात् त्वया ये अंकाः प्राप्ताः तेषाम् (ii) विवरणपत्रम् अपि तेन सहैव प्राप्तम्। तत् पठित्वा अहम् अतीव दुखितोऽस्मि। तव अङ्काः सर्वेषु अपि विषयेषु न्यूनाः सन्ति इति आश्चर्यकरम्। मन्ये त्वम् (iii) नियमेन न प्रवर्तसे (iv) समयं व्यर्थम् अतिवाहयसि। त्वया समयेन एव सर्वम् कर्त्तव्यम्। पठनस्य समये पठनं, खेलनस्य समये खेलनं (७) विश्रामस्य समये विश्रामः च कर्त्तव्यः। मनसा पठनीयम्। ये पठन्ति ते उच्चैः पदं, सुखं, धनं यशश्च लभन्ते। समयः (vi) व्यर्थकार्येषु न नाशनीयः। (vii) नियमस्य पालनं सततं कुरु। ततः (viii) उच्चैः अङ्कान् प्राप्यसि। (ix) आदरणीयाभ्याम् पितृभ्यां सप्रेम नमोनमः।

भवदीयः (x) भ्राता
वैभवः।

The post Abhyasvan Bhav Sanskrit Class 9 Solutions Chapter 2 पत्रम् appeared first on Learn CBSE.

Abhyasvan Bhav Sanskrit Class 9 Solutions Chapter 3 चित्रवर्णनम्

$
0
0

Students can easily access the NCERT Solutions for Class 9 Sanskrit Abhyasvan Bhav Sanskrit Class 9 Solutions Chapter 3 चित्रवर्णनम् Questions and Answers which include deep explanations provided by our experts.

Abhyasvan Bhav Sanskrit Class 9 Solutions Chapter 3 चित्रवर्णनम्

प्रिय छात्रों आपको चित्र देखकर उसका वर्णन करना होगा। सहायता के लिए मञ्जूषा में शब्द दिए गए हैं। परंतु उनका प्रयोग करना अनिवार्य नहीं है। छात्र अपनी इच्छा से भी वाक्य बना सकते हैं। (पृष्ठ 24)

प्रश्न 1
अधोलिखितं चित्रं वर्णयन् संस्कृतेन पञ्चवालयानि लिखत (पृष्ठ 24)
मञ्जूषा – उद्यानम्, बालः, खेलतः, द्वौ, बाला करोति, पश्यति, वृक्षः, चित्रम्, रचयति, उपविशति, दोलायाम्, पादकन्दुकम्
Abhyasvan Bhav Sanskrit Class 9 Solutions Chapter 3 चित्रवर्णनम् 1
उत्तर:
(i) एतद् उद्यानस्य दृश्यम् अस्ति।
(ii) एका बालिका तूलिकया सुन्दरं चित्रं रचयति।
(iii) द्वौ बालौ पादकन्दुकेन खेलतः।
(iv) वृक्षस्य अधः द्वे बालिके दोलायाम् दोलयतः।
(v) उद्याने द्वौं जनौ आनन्देन उपविशतः।

प्रश्न 2
अधोलिखितं चित्रं वर्णयन् संस्कृतेन पञ्चवाक्यानि लिखत (पृष्ठ 25)
मञ्जूषा – खेलन्ति, क्रीडाङ्गणे, वृक्षाः, बालाः, फुटबॉलक्रीडा, पश्यन्ति, गृहम् ।
Abhyasvan Bhav Sanskrit Class 9 Solutions Chapter 3 चित्रवर्णनम् 2
उत्तर:
(i) इदम् चित्रम् क्रीडाङ्गनस्य अस्ति।
(ii) अत्र एकम् सुन्दरम् गृहम् अपि दृश्यते।
(iii) सर्वत्र उन्नताः हरिताः वृक्षाः सन्ति।
(iv) सर्वे क्रीडकाः प्रसन्नतया पादकन्दुकेन खेलन्ति।
(v) द्वौ बालौ पितृभ्याम् सह फुटबॉलक्रीडां पश्यतः।

प्रश्न 3
अधोलिखितं चित्रं वर्णयन् संस्कृतेन पञ्चवाक्यानि लिखत (पृष्ठ 26)
मञ्जूषा – धावन्ति, प्रसन्नाः, सन्ति, हस्तौ, मेलयित्वा, कन्या, वेशभूषां, धारयन्ति, अस्ति, हसन्ति
Abhyasvan Bhav Sanskrit Class 9 Solutions Chapter 3 चित्रवर्णनम् 3
उत्तर:
(i) इदम् चित्रम् कस्यचित् समारोहस्य अस्ति।
(ii) सर्वे बालकाः सुन्दरवेशभूषां धारयन्ति।
(iii) बालकाः स्वमित्रैः सह मेलयित्वा प्रसीदन्ति।
(iv) एका कन्या चित्रं दृष्ट्वा हसति।
(v) बहवः जनाः इतस्ततः गच्छन्ति।

प्रश्न 4
अधोलिखितं चित्रं वर्णयन् संस्कृतेन पञ्चवाक्यानि लिखत (पृष्ठ 27)
मञ्जूषा – बालः, पश्यतः, बालः, वृक्षः, हरितः, पुष्पे, पादपाः, पत्राणि, पश्यन्ति
Abhyasvan Bhav Sanskrit Class 9 Solutions Chapter 3 चित्रवर्णनम् 4
उत्तर:
(i) अस्मिन् चित्रे प्रकृतेः शोभा दृश्यते।
(ii) सरोवरे राजहंसाः वकाः च तरन्ति।
(iii) हरिताः पादपाः वृक्षाः च सन्ति।
(iv) पादपेषु सुन्दराणि पुष्पाणि विकसन्ति।
(v) द्वौ बालौ व्यायामम् कुरुतः।

प्रश्न 5
अधोलिखितं चित्रं वर्णयन् संस्कृतेन पञ्चवाक्यानि लिखत (पृष्ठ 28)
मञ्जूषा – शाकविक्रेता, कोलाहलः, समूहः, आकारयन्ति, कदली, आलुकम्, पलाण्डु, गृञ्जनम्, प्रयच्छन्ति, विक्रीणन्ति
Abhyasvan Bhav Sanskrit Class 9 Solutions Chapter 3 चित्रवर्णनम् 5
उत्तर:
(i) इदम् चित्रं शाकहाटस्य अस्ति।
(ii) अत्र शाकविक्रेतारः आलूकम्, पलाण्डुः गृञ्जनम्, कदली इत्यादयः विक्रीणन्ति।
(iii) एका महिला आपणिकं आलूकस्य मूल्यं पृच्छति।
(iv) एकः पुरुषः बालिकायै एकं स्यूतं यच्छति।
(v) शाकविक्रेतारः शाकान् क्रेतुम् जनान् अकारयन्ति।

प्रश्न 6.
अधोलिखितं चित्रं वर्णयन् संस्कृतेन पञ्चवाक्यानि लिखत (पृष्ठ 29)
मञ्जूषा – महाभारतम्, श्रीकृष्णः, अर्जुनाय, युद्धसमये, उपदेशान्, मोहात्, ददाति, कर्तव्यपालनम्, युद्धाय, सन्नद्धः
Abhyasvan Bhav Sanskrit Class 9 Solutions Chapter 3 चित्रवर्णनम् 6
उत्तर:
(i) अस्मिन् चित्रे धर्मक्षेत्रस्य कुरुक्षेत्रस्य दृश्यम् दृश्यते।
(ii) युद्धसमये स्वपरिजनान् वीक्ष्य अर्जुनः मोहग्रस्तः अभवत्।
(iii) तदा श्रीकृष्णः अर्जुनाय गीतायाः उपदेशान् अयच्छत्।
(iv) प्रेरितः अर्जुनः युद्धाय सन्नद्धः अभवत्।
(v) गीतायाः उपदेशाः संसारस्य कल्याणार्थं सन्ति।

प्रश्न 7
अधोलिखितं चित्रं वर्णयन् संस्कृतेन पञ्चवाक्यानि लिखत (पृष्ठ 30)
मञ्जूषा – मुस्लिमधर्मावलम्बिनः, पालयन्ति, सेवई, इति मिष्टान्नम्, नूतनवस्त्राणि, वर्धापनानि, आलिङ्गनं, धार्मिकं सौहार्दम्, उत्सवः, मानयन्ति, उपासनागृहम्
Abhyasvan Bhav Sanskrit Class 9 Solutions Chapter 3 चित्रवर्णनम् 7
उत्तर:
(i) इदम् चित्रम् ‘ईद’- उत्सवस्य अस्ति।
(ii) मुस्लिमधर्मावलम्बिनः उपासनागृहम् गच्छन्ति।
(iii) अस्मिन् दिने ते नूतनानि वस्त्राणि धारयन्ति।
(iv) सर्वे ‘सेवई’ इति मिष्टान्नम् खादन्ति वर्धापनानि च यच्छन्ति।
(v) इमम् उत्सवं सर्वे भारतीयाः धार्मिकसौहार्द्रण मानयन्ति।

प्रश्न 8.
अधोलिखितं चित्रं वर्णयन् संस्कृतेन पञ्चवाक्यानि लिखत (पृष्ठ 31)
मञ्जूषा – ईसामसीहः, जन्म, दिसम्बरमासस्य, केक इत्याख्यं मिष्टान्नम्, नूतनवस्त्राणि, गिरिजागृहम्, उपासनापद्धतिः, शैत्यम्, सिक्थवर्तिका, सान्ताक्लॉज इति, उपहारणि, वाञ्छन्ति
Abhyasvan Bhav Sanskrit Class 9 Solutions Chapter 3 चित्रवर्णनम् 8
उत्तर:
(i) इदम् चित्रम् ‘क्रिशमश’ इति उत्सवस्य अस्ति।
(ii) अयम् उत्सवः दिसम्बरमासस्य पञ्चविंशत्याम् तारिकायाम् मान्यते।
(iii) जनाः ईसामसीहस्य जन्मदिवसे केक इत्याख्यं मिष्टान्नम् खादन्ति।
(iv) सर्वे जनाः नूतनवस्त्राणि धारयित्वा गिरिजागृहं गच्छन्ति।
(v) सान्ताक्लाजः बालकेभ्यः उपहारान् यच्छन्ति।

प्रश्न 9
अधोलिखितं चित्रं वर्णयन् संस्कृतेन पञ्चवाक्यानि लिखत (पृष्ठ 32)
मञ्जूषा – चलचित्रम्, जनाः, सम्मर्दः, चलचित्रपटः, उत्सुकाः, चिकिटम्, खाद्यसामग्री, मध्यान्तरः, भारतम्, पश्यन्ति
Abhyasvan Bhav Sanskrit Class 9 Solutions Chapter 3 चित्रवर्णनम् 9
उत्तर:
(i) इदम् चित्रम् चलचित्रभवनस्य अस्ति।
(ii) जनाः चिकिटम् क्रीत्वा चलचित्रं पश्यन्ति।
(iii) मध्यान्तरे जनाः खाद्यसामग्रीम् अपि खादन्ति।
(iv) अत्र विशाल जनसम्मर्दः अस्ति।
(v) जनाः मनोरञ्जनाय अत्र आगच्छन्ति।

प्रश्न 10.
अधोलिखितं चित्रं वर्णयन् संस्कृतेन पञ्चवाक्यानि लिखत (पृष्ठ 33)
मञ्जूषा – भारतद्वारम्, सैनिकाः, गणतंत्रदिवसः, पथसंचलनम्, ध्वजोत्तोलनम्, भवति, राष्ट्रियपर्व, अवकाशः, जनसम्मर्द, सैनिकाः
Abhyasvan Bhav Sanskrit Class 9 Solutions Chapter 3 चित्रवर्णनम् 10
उत्तर:
(i) इदम् चित्रम् गणतन्त्रदिवसस्य अस्ति।
(ii) ‘गणतन्त्रदिवसः’ भारतीयानाम् राष्ट्रियपर्व अस्ति।
(iii) अस्मिन् दिवसे ध्वजोत्तोलनम् भवति।
(iv) भारतद्वारे सैनिकाः पथसंचलनम् कुर्वन्ति।
(v) दिल्लीनगरे तु अयम् दिवसः महता उल्लासेन मान्यते।

पूर्वपरीक्षाण-चित्रवर्णनम्

प्रश्न 1.
चित्रं दृष्ट्वा मञ्जूषा-सहायतया चित्रस्य वर्णनम् पञ्च संस्कृत वाक्येषु लिखित [CBSE 2018]
मञ्जूषा – सूर्योदयः, गृहे, जले, पर्वताः, मत्स्याः , अस्ति, तरन्ति, वातावरणं, रविकिरणाः, वृक्षाः, इदं, सन्ति, चित्रम्, मनोहरं।
उत्तर:
(क) इदम् चित्रम् सूर्योदयस्य अस्ति।
(ख) सर्वत्र रविकिरणाः प्रसरन्ति।
(ग) उन्नताः पर्वताः वृक्षाः च सन्ति।
(घ) तडागस्य जले मत्स्याः तरन्ति।
(ङ) अत्र मनोहरं वातावरणं अस्ति।

प्रश्न 2
चित्रं दृष्ट्वा मञ्जूषा-सहायतया चित्रस्य वर्णनम् पञ्च संस्कृत वाक्येषु लिखित [CBSE 2015]
मञ्जषा – चलभाषित्रयन्त्रम् (मोबाइलफोन), मोटरसाइकिलयानेन, दुरुपयोगः, घातकः, दुर्घटना, मार्गे, यात्रायां, सम्भाविता, नियमस्य, सहसा, उल्लंघनम्, दण्डनीयः।
उत्तर:
(क) अस्मिन् चित्रे एकः युवक: मोटरसाइकिलयानं चालयति।
(ख) चालकः चलभाषितयन्त्रेण वार्तालापं करोति।
(ग) यात्रायाम् चलभाषितयन्त्रस्य दुरुपयोगः घातकः भवति।
(घ) मार्गे सहसा दुर्घटना संभाविता भवति।
(ङ) नियमस्य उल्लंघनम् दण्डनीयः अस्ति।

प्रश्न 3.
चित्रम् आधृत्य पदमञ्जूषासहायतया पञ्चवाक्यानि रचयत। [CBSE – 2017]
मञ्जूषा- सूर्योदयस्य, पर्णकुटीरं, नारिकेलवृक्षौ, जलपोतं, खगाः, गगने, तरन्ति, जले, मेघाः, रमणीयम्।
उत्तर:
(क) एतत् सूर्योदयस्य दृश्यम् अस्ति।
(ख) गगने खगाः उत्पतन्ति।
(ग) अत्र रमणीयं पर्णकटीरं अस्ति।
(घ) नदीतीरे द्वौ नारिकेलवृक्षौ स्तः।
(ङ) नदीजले जलपोताः तरन्ति।

प्रश्न 4.
मञ्जूषापद सहायतया अधोलिखितं चित्रं पञ्चसंस्कृतवाक्येषु वर्णयत [CBSE 2017]
मञ्जूषा – उपवनस्य, महिलाः, बालकाः, क्रीडन्ति, पुष्पाणि, विकसन्ति, वृक्षैः, शुद्धम्, भवति भ्रमन्ति।
उत्तर:
(क) एतत् उपवनस्य चित्रम् अस्ति।
(ख) उपवने सुन्दराणि पुष्पाणि विकसन्ति।
(ग) प्रसन्नाः बालकाः क्रीडन्ति।
(घ) महिलाः उपवने भ्रमन्ति।
(ङ) वृक्षैः पवनः शुद्धः स्वच्छः च भवति।

प्रश्न 5.
मञ्जूषायां प्रदत्तशब्दानां सहायतया चित्रं दृष्ट्वा पञ्च वाक्यानि संस्कृतेन लिखत। [CBSE 2016]
मञ्जूषा – मत्स्याः,पुष्पयोः, पयोदाः, दीव्यति, पत्राणि, सरसि, कम्पेते, खगौ, बकः, भ्रमराः, मण्डूकः, वर्षन्ति, सर्वत्र, जलम्, कुक्कुटः, वृषभः, पुष्पाणि।
उत्तर:
(क) एतत् वर्षाकालस्य चित्रम् अस्ति।
(ख) पयोदाः तीव्रतया वर्षन्ति।
(ग) सरसि बकः, मण्डूकः मत्स्याः च दृश्यन्ते।
(घ) पुष्पयोः भ्रमराः गुञ्जन्ति
(ङ) सरस्तीरे वृषभः अपि तिष्ठति।

 

 

The post Abhyasvan Bhav Sanskrit Class 9 Solutions Chapter 3 चित्रवर्णनम् appeared first on Learn CBSE.

Abhyasvan Bhav Sanskrit Class 9 Solutions Chapter 4 संवादानुच्छेदलेखनम्

$
0
0

Students can easily access the NCERT Solutions for Class 9 Sanskrit Abhyasvan Bhav Sanskrit Class 9 Solutions Chapter 4 संवादानुच्छेदलेखनम् Questions and Answers which include deep explanations provided by our experts.

Abhyasvan Bhav Sanskrit Class 9 Solutions Chapter 4 संवादानुच्छेदलेखनम्

प्रश्न 1.
अधोलिखितसंवादं मञ्जूषाप्रदत्तवाक्यैः पूरयत (पृष्ठ 34-35)
राहुलः – अभिनव! नमोनमः! चिरात् दृष्टोऽसि?
अभिनव (1) …………..
राहुलः – अभिवादये तरुण! भवता सह मिलित्वा प्रसन्नोऽस्मि।
तरुणः – (2) …………..
राहुलः – भवान् किं करोति?
तरुणः – अहं संस्कृतसाहित्ये स्नातकोत्तरपरीक्षा संपाद्य आगतोऽस्मि।
राहुल – (3) …….
तरुणः – किमर्थम्?
राहुलः – (4) ………
तरुणः – संस्कृतपठनेन सह वैज्ञानिकप्रविधीनाम् उपयोगे न कोऽपि दोषः? अहं तु सर्वाणि वैज्ञानिकोपकरणानि उपयोजयामि।
राहुलः – शोभनम्। (5) ………

मञ्जूषा
(क) भवान् आधुनिकैः वस्त्रैः सज्जः, बहुमूल्यं च चलदूरभाषयन्त्रं धारयन् आधुनिक इव प्रतीयते।
(ख) मम मनसः भ्रान्तिरियम् अपगता यत् संस्कृताध्येतारः रूढिवादिनः भवन्ति।
(ग) अहमपि प्रसन्नोऽस्मि।
(घ) परं भवन्तं दृष्ट्वा तु न प्रतीयते यत् भवान् संस्कृतच्छात्रः।
(ङ) अहं मातुलगृहं गतवान् आसम्। अयं मम मातुलपुत्रः तरुणः। एनम् मिलतु।
उत्तर:
1. (ङ)
2. (ग)
3. (घ)
4. (क)
5. (ख)

प्रश्न 2.
अधोलिखितसंवादं मञ्जूषाप्रदत्तवाक्यैः पूरयत (पृष्ठ 35-36)
माता – पुत्र! त्वम् अधुना किं पठसि?
पुत्रः – (1) ……….
माता – किम् काऽपि परीक्षा अस्ति संस्कृतस्य?
पुत्रः – मातः! (2) ……….
माता -अतीवशोभनम्! अभ्यासं कृत्वा सोत्साहं स्पर्धायां भागग्रहणं कुरु।
पुत्रः – (3) ……….
माता – प्रथमं श्लोकानाम् अर्थान् अवबोध ततः स्मरणं कुरु। एवम् न विस्मरिष्यसि।
पुत्रः – (4) ………..
माता – आगच्छ पुत्र! अहम् सर्वेषां श्लोकानाम् अर्थमपि अवबोधयामि, सस्वरवाचनं चापि शिक्षयामि।
पुत्रः – (प्रसन्नतया) (5)……
(कथयित्वा आलिङ्गति)

मञ्जूषा –
(क) मातः! अतीव स्नेहमयी असि त्वम्। अहं त्वयि भृशं स्निह्यामि।
(ख) परमहं श्लोकान् स्मृत्वा अपि विस्मरामि। न जाने कीदृशी प्रस्तुतिः भविष्यति?
(ग) मातः! माम् श्लोकानाम् अर्थान् अवबोधय।
(घ) परश्वः संस्कृतश्लोकोच्चारण-प्रतियोगिता वर्तते।
(ङ) अहं संस्कृत-श्लोकान् कण्ठस्थीकरोमि।
उत्तर:
1. (ङ)
2. (घ)
3. (ख)
4. (ग)
5. (क)

प्रश्न 3.
अधोलिखितसंवादं मञ्जूषाप्रदत्तवाक्यैः पूरयत (पृष्ठ 36-37)
मोहनः – नमोनमः पितृव्य! कथमस्ति भवान्?
पितृव्यः – अहम् सम्यक् अस्मि। अपि यूयं स्वस्थाः स्थ?
(1) ……………….
मोहनः – आम् पितृव्या! प्रदूषणस्य स्थितिः तु गभीरा सञ्जाता। अतएव
(2) ……………………
पितृव्यः – अवकाशः! परमनेन किं भविष्यति?
(3) ……………………
मोहनः – इदं तु सत्यम्। सर्वकारः प्रदूषणनिवारणाय अन्यानपि उपायान् करोति।
पितृव्यः – (4)…………………….
‘मोहनः । – आम् पितृव्य! सर्वकारेण तु अनेके उपायाः कृताः। जनाः
सार्वजनिकवाहनानां प्रयोगाय प्रेरिताः, समविषमनियमानां प्रयोगेण वाहनयातायातं न्यूनीकरणीयम् इति निर्देशितम्।
पितृव्यः – वत्स! त्वमपि स्वास्थ्यरक्षणाय तत्परो भव।
(5)………..

मञ्जूषा
(क) प्रदूषणस्य दुष्प्रभावः तु बालैः सह वयस्कानामपि स्वास्थ्ये भवति।
(ख) सर्वकारेण सह सामान्यजनैः अपि प्रदूषणवारणस्य प्रयत्नः करणीयः।
(ग) अपरिहार्यस्थितौ एव गृहात् बहिः गच्छ। यावत् वायौ हानिकारकाणि तत्त्वानि सन्ति, तावत् पर्यन्तं गृहे तिष्ठ।
(घ) देहल्यां पर्यावरणप्रदूषणेन स्थितिः भयङ्करी अस्ति इति श्रुयं मया।
(ङ) विद्यालयेषु अपि त्रिदिवसीयः अवकाशः घोषितः।
उत्तर:
1. (घ)
2. (ङ)
3. (क)
4. (ख)
5. (ग)

प्रश्न 4.
अधोलिखितसंवादं मञ्जूषाप्रदत्तवाक्यैः पूरयत (पृष्ठ 37)
रमेश प्रसादः – अभिवादये महोदय!
प्रधानाचार्यः – नमोनमः, किमागमनप्रयोजनम्?
रमेश प्रसादः – (1)………………………
प्रधानाचार्यः – परं सत्रस्य मध्ये प्रवेशः कथं संभवो भविष्यति?
रमेश प्रसादः – (2)……………………..
प्रधानाचार्यः अस्तु, पश्यामि अहं किं कर्तुं शक्नोमि? भवान् किं करोति? छात्रस्य माता वा किं करोति?
रमेश प्रसादः (3)………………………
प्रधानाचार्यः – सा शिक्षिता अस्ति न वा?
रमेश प्रसादः – (4) ……………………..
प्रधानाचार्यः- इदं तु बहुशोभनम्।
शिक्षिता माता (5) ……………………..

मञ्जूषा
(क) अहं केन्द्रसर्वकारे वित्तविभागे सहायकाधिकारी अस्मि। मम पत्नी एका गृहिणी अस्ति। सा गृहस्य सर्वाणि कार्याणि सम्पादयति।
(ख) शिशोः आचारव्यवहारेण समं शैक्षिकप्रगतेः अपि अवधानं कर्तुं समर्था भवति।
(ग) अहं भवतां विद्यालये स्वपुत्रस्य प्रवेशार्थम् निवेदनं कर्तुम् आगतोऽस्मि।
(घ) अहं स्थानान्तरितो भूत्वा अत्रागतोऽस्मि, अतएव सत्रस्य मध्ये प्रवेशार्थं प्रार्थये।
(ङ) आम् महोदय! ‘सा स्नातकपरीक्षोत्तीर्णा अस्ति।
उत्तर:
1. (ग)
2. (घ)
3. (क)
4. (ङ)
5. (ख)

प्रश्न 5.
अधोलिखितसंवादं मञ्जूषाप्रदत्तवाक्यैः पूरयत (पृष्ठ 38)
प्रवीरः – मनोज महोदय! चिन्तित इव प्रतीयसे? किं कारणं खलु?
मनोजः – (1) ………………
अहम् तस्य व्यवहारेण उद्विग्नतामनुभवामि।
प्रवीरः – किम् सः आरंभतः एव उद्दण्डः आसीत्?
मनोजः – (2) …………….
न जाने इदानीं सः किमर्थम् एवम् आचरति? इति न जाने।
प्रवीरः – (3) ……………..
मनोजः – कक्षायां पञ्चाशत् छात्राः भवन्ति। किम् एकैकमुपरि ध्यानं संभवमस्ति?
प्रवीरः (4) ……………….
परम् यदि कोऽपि असामान्यमाचरति, तर्हि तस्य व्यवहारोपरि तु अवधानं दातव्यमेव।
मनोजः – शोभनं कथयसि (5) ………………..

मञ्जूषा
(क) किं त्वं तस्य परिवर्तितव्यवहारस्य कारणम् अन्विष्टवान्?
(ख) सर्वेषामुपरि तु व्यक्तिगतावधानं न संभवम्।
(ग) अहं मनोवैज्ञानिकरीत्या तस्य व्यवहारस्य कारणं ज्ञास्यामि।
(घ) द्वित्राभ्यां मासाभ्यां एकः छात्रः उद्दण्ड इव आचरति।
(ङ) न, न, सः तु अतीव विनयशीलः आसीत्।
उत्तर:
1. (घ)
2. (ङ)
3. (क)
4. (ख)
5. (ग)

प्रश्न 6.
अधोलिखितसंवादं मञ्जूषाप्रदत्तवाक्यैः पूरयत (पृष्ठ 38-39)
शुभंकरः – माधवि! त्वम् अल्पाहारार्थं किम् आनीतवती असि?
माधवी – (1) ……………
अनुरागः – अहम् ओदनं द्विदलं च आनीतवान् अस्मि।
‘शुभंकरः – मम माता मह्यं रोटिकां तुम्बीफलशाकं च दत्तवती, परम्
(2) ……………………
लताः – मम पार्वे आलुकस्य चिप्सं शीतलपेयं चास्ति।
(3) ……………………..
शुभंकरः – आम्, मां शीतलपेयं रोचते।
आशीषः – (4) ……………………..
किं विस्मृतं त्वया यत् चिप्सादिकं जकयोज्यवस्तूनि स्वास्थ्याय हितकराणि न भवन्ति।
शुभंकरः – यद्वस्तु अस्मभ्यं न रोचते, तत् वयं कथं खादेम?
आशीषः – सर्वदा तथ्यमिदं स्मरणीयं यत् (5) ……………………..

मञ्जूषा
(क) अद्यैव शिक्षिका संतुलिताहारविषये पाठितवती।
(ख) मम अल्पाहारपात्रे रोटिका, पनसशाकं चास्ति।
(ग) मह्यं न रोचते रोटिका, शाकं च।
(घ) रुचिकर भोजनं सर्वदा स्वास्थ्यप्रदं न भवति।
(ङ) किं तुभ्यं रोचते?
उत्तर:
1. (ख)
2. (ग)
3. (ङ)
4. (क)
5. (घ)

प्रश्न 7.
अधोलिखितसंवादं मञ्जूषाप्रदत्तवाक्यैः पूरयत (पृष्ठ 39-40)
आचार्यः – प्रणव! किं त्वं स्वजीवनलक्ष्यं निर्धारितवान्?
प्रणवः – आम् गुरवः। (1) …………
आचार्यः – शोभनम्, तर्हि चिकित्सको भूत्वा जनसेवां करिष्यसि।
(2)………………..
प्रणवः – महोदय! चिकित्साक्षेत्रे बहुधनार्जनस्यापि अवसरः प्राप्यते।
(3)………………..
आचार्यः – किम् धनार्जनाय विदेशगमनमेव तव जीवनोद्देश्यम्?
(4)………………..
प्रणवः – आचार्य! किं स्वप्रतिभायाः उपयोगं कृत्वा सुविधाकांक्षा नोचिता?
आचार्यः’ – अनुचिता नास्ति सुविधानां च इच्छा, परं।
(5)………………..

मञ्जूषा
(क) स्वदेशं प्रति स्वकर्तव्यस्य उपेक्षा न करणीया।
(ख) अहं चिकित्साविज्ञानं पठिष्यामि।
(ग) भारते अध्ययनं कृत्वा विदेश पलायिष्यसे? किमिदम् उचितम्?
(घ) उत्तम जीवनलक्ष्यम्।
(ङ) अहं तु चिकित्सको भूत्वा विदेशे जीवनं यापयिष्यामि, इति मम मनसि बलवती इच्छा अस्ति।
उत्तर:
1. (ख)
2. (घ)
3. (ङ)
4. (ग)
5. (क)

प्रश्न 8.
अधोलिखितसंवादं मञ्जूषाप्रदत्तवाक्यैः पूरयत (पृष्ठ 40-41)
प्रवीरः – श्वः अस्माकं समावर्तनसंस्कारः (farewel ceremony) अस्ति। न जाने कथं द्रुतगत्या वर्षाणि व्यतीतानि।
अतुलः – (1)………………..
प्रवीरः – अहं तु अभियन्त्रविज्ञानं पठिष्यामि।
देवेशः – मया तु चिकित्साविज्ञानं पठिष्यते।
नीलिमा – (2)…………………….
वैष्णवी – अहं “मधुबनीचित्रकला” इत्यस्य प्रशिक्षणं प्राप्य कुटीरोद्योगं चालयिष्यामि। मां चित्रांकनम् अतीव रोचते।
अतुलः (3) ……………..
मण्डनः – अस्मिन् कीदृशम् आश्चर्यम्? (4) …………….
देवेश – त्वमपि मण्डन! तव गणितक्षेत्रे दक्षतां दृष्ट्वा त्वयि भविष्यस्य गणितज्ञं पश्यामि अहम्। त्वं कृषिकार्यं करिष्यसि?
मण्डनः – (5)…………..
अवनीशः – सम्यक् कथितम्। अधुना तु सर्वकारेण भूमिस्वास्थ्यपत्रम् (soil health card) अपि प्रदीयते, येन
भूमिस्वास्थ्यपरीक्षणं भवति।
सर्वे – भूमेः अपि स्वास्थ्यस्य परीक्षणम्? (हसन्ति)
अवनीशः – अथ किम? भूमेः अपि स्वास्थ्यपरीक्षणं कर्तव्यम्।

मञ्जूषा
(क) द्वादशकक्षानन्तरं त्वं कस्मिन् क्षेत्रे भविष्यनिर्माणं करिष्यसि?
(ख) अथ किम्? वैज्ञानिकरीत्या कृषिकार्यं कृत्वा अहं देशस्य कृषिसम्पदः विकासे योगदानं करिष्यामि।
(ग) अहो महदाश्चर्यम्! कक्षायाः सर्वाधिका मेधाविनी छात्रा चित्रकलाक्षेत्रे भविष्यनिर्माणं करिष्यति?
(घ) अहं वस्त्रालंकरणविज्ञानं पठिष्यामि।
(ङ) अहमपि कृषिविज्ञानं पठित्वा कृषिकार्यं करिष्यामि।
उत्तर:
1. (क)
2. (घ)
3. (ग)
4. (ङ)
5. (ख)

प्रश्न 9.
अधोलिखितं संवादं मञ्जूषाप्रदत्तवाक्यैः पूरयत (पृष्ठ 41-42)
(विद्यालयात् गृहम् आगच्छति अभिषेक:)
अभिषेकः – मातः! गृहात् बहिः अवकरः प्रक्षिप्तः अस्ति। कः प्रक्षिप्तवान् अवकरम्?
माताः – (1)………………
किमभवत्? त्वं किमर्थं पृच्छसि?
अभिषेकः – मातः! किं गृहाभ्यन्तरं मार्जनेन एव स्वच्छताकार्य समाप्यते खलु?
माताः – (2) ………….
अभिषेकः – मातः! मार्गमुभयतः अवकराणां पर्वत इव दृश्यते, तस्य मालिन्यम्
अस्माकं श्वासे अवरोधं जनयति। एते (3) …………
अतएव अस्माभिः अस्माकं परिवेशः स्वच्छः करणीयः।
माताः – त्वं सुष्ठु भणसि। परं किमहमेकाकिनी एव मार्गस्य परिष्करणं करवाणि?
अभिषेकः – (4) ………….
माताः – शोभनं वत्स! परं सद्यः एव तव मनसि स्वच्छतायाः संकल्पः कथम् उद्भूतः?
अभिषेकः – (5) ………….

मञ्जूषा
(क) अवकराः अनेकान् रोगान् अपि जनयन्ति।
(ख) वयम् आरम्भं कुर्मः। शनैः शनैः अन्ये अपि अस्मिन् पुनीतकर्मणि सहयोगिनः भविष्यन्ति।
(ग) अद्य विद्यालये स्वच्छतायाः महत्त्वविषये आचार्या पाठितवती।
(घ) सर्वे स्वगृहमेव परिष्कुर्वन्ति।
(ङ) अहमेव गृहस्य मार्जनं कृत्वा अवकरं बहिः प्रक्षिप्तवती।
उत्तर:
1. (ङ)
2. (घ)
3. (क)
4. (ख)
5. (ग)

प्रश्न 10.
स्वस्य भ्रात्रा, भगिन्या, अथवा मित्रेण सह संवादं पञ्चवाक्यैः स्वशब्दैः लिखत। (पृष्ठ 42)
उत्तर:
भ्रातुः भगिन्या सह संवादम्
1. भ्राता – अद्य अहम् विद्यालयं गन्तुम् न शक्नोमि।
2. भगिनी – कथम् विद्यालयं न गच्छसि?
3. ‘भ्राता – मम उदरे पीड़ा वर्तते।
4. भगिनी – तदा तु त्वम् औषधं गृह्यताम्।
5. भ्राता – मया औषधम् तु पूर्वम् एव गृहीतम्।
6. भगिनी – अधुना विश्रामम् कुरु।
7. भ्राता – आम्, अहम् विश्रामम् कर्तुम् इच्छामि।

 

The post Abhyasvan Bhav Sanskrit Class 9 Solutions Chapter 4 संवादानुच्छेदलेखनम् appeared first on Learn CBSE.

Abhyasvan Bhav Sanskrit Class 9 Solutions Chapter 5 रचनानुवादः

$
0
0

Students can easily access the NCERT Solutions for Class 9 Sanskrit Abhyasvan Bhav Sanskrit Class 9 Solutions Chapter 5 रचनानुवादः Questions and Answers which include deep explanations provided by our experts.

Abhyasvan Bhav Sanskrit Class 9 Solutions Chapter 5 रचनानुवादः

विद्यार्थियों को इस अध्याय में संस्कृत से अंग्रेजी या हिन्दी वाक्यों में अनुवाद करना सिखाया गया है तथा अभ्यास हेतु कुछ वाक्य दिए गए है। हिन्दी या अंग्रेजी वाक्यों को संस्कृत में अनुवाद करने के कुछ नियम होते हैं। सबसे पहले छात्रों को वर्तमानकाल के विषय में समझाया गया है।

वर्तमान काल के वाक्य प्रयोग

वर्तमान काल के वाक्यों के अन्त में ता है, ती है, ते हैं आदि होता हैं तथा कार्य का होना भी वर्तमान में पाया जाता है।

अभ्यासः (पृष्ठ 47-48)

प्रश्न 1.
अधोलिखिताना वाक्यानां हिंदीभाषया आंग्लभाषया स्वभाषया वा अनुवाद कुरुत

(i) वयं वाराणसी गच्छामः
उत्तर
हम सब वाराणसी जाते हैं।

(ii) त्वं कुत्र गच्छसि?
उत्तर
तुम कहाँ जाते हो?

(iii) युवा किम् कुरुथः?
उत्तर
तुम दोनों क्या करते हो?

(iv) यूयं प्रहसनं पश्यथ?
उत्तर
तुम सब प्रहसन देखते हो।

(v) अहं लेख लिखामि
उत्तर
मैं लेख लिखता हूँ।

(vi) आवां गृहकार्य कुर्वः
उत्तर
हम दोनों गृहकार्य करते हैं।

(vii) वयं भोजनं पचामः
उत्तर
हम सब भोजन पकाते हैं।

(vii) रमेशः कथा शृणोति
उत्तर
रमेश कथा सुनता है।

(ix) लता गीतं गायति।
उत्तर
लता गीत गाती है।

(x) माता जलं पिबति
उत्तर
माता जल पीती है।

(xi) नद्यौ वेगेन वहतः
उत्तर
दो नदियाँ वेग से बहती हैं।

(xii) बालिकाः अभ्यास कुर्वन्ति
उत्तर
लड़कियाँ अभ्यास करती हैं।

(xiii) शिशवः दुग्धं पिबन्ति
उत्तर
शिशु दूध पीते हैं।

(xiv) नृत्यांगनाः नृत्यन्ति
उत्तर
नर्तकियाँ नृत्य करती हैं।

(xv) पुरुषाः जलं नयन्ति
उत्तर
पुरुष जल ले जाते हैं।

प्रश्न 2.
अधोलिखिताना वाक्यानां संस्कृतभाषया अनुवाद कुरुतप्रश्न

(i) हाथी चलता है।
उत्तर
गजः चलति।

(ii) दो बन्दर कूदते हैं।
उत्तर
वानरौ कूर्दतः।

(iii) दो लड़कियाँ नाचती हैं।
उत्तर
बालिके नृत्यतः।

(iv) वृद्धजन धीरे-धीरे चलते हैं।
उत्तर
वृद्धजनाः शनैः-शनैः चलन्ति।

(v) महिलाएं बातचीत करती हैं।
उत्तर
महिलाः वार्तालापं कुर्वन्ति।

(vi) बच्चियाँ कहानी सुनती हैं।
उत्तर
बालिकाः कथा शृण्वन्ति।

(vii) दो छात्र पाठ याद करते हैं।
उत्तर
छात्रौ पाठं स्मरतः।

(viii) दो किसान खेत जोतते हैं।
उत्तर
कृषको क्षेत्रं कर्षतः।

(ix) दो बैल चरते हैं।
उत्तर
वृषभौ चरतः।

(x) दो हंस तैरते हैं।
उत्तर
हंसी तरतः।

(xi) लोग काम करते हैं।
उत्तर
जनाः कार्यं कुर्वन्ति।

(xii) तुम क्या करते हो?
उत्तर
त्वम् किम् करोषि?

(xiii) तुम पाठ याद करते हो।
उत्तर
त्वम् पाठम् स्मरसि।

(xiv) तुम लोग व्यर्थ समय बिताते हो।
उत्तर
यूयम् वृथा समयं यापयेत।

(xv) मैं घूमती हूँ।
उत्तर
अहम् भ्रमामि।

(xvi) मैं पुस्तक पढ़ती हूँ।
उत्तर
अहम् पुस्तकं पठामि।

(xvii) हम दोनों गृहकार्य करते हैं।
उत्तर
आवाम् गृहकार्य कुर्वः।

(xviii) हम दोनों बातें करते हैं।
उत्तर
आवाम् वार्ताः कुर्वः (वदाव:)।

(xix) हम लोग स्वाध्याय करते हैं।
उत्तर
वयम् स्वाध्यायं कुर्मः।

भूतकाल के वाक्य प्रयोग

भूतकाल गुजरा हुआ काल होता है इसकी पहचान है के लिए हिन्दी वाक्यों के अन्त में आ, ई, ए या था, थी थे, आदि मिलता है। कार्य भी पहले ही समाप्त हुआ दिखाया जाता है।

अभ्यासः (पृष्ठ 50-51)

प्रश्न 1.
अधोलिखितानां वाक्यानां हिंदीभाषया आंग्लभाषया स्वभाषया वा अनुवादं कुरुत

(i) गजा: अचलन्।
उत्तर
हाथी चलते थे।

(ii) सिंहः अगर्जत्।
उत्तर
शेर गर्जा।

(iii) अजो अचरताम्।
उत्तर
दो बकरे चरें।

(iv) वानरौ अकूर्दताम्।
उत्तर
दो बन्दर कूदे।

(v) युवानः अक्रीडन्।
उत्तर
युवक खेलें।

(vi) वृषभाः भारम् अवहन्।
उत्तर
बैलों ने भार ढोया।

(vii) छात्राः पाठम् अपठन्।
उत्तर
छात्रों ने पाठ पढ़ा।

(vii) बालकाः पाठम् अपठन्।
उत्तर
बच्चों ने पाठ पढ़ा।

(ix) त्वं पाठम् अस्मरः।
उत्तर
तुमने पाठ याद किया।

(x) युवा कार्यम् अकुरुतम्।
उत्तर
तुम दोनों ने कार्य किया।

(xi) अहं कविताम् अस्मरम्।
उत्तर
मैंने कविता याद की।

(xii) आवाम् ग्रामम् अगच्छाव।
उत्तर
हम दोनों गाँव गए।

(xiii) आवाम् भोजनम् अपचाव।
उत्तर
हम दोनों ने भोजन पकाया।

(xiv) वयम् चलचित्रम् अपश्याम।
उत्तर
हम सबने सिनेमा देखा।

(xv) वयम् भोजनम् अकुर्म।
उत्तर
हम सबने भोजन किया।

प्रश्न 2.
अधोलिखितानां वाक्यानां संस्कृतभाषया अनुवाद कुरुत

(i) छात्रों ने पाठ पढ़ा।
उत्तर
छात्राः पाठम् अपठन्।

(ii) शिशु ने दूध पीया।
उत्तर
शिशुः दुग्धम् अपिबत्।

(iii) माता ने बच्चे को प्यार किया।
उत्तर
अम्बा शिशौ स्नेहयति स्म।

(iv) छात्रा ने कविता सुनाई।
उत्तर
छात्रा कविताम् अश्रावयत्।

(v) माता ने गीता सुनी।
उत्तर
माता गीताम् अभृणोत्।

(vi) क्या तुमने काम समाप्त किया?
उत्तर
किम् त्वम् कार्यम् असमापयः?

(vii) तुम लोगों ने कथा सुनी।
उत्तर
यूयम् कथाम् अशृणुत।

(viii) मैंने गीत गाया।
उत्तर
अहम् गीतम् अगायम्।

(ix) हम दोनों ने पाठ याद किया।
उत्तर
आवाम् पाठम् अस्मराव।

(x) हम लोगों ने विज्ञान पढ़ा।
उत्तर
वयम् विज्ञानम् अपठाम।

(xi) हम लोगों ने यात्रा की।
उत्तर
वयम् यात्राम् अकुर्म।

(xii) मैं पटना गया।
उत्तर
अहम् पटनाम् अगच्छम्।

(xiii) हम दोनों ने खीर बनाई।
उत्तर
आवाम् क्षीरम् अपचाव।

(xiv) हम लोगों ने फल खाए।
उत्तर
आवाम् क्षीरम् अपचाव।

भविष्यत् काल के वाक्य प्रयोग

आगे आने वाले समय को भविष्यत् काल कहते हैं। इस काल में कार्य आने वाले समय में पूर्ण होते हैं। इन वाक्यों की पहचान के लिए हिन्दी वाक्यों के अन्त में गा, गे, गी आदि मिलता है।

अभ्यासः (पृष्ठ 53-54)

प्रश्न 1.
अधोलिखितवाक्यानां हिंदीभाषया आंग्लभाषया स्वभाषया वा अनुवादं कुरुत

(i) सेवकः पात्राणि प्रक्षालयिष्यति।
उत्तर
नौकर बर्तन धोयेगा।

(ii) दाता याचकाय धनं दास्यति।
उत्तर
दाता याचक को धन देगा।

(iii) स्थपतिः भवन निर्मास्यति।
उत्तर
मिस्त्री भवन बनाएगा।

(iv) पत्रवाहक: पत्राणि प्रेषयिष्यति।
उत्तर
डाकिया पत्र भेजेगा।

(v) तृषातौँ जलं पास्यतः।
उत्तर
दो प्यासे जल पियेंगे।

(vi) क्षुधार्ताः रोटिका खादिष्यन्ति।
उत्तर
भूखे रोटी खायेंगे।

(vii) वृक्षाः फलिष्यन्ति।
उत्तर
पेड़ फलेंगे।

(viii) गायकाः गीतानि गास्यन्ति।
उत्तर
गायक गीत गाएँगे।

(ix) आलोचकाः निन्दयिष्यन्ति।
उत्तर
आलोचक निन्दा करेंगे।

(x) त्वं दुग्धं पास्यसि।
उत्तर
तुम दूध पियोगे।

(xi) यूयं पादपान् सेक्ष्यथा
उत्तर
तुम सब पौधों को सींचोगे।

(xii) अहं कथा श्रोष्यामि।
उत्तर
तुम सब पौधों को सींचोगे

(xiii) आवां शाटिका क्रेष्यावः।
उत्तर
मैं कथा सुनूंगा। हम दोनों साड़ी खरीदेंगे।

(xiv) वयं क्रीडिष्यामः।
उत्तर
हम सब खेलेंगे।

प्रश्न 2.
अधोलिखितवाक्यानां संस्कृतभाषया अनुवाद कुरुत
उत्तर
(i) वह घर जाएगी।
उत्तर
सा गृहम् गमिष्यति।

(ii) वे दोनों चलचित्र देखेंगे।
उत्तर
तौ चलचित्रं द्रक्ष्यतः।

(iii) वे लोग गीत गाएँगी।
उत्तर
ता: लोकगीतं गास्यन्ति।

(iv) तुम फल ले जाओगे।
उत्तर
त्वम् फलानि नेष्यसि।

(v) माली पौधों को जल से सींचेंगे।
उत्तर
मालाकाराः पादपान् जलेन सेक्ष्यन्ति।

(vi) पिता धन भेजेंगे।
उत्तर
जनकः धनम् प्रेषयिष्यति।

(vii) भक्त देव को नमस्कार करेंगे।
उत्तर
भक्ताः देवम् नंस्यन्ति।

(viii) तुम इस समय क्या करोगे?
उत्तर
त्वम् इदानीम् किं करिष्यसि?

(ix) मैं चित्र देखूगा।
उत्तर
अहम् चित्रं द्रक्ष्यामि।

(x) तुम लोग प्रश्न पूछोगे।
उत्तर
यूयम् प्रश्नाः प्रक्ष्यथा

आज्ञा वाले वाक्यों के प्रयोग

इन वाक्यों में सदैव आज्ञा या आदेश का भाव होता। कर्ता को सदैव एक आदेश के रूप में कार्य करना पड़ता है। अर्थात् कार्य करने वाले को आज्ञा माननी होती है।

अभ्यासः (पृष्ठ 55-56)

प्रश्न 1.
अधोलिखितानवाक्यानां संस्कृतभाषया अनुवाद कुरुत
उत्तर
(i) छात्र मन लगाकर पढ़ें।
उत्तर
छात्रा: मनसा पठन्तु।

(ii) दो बालिकाएँ गीत सुनें।
उत्तर
बालिके गीतं शृणुताम्।

(iii) सभी स्त्रियाँ भय त्यागें।
उत्तर
सर्वा: ललनाः भयं त्यजन्तु।

(iv) शिष्य आचार्य को प्रणाम करें।
उत्तर
शिष्याः आचार्य प्रणमन्तु।

(v) देशभक्त देश की रक्षा करें।

उत्तर
देशभक्ताः देशं रक्षन्तु।

(vi) सभी नृत्यांगनाएँ नृत्य करें।
उत्तर
नृत्यांगनाः नृत्यन्तु।

(vii) तुम घर जाओ।
उत्तर
त्वम् गृहम् गच्छ।

(viii) तुम दोनों संगीत का आनन्द लो।
उत्तर
युवाम् संगीतेन प्रसीदताम्।

(ix) तुम सभी चुप रहो।
उत्तर
यूयम् तूष्णीं तिष्ठत।

(x) मैं भी दौड्।
उत्तर
अहम् अपि धावानि।

प्रश्न 2.
अधोलिखितवाक्यानां हिंदीभाषाया आंग्लभाषया स्वभाषया वा अनुवादं कुरुत

(i) वृद्धः विश्राम करोतु।
उत्तर
वृद्ध विश्राम करे।

(ii) कर्मकरौ कार्य कुरुताम्।
उत्तर
दो कर्मचारी कार्य करें।

(iii) जनाः कर्मणि लग्नाः स्युः।
उत्तर
लोग काम में संलग्न हों।

(iv) त्वं विषयम् अवगच्छ।
उत्तर
तुम विषय समझो।

(v) युवा महापुरुष नमतम्।
उत्तर
तुम दोनों महापुरुष को नमस्कार करो।

(vi) यूय इतः धावथा
उत्तर
तुम सब यहाँ से दौड़ों।

(vii) अहं पाठं स्मरानि।
उत्तर
मैं पाठ याद करूँ।

(viii) आवां स्पर्धायां भाग गृह्णीव।
उत्तर
हम दोनों स्पर्धा में भाग ग्रहण करें।

(ix) वयं दीनानां सेवां कुर्याम।
उत्तर
हम दीनों की सेवा करें।

(x) संगीतज्ञाः गायन्तु।
उत्तर
संगीतज्ञ गाएँ।

प्रश्न 3.
उदाहरणानुमनुसृत्य वर्तमानकालस्य वाक्यानाम् आज्ञार्थकवाक्ये परिवर्तन कुरुत

यथा- वर्तमानकालिकवाक्यानि आज्ञार्थकवाक्यानि
सः गीतं गायति — सः गीतं गायतु
बालको तरतः — बालकौ तरताम्
शिष्याः नमन्ति — शिष्याः नमन्तु

(i) चिकित्सकः उपचार करोति।
उत्तर
चिकित्सक: उपचार करोतु।

(ii) सेवको कार्याणि सम्पादयतः।
उत्तर
सेवको कार्याणि सम्पादयताम्।

(iii) सैनिकाः देशं रक्षन्ति।
उत्तर
सैनिकाः देशम् रक्षन्तु।

(iv) जनकः सुतान् पालयति।
उत्तर
जनकः सुतान् पालयतु।

(v) त्वं धनं प्रेषयसि।
उत्तर
त्वं धनं प्रेषय।

(vi) युवां गृहं गच्छथः।
उत्तर
युवां गृहं गच्छतम्।

(vii) यूयं पादकन्दुकं क्रीडथ।
उत्तर
यूयं पादकन्दुकं क्रीडत।

(viii) अहं वृक्षम आरोहामि।
उत्तर
अहम् वृक्षम् आरोहरानि।

(ix) आवां जल्यावः।
उत्तर
आवाम् जल्पाव।

(x) वयम् अत्र उपदिशामः।
उत्तर
वयम् अत्र उपदिशाम।

विधिलिङ् वाले वाक्यों का प्रयोग

इन वाक्यों में कर्ता को अपने कर्म का बोध कराया जाता है कर्ता को अपना कार्य आवश्यक रूप से करना । पड़ता है। ऐसा दर्शाया जाता है कि यह कार्य उक्त कर्ता का ही है।

अभ्यासः(पृष्ठ 57-58)

प्रश्न 1.
अधोलिखितवाक्यानां हिन्दीभाषया आंग्लभाषया स्वभाषया वा अनुवाद कुरुत
(i) रमेशः कार्यं कुर्यात्।
उत्तर
रमेश को कार्य करना चाहिए।

(ii) श्रमिक: पाषाणं त्रोटयेत्।
उत्तर
मजदूर को पत्थर तोड़ना चाहिए।

(iii) सैनिक: देशं रक्षेत्।
उत्तर
सैनिक को देश की रक्षा करनी चाहिए।

(iv) राधा जलं पिबेत्।
उत्तर
राधा को जल पीना चाहिए।

(v) कविः काव्यं कुर्यात्।
उत्तर
कवि को काव्य करना चाहिए।

(vi) नद्यौ वहेताम्।
उत्तर
दो नदियाँ बहनी चाहिए।

(vi) स्त्रियः भोजन पचेयुः।
उत्तर
स्त्रियों को भोजन पकाना चाहिए।

(vii) बालिकाः चित्रं रचयेयुः।
उत्तर
बालिकाओं को चित्र बनाने चाहिए।

(ix) त्वं लेखनीं यच्छेः ।
उत्तर
तुम्हें कलम देनी चाहिए।

(x) युवां समाधान वदेतम्।
तुम दोनों को समाधान बोलना चाहिए।

(xi) यूयं कृपा प्रदर्शयेत।
उत्तर
तुम सब को कृपा दिखानी चाहिए।

(xii) अहं भोजन पचेयम्।
उत्तर
मुझे भोजन पकाना चाहिए।

(xii) आवां जलम् आनयेव।
उत्तर
हम दोनों को जल लाना चाहिए।

(xiv) वयं गृहकार्य कुर्याम।।
उत्तर
हमें गृहकार्य करना चाहिए।

प्रश्न 2.
अधोलिखितवाक्यानां संस्कृतभाषया अनुवादं कुरुत

(i) हमें पर्यावरण की रक्षा करनी चाहिए।
उत्तर
वयम् पर्यावरण रक्षेम।

(ii) मुझे अपने भविष्य की चिंता करनी चाहिए।
उत्तर
अहम् स्वभविष्यस्य चिन्तयेम्।

(iii) तुम्हें विज्ञान पढ़ना चाहिए।
उत्तर
त्वं विज्ञानं पठे। युवा शिष्टौ भवेतम्।

(iv) तुम दोनों को शिष्ट होना चाहिए।
उत्तर
यूयम् दुग्धं पिबेत।

(v) तुम लोगों को दूध पीना चाहिए।
उत्तर
सर्वे बालकाः समये आगच्छेयुः।

(vi) सभी बच्चों को समय पर आना चाहिए।
उत्तर
चिकित्सका: ज्ञानिनः भवेयुः।

(vii) चिकित्सकों को ज्ञानी होना चाहिए।
उत्तर
चिकित्सका: ज्ञानिनः भवेयुः।

(viii) न्यायाधीश को न्याय करना चाहिए।
उत्तर
न्यायाधीशः न्यायं कुर्यात्

(ix) छात्रों को कर्तव्यनिष्ठ होना चाहिए।
उत्तर
छात्राः कर्त्तव्यनिष्ठाः भवेयुः।

(x) बच्चे को दौड़ना चाहिए।
उत्तर
बालकाः धावेयुः।

(xi) सभी को शाम को खेलना चाहिए।
उत्तर
सर्वे सायंकाले खेलेयुः।

(xii) समय पर भोजन करना चाहिए।
उत्तर
काले भोजनं कुर्युः।

(xii) मुझे पाठ याद करना चाहिए।
उत्तर
अहम् पाठम् स्मरेयम्।

The post Abhyasvan Bhav Sanskrit Class 9 Solutions Chapter 5 रचनानुवादः appeared first on Learn CBSE.

Abhyasvan Bhav Sanskrit Class 9 Solutions Chapter 6 कारकोपपदविभक्तिः

$
0
0

Students can easily access the NCERT Solutions for Class 9 Sanskrit Abhyasvan Bhav Sanskrit Class 9 Solutions Chapter 6 कारकोपपदविभक्तिः Questions and Answers which include deep explanations provided by our experts.

Abhyasvan Bhav Sanskrit Class 9 Solutions Chapter 6 कारकोपपदविभक्तिः

1. कताकारक

बालः खेलति।
बालौ धावत।
महिलाः वदन्ति।
पुष्पाणि विकसन्ति।

1. ऊपर लिखे वाक्यों में सभी रेखांकित पद कर्ता है।
2. वाक्यों में कर्ता पद प्रथम विभक्ति में प्रयोग हुए है।
3. कर्ता पद का सम्बन्ध सीधे क्रिया पद से है।

अभ्यासः (पृष्ठ 60-61)

प्रश्न 1.
उचितपदानि चित्वा रिक्तस्थानानि पूरयत
(i) ………………….. पठन्ति। (छात्रौ, छात्राः)
(ii) …………………. पाठयति। (अध्यापकाः, अध्यापकः)
(ii) ………………….. पृच्छन्ति। (शिष्याः, शिष्यौ)
(iv) ………………….. वदतः। (बालौ, बालः)
(v) ………………….. विकसन्ति। (पुष्पे, पुष्पाणि)
(vi) ………………….. पतति। (फलम्, फले)
उत्तर:
(i) छात्राः
(ii) अध्यापकः
(iii) शिष्याः
(iv) बालौ
(v) पुष्पाणि
(vi) फलम्

प्रश्न 2.
अधोलिखितम् अनुच्छेदं पठित्वा कर्तृपदानि चित्वा लिखत
वृक्षे अनेके खगाः वसन्ति। ते परस्परं प्रेम्णा व्यवहरन्ति। एकदा एकः वानरः तत्र आगच्छत्। सः शाखासु कूर्दति। खगाः दुःखिताः भवन्ति। ते न जानन्ति कथं अस्य प्रतिकारः कर्तव्यः। पुनः ते अचिन्तयन्-वयं मिलित्वा अस्य उपरि प्रहारं कुर्मः। तदा वानरः आगच्छत्। ते तस्य उपरि प्रहारम् अकुर्वन्। वानरः आहतः
अभवत्। ततः परं सः कदापि तत्र न आगच्छत्।
उत्तर:
Abhyasvan Bhav Sanskrit Class 9 Solutions Chapter 6 कारकोपपदविभक्तिः 1

प्रश्न 3.
उदाहरणानुसारं साथर्कं पदं लिखत
उत्तर:
Abhyasvan Bhav Sanskrit Class 9 Solutions Chapter 6 कारकोपपदविभक्तिः 2

प्रश्न 4.
उदाहरणानुसारं शब्दरचनां कुरुत
यथा- वानरः
(i) ………….
(ii) …………..
(iii) …………
(iv) …………
(v) …………..
Abhyasvan Bhav Sanskrit Class 9 Solutions Chapter 6 कारकोपपदविभक्तिः 3
उत्तर:
(i) मयूराः
(ii) खेचराः
(iii) भूचराः
(iv) आकाराः
(v) साकाराः
(vi) भ्रमराः
(vii) श्वसुराः
(viii) भास्कराः

2. कर्मकारकम्

पिता बालौ कथयतः।
पुत्रः जलम् यच्छति।
अध्यापकः बालान् कथयति।
अम्बा भोजनं यच्छति।

1.ऊपर लिखें सभी वाक्यों के रेखांकित पदों में द्वितीय विभक्ति है।
2. उभयतः, परितः, समया, निकषा, हा, प्रति, धिक् पद सदैव द्वितीय विभक्ति में प्रयोग किए जाते हैं।

अभ्यासः (पृष्ठ 63-65)

मञ्जूषायाः उचितं पदं चित्वा रिक्तस्थानानि पूरयत
(पुत्रः आगच्छति ।)
अमितः – मातः! अतीव बुभुक्षा बाधते माम्। किं भोजनं सज्जम्?
अम्बा – आम् पुत्र! ………… कुरु।
समाप्ता किम्?
अमितः – किं ………………. ?
अम्बा – तोरिका।
अमितः – अहो बर्हिर्गन्तव्यम्। विलम्बः भवति। बुभुक्षा नास्ति।
अम्बा – (हसन्ती) ‘तोरिका’ इति कथने ………. समाप्ता किम
अमितः (हसन्) एवं नास्ति मातः!
अम्बा – तर्हि …………… कुत्र खादिष्यसि।
अमितः – न जानामि।
अम्बा – तर्हि आगच्छ। उष्णं ………… खाद।
अमितः – अस्तु, शीघ्रं खादित्वा गच्छामि।

मञ्जूषा – रोटिका, शाकं रोटिकां च, बुभुक्षा, पक्वम्, भोजनम् ।

उत्तर:
भोजनम्
पक्वम्
बुभुक्षा
रोटिका
शाकं रोटिकां च।

प्रश्न 2.
उचितविभक्तिं प्रयुज्य रिक्तस्थानानि पूरयत
अङ्कुरः – अमित! मम ……………… परितः हरिताः वृक्षाः सन्ति। (गृह)
अमितः – अतिशोभनम्। मम ……. उभयतः अवकरगृहम् अस्ति। (गृह)
अङ्कुरः – एतत् तु स्वास्थाय न उचितम्।
अमितः – जानीमः वयम्।
अङ्कुरः – विना तु जीवनं नरकायते। (स्वास्थ्य)
अमितः – धिक् एतादृशाः ………………….. ये इतस्ततः अवकरं क्षिपन्ति। (जन)
उत्तर:
अङ्कुरः – अमित! मम गृहम् परितः हरिताः वृक्षाः सन्ति। (गृह)
अमितः – अतिशोभनम्। मम गृहम् उभयतः अवकरगृहम् अस्ति। (गृह)
अङ्कुरः – एतत् तु स्वास्थाय न उचितम्।
अमितः – जानीमः वयम्।
अङ्कुरः – स्वास्थ्यं विना तु जीवनं नरकायते। (स्वास्थ्य) ।
अमितः – धिक् एतादृशाः जनान् ये इतस्ततः अवकर क्षिपन्ति। (जन)

प्रश्न 3.
उचितविभक्तिं प्रयुज्य रिक्तस्थानानि पूरयत
(i) महिलाः ……………….. गच्छन्ति। (उद्यान)
(ii) तत्र ताः ……………… कुर्वन्ति। (व्यायाम)
(iii) परस्परं ……………………. च कुर्वन्ति। (वार्तालाप)
(iv) …………………. च पश्यन्ति। (वृक्ष, पुष्प बहुव.)
(v) ताः पुष्पाणां …. ……….. दृष्ट्वा प्रसीदन्ति (शोभा)
उत्तर:
(i) उद्यानम्
(ii) व्यायामम्
(iii) वार्तालापं
(iv) वृक्षान् पुष्पाणि
(v) शोभाम्

प्रश्न 4.
उदाहरणानुसारं लिखत
अभ्यासपुस्तकम् पृष्ठ संख्या 64-65 देखें।
उत्तर:
Abhyasvan Bhav Sanskrit Class 9 Solutions Chapter 6 कारकोपपदविभक्तिः 4

प्रश्न 5.
कर्मकारकं द्वितीयाविभिक्तिं च प्रयुज्य प्रदत्तम् उदाहरणम् अनुसृत्य पञ्च वाक्यानि लिखत
उदाहरणाम्-
1. कौमुदी संस्कृतं पठति।
2. वत्सला आनं खादति।
उत्तर:
1. शारदा वीणां वादयति।
2. लता गीतम् गायति।
3. सीता वनम् गच्छति।
4. राधा चित्रं पश्यति।
5. गीता लेखम् लिखति।

3. करणकारकम् (तृतीया-विभक्तिः )

मेधैः वर्षा भवति।
सरोवरः कमलैः भाति।
वृक्षः पुष्पैः शोभते।

1. ऊपर लिखे सभी वाक्यों के रेखांकित पदों में करण कारक है।
2. करण कारक में तृतीय विभक्ति का प्रयोग हुआ है।
3. करण कारक में से, के द्वारा आदि का प्रयोग होता है।

अभ्यासः (पृष्ठ 67-69)

प्रश्न 1.
उचितपदेन रिक्तस्थानानि पूरयत (i) गृहे आनन्दमयं वातावरणं …………… भवति। (बालैः, बालान्) (ii) विद्यालयस्य विद्यालयत्वं ……………… भवति। (छात्रान्, छात्रैः) (iii) रङ्गशालायाः शोभा …………… भवति। (उत्सवान्, उत्सवैः) (iv) सभागारे जनाः …………… सह चर्चा कुर्वन्ति। (विद्वषां, विद्वद्भिः)
उत्तर:
(i) बालैः
(ii) छात्रैः
(iii) उत्सवैः
(iv) विद्वद्भिः

प्रश्न 2.
अधोलिखितश्लोकेभ्यः तृतीयाविभक्तियुक्तपदानि चित्वा लिखत
यथा- सत्येन धार्यते पृथ्वी सत्येन तपते रविः।
सत्येन वाति वायुश्च सर्वं सत्ये प्रतिष्ठितम्।।
सत्येन — सत्येन — सत्येन
उत्तर:
मनसा चिन्तितं कार्यं वाचा नैव प्रकाशयेत्।।
मन्त्रेण रक्षयेद् गूढं कार्ये चाऽपि नियोजयेत्।
मनसा — मनसा — वाचा — मन्त्रेण

पुत्राश्च विविधैः शीलैर्नियोज्याः सततं बुधैः
नीतिज्ञाः शीलसम्पन्ना भवन्ति कुलपूजिताः।
विविधैः — शीलैः — बुधैः

दरिद्रता धीरतया विराजते,
कुवस्त्रता शुभ्रतया विराजते।
कदन्नता चोष्णतया विराजते,
कुरूपता शीलतया विराजते।

धीरतया — शुभ्रतया — उष्णतया — शीलतया

प्रश्न 3.
उदाहरणानुसारं लिखत
अभ्यासपुस्तकम् पृष्ठ संख्या 68 देखें।
उत्तर:
Abhyasvan Bhav Sanskrit Class 9 Solutions Chapter 6 कारकोपपदविभक्तिः 5

प्रश्न 4.
कोष्ठकात् उचितं पद चित्वा रिक्तस्थानानि पूरयत
(i) पुत्रः ……………… सह गच्छति। (जनकस्य, जनकेन)
(ii) सः जनः ………….. अन्धः तथापि पराश्रितः न अस्ति। (नेत्रयोः, नेत्राभ्याम्)
(iii) …………… हीनः पशुभिः समानः। (विद्यायाः, विद्यया)
(iv) ………. …… किं प्रयोजनम्। (धनेन, धनात्)
(v) सः ………….. बधिरः अस्ति। (कर्णाभ्याम, कर्णेन)
उत्तर:
(i) जनकेन
(ii) नेत्राभ्याम्
(iii) विद्यया
(iv) धनेन
(v) कर्णाभ्याम्

प्रश्न 5.
तृतीया-बहुवचनशब्दानां रचनां कुरुत
Abhyasvan Bhav Sanskrit Class 9 Solutions Chapter 6 कारकोपपदविभक्तिः 6
उत्तर:
जनैः, जलैः, जपैः
गुहाभिः, गुरुभिः, गुटिकाभिः

प्रश्न 6.
करणकारकं तृतीयाविभिक्तिं च प्रयुज्य प्रदत्तम् उदाहरणम् अनुसृत्य पञ्च वाक्यानि लिखत।
अभ्यासपुस्तकम् पृष्ठ सख्या 69 खा
उत्तर:
1. जनाः पादाभ्याम् चलन्ति।
2. मृगाः पादैः धावन्ति।
3. अहम् मुखेन खादामि।
4. जनः नासिकया जिघ्रति।
5. वयम् नेत्राभ्याम् पश्यामः।

4. सम्प्रदानकारकम् (चतुर्थी-विभक्तिः)

राधिका भ्रमणाय गच्छति।
बालः पठनाय गच्छति।
जनः कार्यालयाय गच्छति।
कन्या प्रार्थनायै गच्छति।

1. ऊपर लिखे सभी वाक्यों के रेखांकित पदों में सम्प्रदान कारक का प्रयोग हुआ है।
2. सम्प्रदान कारक में चतुर्थी-विभक्ति का प्रयोग होता है।
3. कुध्, द्रुह्, ईj, असूय् आदि सदैव चतुर्थी विभक्ति में प्रयोग किए जाते हैं।

अभ्यासः (पृष्ठ 72-73)

प्रश्न 1.
कोष्ठकप्रदत्तपदैः सह उचितविभक्तिं प्रयुज्य रिक्तस्थानानि पूरयत
(i) अद्य अधिकांशजनाः शनिवासरे ………………….. बहिः गच्छन्ति। (मनोरजन)
(ii) ते रात्रौ बहिः ………….. गच्छन्ति। (भोजन)
(iii) ….. ते चिरकालात् पंक्तौ तिष्ठन्ति। (आहार)
(iv) …… .. सर्वे प्रशंसनीयाः। (सत्कार्य)
(v) स्व ……………….. किं किं कुरुते मानवः। (प्रसन्नता)
उत्तर:
(i) मनोरजनाय
(ii) भोजनाय
(iii) आहाराय
(iv) सत्कार्याय
(v) प्रसन्नतायै

प्रश्न 2.
अधोलिखितशब्दान् उदाहरणानुसारं लिखत
अभ्यासपुस्तकम् पृष्ठ संख्या 72 देखें।
उत्तर:
Abhyasvan Bhav Sanskrit Class 9 Solutions Chapter 6 कारकोपपदविभक्तिः 7
Abhyasvan Bhav Sanskrit Class 9 Solutions Chapter 6 कारकोपपदविभक्तिः 8

प्रश्न 3.
चतुर्थी-विभक्तियुक्तपदानि स्थूलरेखया चिह्नितानि कुरुत पृथक्तया लिखत च
(i) विद्या विवादाय धनं मदाय — विवादाय, मदाय
(ii) शक्तिः परेषां परिपीडनाय। — परिपीडनाय
(iii) खलस्य साधोर्विपरीतमेतत् — कोऽपि न
(iv) ज्ञानाय दानाय च रक्षणाय।। –ज्ञानाय, दानाय, रक्षणाय

प्रश्न 4.
कोष्ठकात् उचितं पदं चित्वा लिखत

(i) बालाः ………….. क्रीडाक्षेत्रं गच्छन्ति। (खेलनाय, खेलनस्य)
(ii) सूदः ……………………. पाकशालां गच्छति। (भोजनपाचनाय, भोजनपाचने)
(iii) जनाः …………….. किं किं न कुर्वन्ति। (उदरपूरणाय, उदरपूरणे)
(iv) कृषकः ……………… सर्वत्र प्रसिद्धः अस्ति। (परिश्रमे, परिश्रमाय)
(v) कुक्कुरः …………… इतस्ततः भ्रमति। (भोजनं, भोजनाय)
उत्तर:
(i) खेलनाय
(ii) भोजनपाचनाय
(iii) उदरपूरणाय
(iv) परिश्रमाय
(v) भोजनाय

प्रश्न 5.
घटात् चतुर्थी – विभक्तियुक्तपदानि चित्वा उचितकोष्ठके लिखत
अभ्यासपुस्तकम् पृष्ठ संख्या 73 देखें।
Abhyasvan Bhav Sanskrit Class 9 Solutions Chapter 6 कारकोपपदविभक्तिः 9

5. अपादानकारकम् (पंचमी-विभक्तिः)

लतायाः पुष्पाणि पतन्ति।
अश्वारोही अश्वात् पतति।
वृक्षात् पत्राणि पतन्ति।

1. ऊपर लिखे सभी वाक्यों के रेखांकित पदों में अपादान कारक है।
2. अपादान कारक में पंचमी विभक्ति होती है।
3. अपादान कारक में अलग होने का भाव होता है।

अभ्यासः (पृष्ठ 75-76)

प्रश्न 1.
कोष्ठके प्रदत्तशब्दैः सह उचितविभक्तिं प्रयुज्य रिक्तस्थानानि पूरयत
(i) …………. अङ्कुरः प्रभवति। (बीज)
(ii) ………… विद्युत् उद्भवति। (जल)
(iii) ……………… छात्राः पठन्ति। (शिक्षक)
(iv) ………… नद्यः प्रभवन्ति। (पर्वत)
(v) ………………….. मा प्रमदः। (स्वाध्याय)
उत्तर:
(i) बीजात्
(ii) जलात्
(iii) शिक्षकात्
(iv) पर्वतात्
(v) स्वाध्यायात्

प्रश्न 2.
पंचमीविभक्तियुक्तपदं उदाहरणनुसारं चिह्नितं कुरुत
यथा- काष्ठात् अग्निः जायते मथ्यमानात्।
(i) कीटः अपि समुनः सङ्गात् आरोहति सतां शिरः।
(ii) धैर्यात् कदाचित् स्थितिम् आप्नुयात् सः।
(iii) विद्या ददाति विनयं विनयाद् याति पात्रताम्।
पात्रत्वाद् धनमाप्नोति धनाद् धर्मः ततः सुखम्।
(iv) सत्यात् अपि हितं वदेत्।
(v) दोषक्षयोऽग्निवृद्धिश्च
व्यायामादुपजायते।
उत्तर:
(i) सङ्गात्
(ii) धैर्यात्
(iii) विनयाद्, पात्रत्वाद्, धनाद्
(iv) सत्यात्
(v) व्यायामात्

प्रश्न 3.
उदाहरणानुसारं लिखत
Abhyasvan Bhav Sanskrit Class 9 Solutions Chapter 6 कारकोपपदविभक्तिः 10
उत्तर:
Abhyasvan Bhav Sanskrit Class 9 Solutions Chapter 6 कारकोपपदविभक्तिः 11

प्रश्न 4.
यथोचितं योजयत
Abhyasvan Bhav Sanskrit Class 9 Solutions Chapter 6 कारकोपपदविभक्तिः 20

6. सम्बन्धे (षष्ठीविभक्तिः)

गजस्य गतिः सुन्दरा।
सुन्दरं मयूरस्य नृत्यम्।
मृगस्य स्वभाव मुग्धः।

1. ऊपर लिखे वाक्यों के रेखांकितपद में सम्बन्ध कारक है।
2. सम्बन्ध कारक में षष्ठी विभक्ति होती है।

अभ्यासः (पृष्ठ 78-80)

प्रश्न 1.
कोष्ठकात् उचितं पदं चित्वा रिक्तस्थानानि पूरयत
(i) बालः ……………………. अङ्के उपविशति। (पितुः, पित्रा) ।
(ii) अद्य चिकित्सालयेषु ………………. संख्या प्रतिदिनं वर्धते। (रुग्णैः, रुग्णानाम्)
(iii) वृक्षाः ………….. आधारभूताः सन्ति। (पर्यावरणस्य, पर्यावरणेन)
(iv) अद्यत्वे …………… जीवनं कष्टमयं जायते। (नगरात्, नगरस्य)
(v) …. रक्षणाय वृक्षाणाम् आरोपणम् आवश्यकम्। (जीवनम्, जीवनस्य)
उत्तर:
(i) पितुः
(ii) रुग्णानाम्
(iii) पर्यावरणस्य
(iv) नगरस्य
(v) जीवनस्य

प्रश्न 2.
षष्ठीविभक्तियुक्तपदानि चित्वा लिखत
अभ्यासपुस्तकम् पृष्ठ संख्या 78-79 देखें।
उत्तर:
Abhyasvan Bhav Sanskrit Class 9 Solutions Chapter 6 कारकोपपदविभक्तिः 15

प्रश्न 3.
उदाहरणानुसारं लिखत
अभ्यासपुस्तकम् पृष्ठ संख्या 79 देखें।
उत्तर:
Abhyasvan Bhav Sanskrit Class 9 Solutions Chapter 6 कारकोपपदविभक्तिः 16

प्रश्न 4.
षष्ठीविभक्तियुक्तपदानां रचनां कुरुत
अभ्यासपुस्तकम् पृष्ठ संख्या 80 देखें।
उत्तर:
Abhyasvan Bhav Sanskrit Class 9 Solutions Chapter 6 कारकोपपदविभक्तिः 17

प्रश्न 5.
प्रदत्तम् उदाहरणम् अनुसृत्य षष्ठीविभक्तिम् उपयुज्य पञ्च वाक्यानि लिखत।
उदाहरणम्-
1. अहं विद्यायाः महत्त्वं जानामि।
2. कृषकस्य क्षेत्रं हरितम् अस्ति।
उत्तर:
1. श्रीकृष्ण अर्जुनस्य मित्रम् आसीत्।
2 श्रीरामस्य भार्या सीता आसीत्।
3. महाभारतस्य रचयिता वेदव्यासः अस्ति।
4. तरोः पुरतः सरोवरः अस्ति।
5. हिमालयः पर्वतानाम् उन्नततमः अस्ति।

7. अधिकरणकारकम् (सप्तमी-विभक्तिः)

आकाशे चन्द्रः उदयति।
गृहे कोऽपी नास्ति।

1. ऊपर लिखे वाक्यों के रेखांकित पद में अधिकरण कारक है।
2. अधिकरण कारक में सप्तमी विभक्ति होती है।

अभ्यासः (पृष्ठ 82-84)

प्रश्न 1.
कोष्ठकात् उचितं पदं चित्वा लिखत
(i) अद्य तु ………. अपि वृक्षाः न सन्ति। (पर्वतीयस्थलम्, पर्वतीयस्थले)
(ii) ….. नराणां किमपि असाध्यं न अस्ति। (सोत्साहानां, सोत्साहै:)
(iii) …….. मैत्री सदैव लाभकारिणी भवति। (सज्जनैः, सज्जनानाम्)
(iv) अद्य बालाः चलभाषस्य ……. रताः भवन्ति। (प्रयोगे, प्रयोगस्य) .
(v) ……………. रक्षायाः विषये सचेताः भवेयुः। (पर्यावरणस्य, पर्यावरणे)
उत्तर:
(i) पर्वतीयस्थले
(ii) सोत्साहानां
(iii) सज्जनानाम्
(iv) प्रयोगे
(v) पर्यावरणस्य

प्रश्न 2.
सप्तमीविभक्तियुक्तपदानि चित्वा लिखत
अभ्यासपुस्तकम् पृष्ठ संख्या 82-83 देखें
उत्तर:
Abhyasvan Bhav Sanskrit Class 9 Solutions Chapter 6 कारकोपपदविभक्तिः 18

प्रश्न 3.
उदाहरणमनुसृत्य अधोलिखितान् कोष्ठकान् यथायोग्यपदैः पूरयत
अभ्यासपुस्तकम् पृष्ठ संख्या 83-84 देखें।।
उत्तर:
Abhyasvan Bhav Sanskrit Class 9 Solutions Chapter 6 कारकोपपदविभक्तिः 19

प्रश्न 4.
अधिकरणकारकं सप्तमीविभिक्तिं च उपयुज्य प्रदत्तम् उदाहरणम् अनुसृत्य पञ्च वाक्यानि लिखत ।
उदाहरणम्-
1. जले मत्स्याः सन्तरन्ति।
2. लतायां पुष्पाणि सन्ति।
उत्तर:
1. मम अध्ययने अनुरागः अस्ति।
2. कविषु कालिदासः श्रेष्ठः अस्ति।
3. श्रवणकुमारः पितृसेवायां निपुणः आसीत्।
4. माता पुत्रे स्निह्यति।
5. गुरुः शिष्ये विश्वसिति।

The post Abhyasvan Bhav Sanskrit Class 9 Solutions Chapter 6 कारकोपपदविभक्तिः appeared first on Learn CBSE.

Abhyasvan Bhav Sanskrit Class 9 Solutions Chapter 7 सन्धिः

$
0
0

Students can easily access the NCERT Solutions for Class 9 Sanskrit Abhyasvan Bhav Sanskrit Class 9 Solutions Chapter 7 सन्धिः Questions and Answers which include deep explanations provided by our experts.

Abhyasvan Bhav Sanskrit Class 9 Solutions Chapter 7 सन्धिः

छात्र पूर्व कक्षाओं में पढ़ चुके हैं कि दो वर्गों के मेल को सन्धि कहते हैं।
जैसे- सूर्य + आतपे = सूर्यातपे।

सन्धि के मुख्य रूप से तीन भेद हैं
1. स्वर-सन्धिः
2. व्यञ्जन-सन्धिः
3. विसर्ग-सन्धिः

प्रश्न 1.
उदाहरणमनुसृत्य सन्धि विच्छेदं वा कुरुत (पृष्ठ 86-87)
(क) अ, आ + अ, आ – आ
अभ्यासपुस्तकम् पृष्ठ संख्या 86 देखें।
उत्तर:
(ii) लोभाविष्टा = (अ + आ + आ)
(iii) आगता + अस्ति = (आ + अ + आ)
(iv) एवास्य = (अ + अ = आ)
(v) पूर्व + अर्द्धः = (अ + अ = आ)

(ख) अभ्यासपुस्तकम् पृष्ठ संख्या 86-87 देखें।
उत्तर:
(ii) नदीयम् = (ई + इ = ई)
(iii) कपीदृशः = (इ + ई = ई)
(iv) लघ्वी + इति = (ई + इ = ई)
(v) कपि + इन्द्रः = (इ + इ = ई)

(ग) उ, ऊ, उ, ‘ऊ – ऊ
(i) गुरु + उचितम् = गुरूचितम्. (उ + ऊ = ऊ)
(ii) भानु + उदयः = ………….. (…………..)
(iii) लघूर्मिः …………. + ………… (………….)
(iv) भू + ऊर्ध्वम् = ………… (………….)
(v) साधूप्रदेशः = ….. + ……… (………)
उत्तर:
(ii) भानूदयः = (उ + उ = ऊ)
(iii) लघु + ऊर्मिः = (उ + ऊ = ऊ)
(iv) भूर्ध्वम् = (ऊ + ऊ = ऊ)
(v) साधु + उपदेश (उ + उ = ऊ)

(घ) ऋ, ऋ + ऋ, ऋ = ऋ
(i) पितृ + ऋणम् = पितृणम् (ऋ + ऋ = ऋ)
(ii) मातृ + ऋद्धिः = ………… (………….) ।
(iii) भ्रातृणम् ………. + ……… (………)
उत्तर:
(ii) मातृद्धिः (ऋ + ऋ = ऋ)
(iii) भातृ + ऋणम् (ऋ + ऋ = ऋ)

प्रश्न 2.
उदाहरणमनुसृत्य सन्धि विच्छेदं वा कुरुत (पृष्ठ 87-88)
(क) अ, आ + इ, ई – ए
(i) अनेन + इति = अनेनेति (अ + इ = ए)
(ii) यथा + इच्छया = ……………. (…………….)
(iii) मातेव = ….. + ………….. (……….)
(iv) लतेयम् = ……………. + ……………. (……………..)
उत्तर:
(ii) यथेच्छया — (आ + इ = ए)
(iii) माता + इव — (आ + इ = ए)
(iv) लता + इयम् — (आ + इ = ए)

(ख) (अ, आ + उ, ऊ = ओ
(i) वृक्षस्य + उपरि = वृक्षस्योपरि (अ + उ = ओ)
(ii) सूर्योदयात् ……………. + ……………. (…………….)
(iii) घृत + उत्पत्तिः = ……….. (………)
(iv) मानवोचितम् . = …………. + ………… (…………)
(v) गृह + उद्यानम् = ………….. (…………….)
उत्तर:
(ii) सूर्य + उदयात् — (अ + उ = ओ)
(iii) घृतोत्पत्ति — (अ + उ = ओ)
(iv) मानव + उचितम् — (अ + उ = ओ)
(v) गृहोद्यानम् — (अ + उ = ओ)

(ग) अ, आ + ऋ, ऋ = अर्
अभ्यासपुस्तकम् पृष्ठ संख्या 88 देखें।
उत्तर:
(ii) देव + ऋषिः
(iii) वसन्तर्तृः
(iv) वर्षा + ऋतुः
(अ + ऋ = अर्) (अ + ऋ = अर्) (आ + ऋ = अर)

प्रश्न 3.
यथापेक्षितं सन्धि विच्छेदं वा कुरुत (पृष्ठ 88-89)

(क) अ, आ + ए, ऐ – ऐ
(i) गत्वा + एव = गत्वैव (आ + ए = ऐ)
(ii) एव + एनम् = ……….. (……………..)
(iii) क्षणेनैव = ……….. + ……………. + (……………..)
(iv) न + एतादृशः = ……………. (…………….)
(v) महैरावतः ……… …………….. (………….)
उत्तर:
(ii) एवैनम् — (अ + ए = ऐ)
(ii) क्षणेन + एव — (अ + ए = ऐ)
(iv) नैतादृशः — (अ + ए = ऐ)
(v) महा + ऐरावतः — (आ + ऐ = ऐ)

(ख) अ, आ + ओ, औ = औ
अभ्यासपुस्तकम् पृष्ठ संख्या 88 देखें।
उत्तर:
(ii) तवौदार्यम् — (अ + औ = औ)
(iii) वन + ओषधिः — (अ + ओ = औ)
(iv) महौत्सुक्येन — (आ + औ = औ)
(v) जन + ओघः — (अ + ओ = ओ)

प्रश्न 4.
उदाहरणमनुसृत्य सन्धि विच्छेदं वा कुरुत (पृष्ठ 89-90)
(क) इ, ई + असमान-स्वरः = इ, ई स्थाने य् + स्वरः ।
उत्तर:
(ii) यद्यहम्/यद्यहम् — (इ + अ = य)
(iii) तान्येव — (इ + ए = ये)
(iv) परि + आवरणम् — (इ + आ = या)
(v) इति + अवदत् — (इ + अ = य)

(ख) उ, ऊ + असमानः स्वरः – उ, ऊ स्थाने व् + स्वरः
अभ्यासपुस्तकम् पृष्ठ संख्या 89 देखें।
उत्तर:
(ii) द्वावपि — (औ + अ = आव)
(iii) गुणेषु + एव — (उ + ए = वे)
(iv) विरमन्त्वेव — (उ + ए = वे)
(v) सु + आगतम् — (उ + आ = वा)

(ग) ऋ, ऋ + असमान-स्वरः = ऋ स्थाने र + स्वरः
अभ्यासपुस्तकम् पृष्ठ संख्या 89-90 देखें।
उत्तर:
(ii) मातृ + आज्ञा — (ऋ + आ = रा)
(iii) भ्रात्रिच्छा — (ऋ + इ = रि)
(iv) कर्तृपदेशः — (ऋ + उ = रु)
(v) पितृ + अनुमतिः — (ऋ + अ = र)

प्रश्न 5.
उदाहरणमनुसृत्य सन्धि विच्छेदं वा कुरुत (पृष्ठ 90)
(क) म् + व्यञ्जनवर्णः – म् स्थाने अनुस्वारः
म् + स्वरः = म् वर्णे स्वरस्य संयोगः
अभ्यासपुस्तकम् पृष्ठ संख्या 90 देखें।
उत्तर:
(ii) अहमिच्छामि — (संयोग)
(iii) किं कथयति — (संधि:)
(iv) अयं राजा — (संधि:)
(v) मामं मुञ्च — (सन्धिः)
(vi) कथम् + आगतः — (संयोगः)
(vii) अयं राजा — (संधिः )
(viii) हर्तुमिच्छति — (संयोग)
(ix) सन्ध्यां यावत् — (संधि)

अभ्यासः (पृष्ठ 91)

प्रश्न 1.
प्रदत्त-पदेषु सन्धि विच्छेदं वा कुरुत
प्रश्नाः
उत्तर:
हित + अहितम् पश्चिम + उत्तरम् वृथाटनम्
इत्युभौ

(i) हिताहितम् = हित + अहितम्
(ii) पश्चिमोत्तरम् = पश्चिम + उत्तरम्
(iii) वृथा + अटनम् = वृथाटनम्
(iv) इति + उभौ = इत्युभौ
(v) नमाम्येनम् = नमामि + एनम्
(vi) वृकोदरेण = वृक + उदरेण
(vii) राजमार्गेण + एव = राजमार्गेणैव
(viii) इहागतः = इह + आगतः
(ix) पूर्व + इतरम् = पूर्वेतरम्
(x) वदतीति = वदति + इति
(xi) तव + औषधम् = तवौषधम्
(xii) राजर्षिः = राज + ऋषि
(xiii) अत्रान्तरम् = अत्र + अन्तरम्
(xiv) अहम् + इति = अहमिति
(xv) खलु + एषः = खल्वेषः
(xvi) साधूक्तम् = साधु + उक्तम्
(xvii) मातृ + ऋणम् = मातृणम्

The post Abhyasvan Bhav Sanskrit Class 9 Solutions Chapter 7 सन्धिः appeared first on Learn CBSE.


Abhyasvan Bhav Sanskrit Class 9 Solutions Chapter 8 उपसर्गाव्ययप्रत्ययाः

$
0
0

Students can easily access the NCERT Solutions for Class 9 Sanskrit Abhyasvan Bhav Sanskrit Class 9 Solutions Chapter 8 उपसर्गाव्ययप्रत्ययाः Questions and Answers which include deep explanations provided by our experts.

Abhyasvan Bhav Sanskrit Class 9 Solutions Chapter 8 उपसर्गाव्ययप्रत्ययाः

उपसर्ग

उपसर्ग दो शब्दों से मिलकर बना है उप + सर्ग। उप का अर्थ है-समीप और सर्ग का अर्थ है-सृष्टि करना अतः उपसर्ग का शाब्दिक अर्थ हुआ किसी शब्द के समीप आकर नया शब्द निर्माण।

उपसर्ग की परिभाषा
संस्कृत में उस अव्यय या शब्दांश को उपसर्ग कहते हैं जो कुछ शब्दों के आरम्भ में जुड़कर उनके अर्थों का विस्तार करते हैं या उनमें विशेष परिवर्तन करते हैं।

जैसे – वि + हारः = विहारः
उप + हारः = उपहारः
सु + गन्धः = सुगन्धः
सु + कन्याः = सुकन्याः

Abhyasvan Bhav Sanskrit Class 9 Solutions Chapter 8 उपसर्गाव्ययप्रत्ययाः 1

प्रश्न 1.
उपसर्गान् संयुज्य पदरचनां कुरुत (पृष्ठ 93)
उत्तर:

Abhyasvan Bhav Sanskrit Class 9 Solutions Chapter 8 उपसर्गाव्ययप्रत्ययाः 2

वि
विशेषः (वि + शेषः)
विकारः (वि + कारः)
विहारः (वि + हारः)
विहाय (वि + हायः)

सु
सुगन्धः (सु + गन्धः)
सुकन्या (सु + कन्या)
सुबुद्धिः (सु + बुद्धिः)
सुदर्शन (सु + दर्शन)

Abhyasvan Bhav Sanskrit Class 9 Solutions Chapter 8 उपसर्गाव्ययप्रत्ययाः 3

अप
अपमानः (अप + मानः)
अपयशः (अप + यशः)
अपकारः (अप + कारः)

दुर्
दुर्दशा (दुर् + दशा)
दुर्बुद्धिः (दुर् + बुद्धिः )
दुर्जनः (दुर् + जनः)
दुराचारी (दुर् + आचारी)

प्रश्न 2.
उपसर्ग संयुज्य उचितैः धातुरूपैः रिक्तस्थानानि पूरयत
अभ्यासपुस्तकम् पृष्ठ संख्या 94 देखें।
उत्तर:
(i) निस्सरति
(ii) आगच्छन्
(iii) परिपालयामः
(iv) उत्तिष्ठन्तु
(v) अनुसरति
(vi) अवगच्छेः
(vii) उद्भवति
(viii) उपसेवन्ते
(ix) अनुभवामि

प्रश्न 3.
उचितैः उपसर्गयुक्तैः पदैः रिक्तस्थानानि पूरयत (पृष्ठ 94)
अभ्यासपुस्तकम् पृष्ठ संख्या 94 देखें। ।
उत्तर:
(i) दुर्गमः
(ii) उल्लेखम्
(iii) निर्धनस्य, अपमानः
(iv) दुःसाहसम्, अपमानम्
(v) निःसन्देहम्, सम्मानम्
(vi) संरक्षणम्

अव्ययपदानि

जिन शब्दों पर रूप रचना, लिंग, वचन, कारक आदि का कोई प्रभाव नहीं पड़ता उन्हें अव्यय पद कहते हैं। उदाहरण के लिए कुछ शब्द निम्न हैं परितः (चारों ओर), अधुना (अब), सदा (हमेशा), शनैः-शनैः (धीरे-धीरे) आदि।

प्रश्न 1.
निम्नलिखितानाम् अव्ययानाम् रिक्तस्थानेषु प्रयोगं कुरुत
सहसा, अपि, सर्वदा, यदा, अचिरम्, श्वः, ह्यः, इदानीम्, तदा
(i) …… …… निर्णयः न करणीयः।
(ii) …… गृहम् गच्छ।
(iii) अहम् …………….. वाराणसी गमिष्यामि।
(iv) …………… प्रातः भ्रमणं कुर्यात्।
(v) …… मम गृहे उत्सवः आसीत्।
(vi) …………………………… अहं संस्कृतं पठामि।
(vii) त्वम् किं ………………………. गच्छसि?
(viii) ……………… अहम् गमिष्यामि ……. सः अत्र आगमिष्यति।
उत्तर:
(i) सहसा
(ii) इदानीम्
(iii) श्वः
(iv) सर्वदा
(v) ह्यः
(vi) अपि
(vii) अचिरम्
(viii) यदा, तदा

प्रश्न 2.
अधोलिखितेषु वाक्येषु अव्ययपदानि प्रयुक्तानि यपदं चित्वा यथास्थानं लिखत
अभ्यासपुस्तकम् पृष्ठ संख्या 96-97 देखें।
उत्तर:
(i) यावत्, न, तावत्
(ii) वृथा, न
(iii) सम्प्रति
(iv) यत्र-यत्र, तत्र-तत्र
(v) पुरा
(vii) अद्य, प्रभृति, न
(viii) ईषत्
(ix) मुहर्मुहः
(x) भूयोभूयः

प्रश्न 3.
कोष्ठकेभ्यः शुद्धम् अव्ययपदं चित्वा रिक्तस्थानं पूरयत
अभ्यासपुस्तकम् पृष्ठ संख्या 97 देखें।
उत्तर:
(i) ध्रुवम्
(ii) उच्चैः
(iii) उच्चैः
(iv) अधुना
(v) कुत्र
(vi) मा
(vii) तूष्णीं
(viii) अपि

प्रश्न 4.
निम्नलिखित-अव्ययपदानां रिक्तस्थानेषु प्रयोगं कुरुत (पृष्ठ 98)
कुतः, सहसा, नूनम्, यदि-तर्हि, प्रायः, अद्य, चिरम्, अथ, सर्वत्र, सदा
अभ्यासपुस्तकम् पृष्ठ संख्या 98 देखें।
उत्तर:
(i) कुतः
(ii) यदि, तर्हि
(iii) सहसा
(iv) प्रायः
(v) नूनम्
(vi) अद्य
(vii) सदा
(viii) अथ
(ix) सर्वत्र
(x) प्रायः

प्रत्ययाः
किसी भी धातु या शब्द के पश्चात् जुड़ने वाले शब्दांशों को प्रत्यय कहा जाता है।

  • धातुओं में जुड़ने वाले प्रत्ययों को कृत् प्रत्यय कहते हैं।
  • संज्ञा शब्दों में जड़ने वाले प्रत्ययों को तद्धित प्रत्यय कहते हैं।
  • पुंल्लिङ्ग से स्त्रीलिङ्ग बनाने के लिए शब्दों में प्रयुक्त होने वाले प्रत्ययों को स्त्री प्रत्यय कहते हैं।

कृदन्तप्रत्ययाः

क्त्वा-प्रत्ययः
वाक्य में मुख्य क्रिया से पूर्व किए गए कार्य में पूर्वकालिक क्रिया को व्यक्त करने के लिए धातु में क्त्वा प्रत्यय का योग किया जाता है।

प्रश्न 1.
कोष्ठके प्रदत्तधातुषु क्त्वाप्रत्ययप्रयोगेण रिक्तस्थानानि पूरयत (पृष्ठ 100-101)
(i) रामः रावणं ………………………… सीतां प्राप्नोत्। (हन्)
(ii) प्रश्नस्य उत्तरं ………… छात्रः प्रसीदति। (ज्ञा)
(iii) सीता गीतायै पुस्तकं ……………… गच्छति। (दा)
(iv) सा कथां ………….. श्रावयति। (लिख)
(v) श्रोतारः कथा ………………… प्रसन्नाः भवन्ति। (श्रु)
(vi) बालाः …………………………… आगच्छन्ति। (धाव)
(vii) पुष्पं …………………………… प्रसीदामः। (घ्रा)
(vii) गायकः गीतं …………………. … संतुष्टि प्राप्नोति। (ग)
उत्तर:
(i) हत्वा
(ii) ज्ञात्वा
(iii) दत्वा
(iv) लिखित्वा
(v) श्रुत्वा
(vi) धावित्वा
(vii) घ्रात्वा
(viii) गायित्वा

ल्यप् प्रत्ययः
जहाँ धातु से पूर्व कोई उपसर्ग लगा होता है वहाँ क्त्वा के स्थान पर ल्यप् प्रत्यय का प्रयोग किया जाता है।

प्रश्न 2.
अधुना एतानि वाक्यानि पठन्तु भेदं चावगच्छन्तु (पृष्ठ 100)
अभ्यासपुस्तकम् पृष्ठ संख्या 100 देखें।
उत्तर:
(i) ल्यप्
(ii) समाप्य
(iii) आ + रुह् + ल्यप्
(iv) आ + दा + ल्यप्

प्रश्न 3.
समुचितप्रत्यय-प्रयोगेण वाक्यानि पूरयत (पृष्ठ 101) छात्रः कक्षायाम् ……………….. (उत्थाय/उत्थात्वा) प्रश्नं पृच्छति। शिक्षकः उत्तरम् ………… (प्रदात्वा/प्रदाय) तं सन्तोषयति। छात्रः उत्तरं ……………… (ज्ञात्वा/ज्ञाय) प्रसन्नः भवति। सन्तुष्टः (भूत्वा/भवित्वा) पाठम् च सम्यक् ………… (अवगत्वा/अवगत्य) गृहं गच्छति।
उत्तर:
उत्थाय, प्रदाय, ज्ञात्वा, भूत्वा, अवगत्य।

तुमुन् प्रत्ययः
क्रिया को करने के लिए धातु के साथ तुमुन् प्रत्यय लगाया जाता है।

प्रश्न 4.
उपरि प्रयुक्तानां तुमुन्-प्रत्ययान्तपदानां प्रकृति-प्रत्यय-विभागं कृत्वा लिखत
अभ्यासपुस्तकम् पृष्ठ संख्या 101-102 देखें।।
उत्तर:
(i) दृश् + तुमुन्
(ii) पा + तुमुन्
(iii) नृत् + तुमुन्
(iv) गम् + तुमुन्
(v) क्री + तुमुन्

प्रश्न 5.
अधुना कोष्ठके प्रदत्तधातुषु तुमुन् प्रत्ययस्य योगेन रिक्तस्थानानि पूरयत- (पृष्ठ 102)
एक: चौरः एकस्मिन् गृहे चौर्यं कृत्वा ………… (धाव) इच्छति। गृहस्वामी तं दृष्ट्वा तं …………….. (गृह) धावति। मार्गे एकः वत्सः धेनोः क्षीरं ……………… …………….. (पा) तिष्ठति। छात्राः अपि …………… (पठ्) विद्यालयं गच्छन्ति स्म। अतः जनसम्म धेनुना आहतः चौरः आत्मानं …………… (रक्ष्) असमर्थः अभवत्। अतः गृहस्वामी जनैः सह चौरं ……….. (बध्) समर्थः अभवत्।
उत्तर:
धावितुम्, ग्रहीतुम्, पातुम्, पठितुम्, रक्षितुम्, बधितुम्।

शत-प्रत्ययः

एक कार्य को करते हुए जब अन्य कार्य भी क्रिया जा रहा हो तो परस्मैपदी धातु के साथ शतृ प्रत्यय तथा आत्मनेपदी धातुओं में शानच् प्रत्यय का प्रयोग किया जाता है।

प्रश्न 2.
अधोलिखितानि वाक्यानि पठित्वा अधुना एतत्सर्वम् प्रयोगेण जानीमः
‘यथा- (गम् + शतृ) गन्छन्त्या बालिकया फलं खाद्यते।
अभ्यासपुस्तकम् पृष्ठ संख्या 103 देखें।
उत्तर:
(i) हसन्तम्
(ii) यच्छते
(iii) पश्यन्तः
(iv) प्रच्छद्भिः

प्रश्न 3.
अधुना समुचितपदप्रयोगेण रिक्तस्थानानि पूरयत
अभ्यासपुस्तकम् पृष्ठ संख्या 103 देखें।
उत्तर:
(i) गणयन्
(ii) पिबता
(iii) पालयन्ती
(iv) पचते
(v) पश्यन्

शानच्-प्रत्ययः

इस प्रत्यय का प्रयोग वर्तमानकाल के अर्थ में होता है। धातु के साथ मिलकर शानच् का ‘आन’ शेष रहता है। आत्मनेपदी धातु से शानच् प्रत्यय जुड़ता है।

प्रश्न 1.
अधुना समुचितपदप्रयोगेण रिक्तस्थानानि पूरयत
उत्तर:
(i) ईक्षमाणाः
(ii) वर्धमाना
(iii) कम्पमानम्
(iv) शोभमानसु
(v) सेवमानायै

प्रश्न 2.
उदाहरणानुसार पूर्वक्रियायां शत/शानच् प्रत्यय-प्रयोगेण वाक्यानि पुनः लिखत
अभ्यासपुस्तकम् पृष्ठ संख्या 104 देखें।
उत्तर:
(i) उपदिशन् उपदेशकः ज्ञानवात करोति।
(ii) गायन्ती उषा उद्याने भ्रमति।
(iii) प्रहरन् सैनिकः युद्धक्षेत्रे शत्रु मारयति।
(iv) दुग्धं पिबन्ती बालिका प्रसन्ना भवति।
(v) दुःखं सहमानः मोहनः ईश्वरं प्रार्थयति।

क्तिन् प्रत्ययः

देश की बहुत-सी भाषाओं में क्तिन् प्रत्ययान्त शब्दों का प्रयोग होता है। जिन्हें आसानी से समझा जा सकता

प्रश्न 1.
अधोलिखितवाक्येभ्यः क्तिन्-प्रत्ययुक्तान् शब्दान् आदाय उदाहरणानुसारं प्रकृति-प्रत्यय-विभागं कुरुत (पृष्ठ 105)
Abhyasvan Bhav Sanskrit Class 9 Solutions Chapter 8 उपसर्गाव्ययप्रत्ययाः 4

तद्धितप्रत्ययाः

मतुप् (यत्)
‘मतुप्’ प्रत्यय का प्रयोग ‘वाला’ अर्थात् ‘इसके पास है’ इस अर्थ में स्वरान्त शब्दों में प्रयोग किया जाता है। उप् का लोप होकर शब्दों में ‘मत्’ जुड़ता है। अकारान्त, आकारान्त और हलन्त शब्दों में ‘वतुप्’ (वत्) प्रत्यय जुड़ता है।

1. समुचितशब्दं (✓) इति चिह्नन चिह्नी कुरुत, प्रदत्तस्थाने च लिखत- (पृष्ठ 105-106)
(i) मधुवान/मधुमान मधः खादति। …………..
(ii) बलवन्तं/बलमन्तं जनं पश्य। ………….
(iii) विद्यामान्/विद्यावान् जगति शोभते। ……..
(iv) रूपवता/रूपमता स्वरूपस्य गर्वः न करणीयः। ……….
(v) कीर्तिमता/कीर्तिवता कविकालिदासेन अभिज्ञानशाकुन्तलं नाम नाटकं रचितम्। …………
उत्तर:
(i) मधुमान्
(ii) बलवन्तं
(iii) विद्यावान्
(iv) रूपवता
(v) कीर्तिमता

णिनि (इनि/इन्)

‘वाला’ या ‘युक्त’ अर्थ में अकारान्त शब्दों से णिनि (इति/इन्) प्रत्यय का योग किया जाता है।

1.विशेषण-विशेष्य पदानि योजयत (पृष्ठ 106)
Abhyasvan Bhav Sanskrit Class 9 Solutions Chapter 8 उपसर्गाव्ययप्रत्ययाः 5
.
तरप्-तमप्
तरप् (तर)-दो में से किसी एक को बेहतर बताने के लिए ‘तरप्’ प्रत्यय का प्रयोग किया जात है। शब्दों में केवल ‘तर’ ही जुड़ता है।
तमप् (तम)-दो से अधिक में किसी एक की श्रेष्ठता प्रकट करने के लिए ‘तमप्’ (तम) प्रत्यय का प्रयोग होता है। शब्दों में केवल ‘तम’ ही जुड़ता है।

प्रश्न 1.
अधोलिखितवाक्येषु समुचितपदेन रिक्तस्थानापूर्तिं कुरुत
अभ्यासपुस्तकम् पृष्ठ संख्या 107 देखें।
उत्तर:
(i) पटुः
(ii) कुशलतमः
(iii) मधुरतमम्
(iv) तीव्रतरः
(v) कुशलतरा
(vi) उच्चतमः

मयट् प्रत्ययः

प्रचुरता के अर्थ में ‘मयट्’ (मय) प्रत्यय का शब्दों के साथ प्रयोग होता है। शब्द में केवल ‘मय’ ही जुड़ता है। वस्तुवाचक शब्दों में (खाद्यवस्तुओं को छोड़कर) विकार अर्थ में भी मयट् (मय) प्रत्यय का प्रयोग किया जाता है।
1. मयट् प्रत्यययुक्तानि पदानि आदाय प्रकृति-प्रत्यय-विभागं कुरुत (पृष्ठ 107)
Abhyasvan Bhav Sanskrit Class 9 Solutions Chapter 8 उपसर्गाव्ययप्रत्ययाः 6

अभ्यासः (पृष्ठ 108)

प्रश्न 1.
प्रदत्तवाक्येषु लिङ्गपरिवर्तनं कृत्वा वाक्यानि पुनः लिखत
यथा-एकः बालः जलं पातुम् इच्छति। — एका बालिका जलं पातुम् इच्छति।
(i) सः सेविकाम् आकारयति। — सा सेवकम् अकारयति।
(ii) अस्य नाटकस्य नायकः कः अस्ति? — अस्य नाटकस्य नायिका का अस्ति?
(iii) आचार्यः स्नेहेन पाठयति। — आचार्या स्नेहेन पाठयति।
(iv) चतुरा बालिका सम्माननीया। — चतुरः बालकः सम्मानीयः।
(v) श्रीमान् कुत्र गच्छति? — श्रीमती कुत्र गच्छति?
(vi) सभायाम् अनेके विद्वांसः आगच्छन्। — सभायाम् अनेकाः विदुष्यः आगच्छन्।
(vii) बुद्धिमान् बालः पुरस्कारं लभते। — बुद्धिमती बाला पुरस्कारं लभते।
(vii) गतवती महिला किम् उक्तवती? — गतवान् पुरुषः किम् उक्तवान्?

The post Abhyasvan Bhav Sanskrit Class 9 Solutions Chapter 8 उपसर्गाव्ययप्रत्ययाः appeared first on Learn CBSE.

Abhyasvan Bhav Sanskrit Class 9 Solutions Chapter 9 समासाः

$
0
0

Students can easily access the NCERT Solutions for Class 9 Sanskrit Abhyasvan Bhav Sanskrit Class 9 Solutions Chapter 9 समासाः Questions and Answers which include deep explanations provided by our experts.

Abhyasvan Bhav Sanskrit Class 9 Solutions Chapter 9 समासाः

दो शब्दों को नियमानुसार जोड़ने पर नए शब्द का निमार्ण होता है। शब्दों के मेल से नए शब्द बनाने की यही प्रक्रिया ‘समास’ कहलाती है। दूसरे शब्दों में संक्षिप्त करने की विधि ‘समास’ है।

समास के मुख्य रूप से चार भेद हैं-अव्ययीभाव, तत्पुरुष, द्वंद्व तथा बहुव्रीहि। तत्पुरुष समास के दो मुख्य भेद हैं-द्विगु एवं कर्मधारय इस अध्याय में केवल तत्पुरुष, द्विगु और द्वंद्व समास ही समझाया गया है।

अभ्य (पृष्ठ 111-112)

1. प्रदत्तपदानां विग्रहं कृत्वा समासनाम लिखत
Abhyasvan Bhav Sanskrit Class 9 Solutions Chapter 9 समासाः 1

2. प्रदत्तपदेषु समासं कृत्वा समासनाम लिखत
Abhyasvan Bhav Sanskrit Class 9 Solutions Chapter 9 समासाः 2

 

The post Abhyasvan Bhav Sanskrit Class 9 Solutions Chapter 9 समासाः appeared first on Learn CBSE.

Abhyasvan Bhav Sanskrit Class 9 Solutions Chapter 10 शब्दरूपाणि

$
0
0

Students can easily access the NCERT Solutions for Class 9 Sanskrit Abhyasvan Bhav Sanskrit Class 9 Solutions Chapter 10 शब्दरूपाणि Questions and Answers which include deep explanations provided by our experts.

Abhyasvan Bhav Sanskrit Class 9 Solutions Chapter 10 शब्दरूपाणि

पृष्ठ 113-114
Abhyasvan Bhav Sanskrit Class 9 Solutions Chapter 10 शब्दरूपाणि 1

पृष्ठ 114
Abhyasvan Bhav Sanskrit Class 9 Solutions Chapter 10 शब्दरूपाणि 2
Abhyasvan Bhav Sanskrit Class 9 Solutions Chapter 10 शब्दरूपाणि 3

पृष्ठ 115
एवमेव गीता, सीता, प्रभा, लतिका, शाखा, नौका, रोटिका, घटिका, माला, आभा इत्यादीनाम् आकारान्तशब्दानां रूपाण्यपि भवन्ति।
Abhyasvan Bhav Sanskrit Class 9 Solutions Chapter 10 शब्दरूपाणि 4

पृष्ठ 116
एवमेव-कपि, हरि, गिरि, विधि, अग्नि, ऋषि, नृपति, कवि, भूपति, वाल्मीकि, इत्यादीनां रूपाणि भवन्ति।
इदानीं प्रयोगं पश्यामः
Abhyasvan Bhav Sanskrit Class 9 Solutions Chapter 10 शब्दरूपाणि 5

1. निर्देशानुसारं विभक्तिं प्रयुज्य वाक्यपूर्ति कुरुत (पृष्ठ 117-118)
(i) ग्रीष्म? ………………. आतपः उष्णतरः भवति। (भानु-षष्ठी)
(ii) ग्रामे ………….. गोचारणभूमिः अस्ति। (धेनु-चतुर्थी-बहु.)
(iii) …………….दुग्धम् अतिमधुरं भवति। (धेनु-षष्ठी-एक.)
(iv) वसन्तौं …………………. मत्तः पिकः मधुरं कूजति। (मधु-तृतीया-एक.)
(v) …………. बहवः गुणाः भवन्ति। (मधु-सप्तमी-एक.)
(vi) मम …………… सर्वे छात्राः योग्याः सन्ति। (मति-सप्तमी)
(vii) जनाः …………. प्रयोगेण एव कार्यं कर्तुं क्षमाः भवन्ति। (बुद्धि-षष्ठी)
(vii) पुत्रः ………….. सह आपणं गच्छति। (पितृ-तृतीया)
(iv) राजा दिलीपः प्रजानां पिता आसीत् तासां ……….. केवलं जन्महेतवः आसन्।
उत्तर:
(i) भानोः
(ii) धेनुभ्यः
(iii) धेनोः
(iv) मधुना
(v) मधुनि
(vi) मतौ
(vii) बुद्धेः
(viii) पित्रा
(ix) पितरः

व्यञ्जनान्तशब्दाः
अभ्यासपुस्तकम् पृष्ठ संख्या 117 – 118 देखें।
पुस्तक
उत्तर:
(i) राज्ञः
(ii) विद्वांसः
(iii) चन्द्रमसः
(iv) वाचि
(v) भवद्भिः
(vi) आत्मनः
(vii) विद्वद्भ्यः
(viii) गच्छद्भ्याम्
(x) राजानः।

सर्वनामशब्दाः

प्रश्न 1.
सर्वनामशब्दाः विशेषणरूपेण एव प्रयुज्यन्ते अतः लिङ्गम् विभक्तिश्च विशेष्यपदानुसारमेव प्रयुज्यते। एतदाधारेणैव अधःप्रदत्तवाक्येषु रिक्तस्थानानि पूरयत (पृष्ठ-118)
अभ्यासपुस्तकम् पृष्ठ संख्या 118 देखें।
उत्तर:
(i) तेन
(ii) अस्य
(iii) कया
(vi) यासाम्
(v) सर्वे
(vi) यासाम्
(vii) मम
(viii) युष्माभिः
(ix) तस्याम्
(x) अस्याः

संख्यापदानि

प्रश्न 1.
उचितैः संख्यापदैः रिक्तस्थानानि पूर्यन्ताम् | अभ्यासपुस्तकम् पृष्ठ संख्या 121 देखें। |
उत्तर:
(i) द्वाभ्याम्
(ii) एकस्मिन्, नवानां
(iii) दश
(iv) एकत्रिंशत्
(v) चतुर्विंशत्याम्
(vi) पञ्चाशत्
(vii) अष्टादशेषु
(viii) चतुर्थ्यः, सप्तचत्वारिंशत्
(ix) त्रयस्त्रिंशत्

प्रश्न 2:
शुद्ध विकल्पं गोलाकारं कुरुत (पृष्ठ 121)
यथा- विशन्तिः (विंशतिः) विशतिः
उत्तर:
(i) एकादश
(ii) द्वात्रिंशत्
(iii) षोडश
(iv) चत्वारिंशत्
(v) अष्ट
(vi) त्रयोविंशतिः
(vii) चतुर्दश

प्रश्न 3.
उचितेन विकल्पेन रिक्तस्थानानि पूरयत (पृष्ठ 122)
उत्तर:
(i) द्वौ
(ii) चतस्त्रः
(iii) चतुर्भिः
(iv) एकस्याम्
(v) त्रीणि
(vi) षण्णाम्
(vii) पञ्च

प्रश्न 4.
(अ) प्रदत्तसंख्यापदानि आरोहक्रमेण लिखत (पृष्ठ 122)
एकविंशतिः, दश, सप्तत्रिंशत्, एकादश, नवचत्वारिंशत् पञ्चविंशतिः, षट्चत्वारिंशत्, सप्तदश्, षट्,
उत्तराणि
Abhyasvan Bhav Sanskrit Class 9 Solutions Chapter 10 शब्दरूपाणि 6

(आ) प्रदत्तसंख्यापदानि अवरोहक्रमेण लिखत
(पृष्ठ 122) नवदश, षट्त्रिंशत्, सप्त, चतुर्विंशतिः, पञ्चाशत्, चत्वारः, द्विचत्वारिंशत्, अष्टाविंशतिः, पञ्चचत्वारिंशत्, त्रयोदश
Abhyasvan Bhav Sanskrit Class 9 Solutions Chapter 10 शब्दरूपाणि 7

प्रश्न 5.
ध्यानेन चिन्तयित्वा वदत लिखत च (पृष्ठ 122-23)
उत्तर:
(i) षट्त्रिंशत् फलानि अवशिष्टानि।
(ii) चत्वारिंशत् रुप्यकाणि।
(ii) अष्ट रुप्यकाणि अवशिष्टानि।
(iv) सप्तत्रिंशत् चॉकलेहाः वितरिताः त्रयोदश च अवशिष्टाः।
(v) एकविंशतिः

The post Abhyasvan Bhav Sanskrit Class 9 Solutions Chapter 10 शब्दरूपाणि appeared first on Learn CBSE.

Abhyasvan Bhav Sanskrit Class 9 Solutions Chapter 11 धातरूपाणि

$
0
0

Students can easily access the NCERT Solutions for Class 9 Sanskrit Abhyasvan Bhav Sanskrit Class 9 Solutions Chapter 11 धातरूपाणि Questions and Answers which include deep explanations provided by our experts.

Abhyasvan Bhav Sanskrit Class 9 Solutions Chapter 11 धातरूपाणि

संस्कृत भाषा में काल के लिए लकार का प्रयोग होता है। संस्कृत में दश लकार हैं। नवम् कक्षा में केवल पाँच लकारों (लट्, लङ्, लुट्, लोट्, लिङ्) का ज्ञान कराया गया है। प्रत्येक क्रियापद के मूल में एक सामान्य शब्द विद्यमान होता है। संस्कृत व्याकरण में इसे धातु कहते हैं। रूप रचना की दृष्टि से धातु तीन प्रकार के होते हैं.
(क) परस्मैपदी
(ख) आत्मनेपदी तथा
(ग) उभयपदी धातुरूप पुरुष और वचन के आधार पर बनते हैं। इसलिए प्रत्येक धातु के प्रत्येक लकार में नौ-नौ रूप बनते हैं।
Abhyasvan Bhav Sanskrit Class 9 Solutions Chapter 11 धातरूपाणि 1
Abhyasvan Bhav Sanskrit Class 9 Solutions Chapter 11 धातरूपाणि 2
Abhyasvan Bhav Sanskrit Class 9 Solutions Chapter 11 धातरूपाणि 3

प्रश्न 1.
कोष्ठके प्रदत्त-धातूनाम् उचितैः रूपैः रिक्तस्थानानि पूरयत (पृष्ठ 135)
उत्तर:
(i) शृण्वन्ति, लभन्ते
(ii) भक्ष्यत
(iii) शक्नोति
(iv) पश्य, लिख
(v) दर्शयिष्यामि
(vi) चिनोति
(vii) लप्स्ये
(viii) भक्षयन्ति, भवन्ति
(ix) तुदत
(x) ब्रवीति/आह

प्रश्न 2.
समाचारपत्रे रेलदुर्घटनायाः विषये प्रकाशितेऽस्मिन् समाचारपत्रे धातुरूपाणाम् अशुद्धयः सञ्जाताः।
एनं समाचारपत्रं पठित्वा क्रियापदानि शुद्धानि कुरुत (पृष्ठ 136)
ह्यः अहम् समाचार-पत्रे पठामि अपठम् यत्, अपठम्
रेलदुर्घटनायाम् अनेके जनाः आहताः।
(i) केचन जनाः तान् असेवन् परम् दुःखस्य। — असेवन्त
(ii) विषयः एषः सन्ति यत् केचित् दुर्जनाः तेषां — आसीत्
(iii) धनस्यूतम् अचोरयः येन अनेकेषां तु — अचोरयन्
(iv) परिचयपत्रमपि न अमिलन्। इतोऽपि — अमिलत्
(v) अधिकं यत् तेषां दुःखेन संवेदनहीनाः — दुःखैः
(vi) जनाः तु केवलं स्वचलदूरभाषयन्त्रेण तस्याः — स्वचलदूरभाषयन्त्रैः
(vii) घटनायाः वीडियो निर्माणे संलग्नाः सन्ति। — आसन्।

प्रश्न 3.
उचित-धातुरूपेण रिक्तस्थानानि पूरयत (पृष्ठ 136)
उत्तर:
(i) भविष्यति
(ii) अक्रीणाः
(iii) गमिष्यामि
(iv) पचसि
(v) ऐच्छम्
(vi) स्थास्यामि

प्रश्न 4.
प्रदत्तैः पदैः वाक्यानि रचयत (पृष्ठ 137)
पदैः — वाक्यानि
(i) सिञ्चति — कृषक: जलेन स्वक्षेत्र सिञ्चति।
(ii) पठेयुः — छात्राः स्वपाठं ध्यानेन पठेयुः।
(iii) अत्तिकथयानि — मया कदापि न अत्तिकथयानि।
(iv) पिबाव — आवाम् शुद्ध जलं पिबाव।
(v) सेवामहे — वयम् वृद्धान् जनान् सेवामहे।
(vi) आसन् — दशरथस्य चत्वारः पुत्राः आसन्।
(vii) लेखिष्यसि — त्वम् लेखम् कदा लेखिष्यसि?
(vii) अपश्यः — त्वम् दूरदर्शने किम् अपश्यः।
(ix) लभन्ते — परिश्रमशीलाः जनाः सफलतां लभन्ते।
(x) अन्ति — बालकाः पुस्तकानि पठन्ति।

The post Abhyasvan Bhav Sanskrit Class 9 Solutions Chapter 11 धातरूपाणि appeared first on Learn CBSE.

Abhyasvan Bhav Sanskrit Class 9 Solutions Chapter 12 वर्णविचारः

$
0
0

Students can easily access the NCERT Solutions for Class 9 Sanskrit Abhyasvan Bhav Sanskrit Class 9 Solutions Chapter 12 वर्णविचारः Questions and Answers which include deep explanations provided by our experts.

Abhyasvan Bhav Sanskrit Class 9 Solutions Chapter 12 वर्णविचारः

कोई भी भाषा वाक्यों में बोली या लिखी जाती है। शब्दों के मेल से वाक्य बनता है। वर्णों के सार्थक समूह को शब्द कहते हैं। अतः वर्ण वह छोटी से छोटी ध्वनि है जिसके टुकड़े नहीं किए जा सकते।
यहाँ आपको वर्ण संयोजन तथा वर्ण विच्छेदन सिखाया जाएगा। (पृष्ठ 138)

1. एवमेवे एतेषां पदानामपि संयोजनं कुरुत
(i) स्+ऊ+क्+त्+इ+स्+औ+र+अ+भ्+अ+म् — सूक्तिसौरभम्
(ii) प्++अ+त्+य्+आ++आ++अः — प्रत्याहारः
(iii) अ+न्+उ+द्+आ+त्+त्+अः — अनुदात्तः
(iv) इ+ ++उ+द्+अ+ण+ड्+अ+म् — इक्षुदण्डम्
(v) म्+अ+++ऊ+ष्+ — मञ्जूषा
(vi) ज्+ञ्+आ+न्+ए+च+छ+उः — ज्ञानेच्छुः

2. एवमेव एतेषां पदानामपि विच्छेदं कुरुत (पृष्ठ 138-139)
(i) विद्यालयः — व्+इ++य्+आ+ल्+अ+य्+अः
(ii) पुत्रप्रीत्या — प्+उ+++अ+प्+र+ई+त्+य्+आ
(iii) आज्ञापयति — आ+ज्+ञ्+आ+प्+अ+य्+अ++इ
(iv) प्रभृति — प्++अ++ऋ+त्+इ
(v) प्रतीक्षा — प्+र+अ++ई+++आ
(vi) अश्रद्धेयम् — अ+श्+र+अ+++ए+य्+अ+म्
(vi) सुरक्षितम् — स्+उ++अ+ ++इ+त्+अ+म्

अभ्यासः (पृष्ठ 140)

प्रश्न 1.
एतेषां वर्णानाम् उच्चारणस्थानं लिखत
Abhyasvan Bhav Sanskrit Class 9 Solutions Chapter 12 वर्णविचारः 1

प्रश्न 2.
एतेषु मूर्धन्यवर्णान् गोलाकारं कुरुत
च्, ल्, ए, म्, आ, ए, य्, उ
उत्तर:

प्रश्न 3.
प्रदत्तानि उच्चारणस्थानानि अधिकृत्य द्वौ वर्णी लिखत
Abhyasvan Bhav Sanskrit Class 9 Solutions Chapter 12 वर्णविचारः 2

प्रश्न 4.
प्रदत्तपदेभ्यः यथानिर्दिष्टम् उच्चारणस्थानानुरूपं वर्णान् चित्वा लिखत

(i) जाड्यम् — (मूर्धन्यवर्ण:)
(ii) वर्तते — (दन्तोष्ठ्य)
(iii) स्वीकरोतु — (तालव्यवर्णः)
(iv) विहितम् — (कण्ठ्यवर्णः)
(v) प्रतिज्ञा — (ओष्ठ्यवर्णः)
(vi) उत्थाय — (दन्त्यवर्ण:)
(vii) पाषाणतले — (ओष्ठ्यवर्णः)
(vii) प्राणिनाम् — (नासिक्यवर्णः)
(ix) आश्रमे — (कण्ठतालव्यः)
(x) लतासु — (दन्त्यवर्णः)
उत्तर:
(i) ड्
(ii) व्
(iii) ई
(iv) ह्
(v) प्
(vi) त्, थ्
(vii) प्
(viii) ण, न्, म्
(ix) ए
(x) ल्, त्, स्

 

The post Abhyasvan Bhav Sanskrit Class 9 Solutions Chapter 12 वर्णविचारः appeared first on Learn CBSE.

Maulana Azad Scholarship 2021-22 | Scholarship for Girls, Online Form, Application, Last Date, Status

$
0
0

Maulana Azad Scholarship 2021-22: Maulana Azad Education Foundation offers ‘Begum Hazrat Mahal National Scholarship’ to the meritorious girl students who belong to one of the six communities (Muslims, Christians, Sikhs, Buddhists, Parsis, and Jains). The last to submit the  Maulana Azad Scholarship 2021 online form is September 30. There are no fees charged for online applications.

University Grant Commission (UGC) offers Maulana Azad National Fellowship (MANF) to the students of six minority communities. The last date to submit the Maulana Azad scholarship 2021-22 online application form is December of every year. Candidates can apply online through the official portal of UGC.

Maulana Azad National Scholarship 2021-22

Begum Hazrat Mahal National Scholarship is offered by Maulana Azad Foundation, Ministry of Minority Affairs, Government of India. Girl students from class 9th to 12th are eligible to apply for this scholarship. The annual family income of the student must not be more than INR 2 lakhs. The candidate must have passed the qualifying examination minimum of 50% marks from a recognized institute. Girl students studying in class 9th and 10th will get INR 5000 each per year and studying in class 11th and 12th will get INR 6000 each per year.

Maulana Azad National Fellowship (MANF) is offered by the University Grant Commission (UGC) for six minority communities (Muslims, Christians, Sikhs, Buddhists, Parsis, and Jains). Candidates are provided five-year fellowships in the form of financial assistance who are studying M.Phil and Ph.D. programs in India. The annual family income must not exceed INR 2.5 lakhs. Fellowship of INR 25000 per month is provided for two years (JRF) and INR 28000 per month (SRF).

The maximum duration of an M.Phil is two years and for M.Phil+Ph.D., the duration is five years.

Maulana Azad Scholarship Status 2021-22 Last Date

Name of Scholarship Last Date to Apply
Begum Hazrat Mahal National Scholarship September
Maulana Azad National Fellowship December

Maulana Azad Scholarship Eligibility

The following are the conditions for eligibility for Maulana Scholarship 2021:

Name of the Scholarship Eligibility Criteria
Begum Hazrat Mahal National Scholarship This scholarship scheme is for minority girl students only who study from Class 9th to 12th
Minority communities – Muslims, Christians, Sikhs, Buddhists, Parsis, and Jains are eligible
Candidates must have passed the previous qualifying examination with at least 50% marks.
The annual family income of the student must not be more than INR 2 lakhs per annum.
Maulana Azad National Fellowship 2021-22 Candidates must be from six minority communities – Muslims, Christians, Sikhs, Buddhists, Parsis, and Jains
Candidate must submit minority community certificate
The candidate should be registered for full-time M.Phil/Ph.D. course from a recognized university
Candidate must have passed Master’s degree with minimum 50% marks
Transgender candidates can also apply for this fellowship
The annual family income of the students must not exceed INR 2.5 lakhs per annum.

Maulana Azad Scholarship Amount

Begum Hazrat Mahal National Scholarship’s amount is divided into two parts: one for class 9th and 10th and another for class 11th and 12th. Class 9th and 10th class students are provided the amount of INR 5000 per year and students of class 11th and 12th are provided a scholarship of INR 6000 per year. Maulana Azad Scholarship 2021 last date is December of every year.

Fellowship of INR 25000 per month is provided to JRF students for two-year and INR 28000 to SRF students for remaining tenure. UGC has fixed different scholarship amounts for Humanities, Social Science and Commerce, Science and Escorts/Reader Assistance.

Scholarship Name Scholarship Amount
Begum Hazrat Mahal National Scholarship Class 9th and 10th: INR 5000 per annum
Class 11th and 12th: INR 6000 per annum
Maulana Azad Fellowship 2021-22 INR 25000 per month is provided for two-years (JRF) and INR 28000 per month (SRF) for rest of the tenure
Humanities, Social Science and Commerce: INR 10000 per annum for two-years and INR 20500 per annum for remaining three-years
Science: INR 12000 per annum for two-years and INR 25000 per annum for remaining three-years
Escorts/Reader Assistance: INR 2000 per month in case of physically and visually challenged candidates

Begum Hazrat Mahal National Scholarship Online Application Process

The following are the steps for filling online Maulana Azad Scholarship 2021 Application Form:

  • Visit the official website of MAEF (Maulana Azad Education Foundation) and click on the link for registration for a scholarship.
  • Read the instruction carefully and click on continue.
  • Fill the Application form and attach the required documents.
  • Submit the form.
  • Online registration is free of cost.

Begum Hazrat Mahal National Scholarship Required Documents

  • Income certificate issued by the competent authority
  • Passport size photograph
  • School Verification Form

Note: The scholarship amount will be credited directly to the Beneficiary Bank Account through DBT mode.

Maulana Azad National Fellowship Online Application Process

Steps to Maulana Azad Scholarship Form 2021-22 Apply Online are:

  1. Visit the official website of UGC and go to the section for Maulana Azad National Fellowship.
  2. Fill the form completely and attach the required documents.
  3. Click on submit.

Maulana Azad National Fellowship Required Documents

  • Caste Certificate
  • Physical or Visually Disabled Certificate
  • Research work
  • Scholarship/Current Employment

Maulana Azad Scholarship Selection Process

The selection to ‘Begum Hazrat Mahal National Scholarship’ is done on the basis of the financial need of the student.

Selection to Maulana Azad National Fellowship is as follows:

  • The received online application will be reviewed by a committee constituted by UGC.
  • The expert committee will decide finally who will get the fellowship.
  • Award Letter will be provided to the selected candidate which can be downloaded.
  • The scholarship awardee is required to join the fellowship from 1st April of the election year.

Maulana Azad Scholarship Benefits

Begum Hazrat Mahal National Scholarship Benefits

Students who got eligible under Begum Hazrat Mahal National Scholarship can get the scholarship amount after their expenditure on admission and course or tuition fee and maintenance allowance

  • For girls studying in Class 9 and 10: INR 5,000 each
  • For girls studying in Class 11 and 12: INR 6,000 each

Maulana Azad National Fellowship 2021-22 Benefits

Students who got eligible Maulana Azad National Fellowship can get the scholarship amount, students get the following benefits:

  • Students will receive a monthly stipend of INR 25,000 for the initial 2 years as a Junior research fellow (JRF).
  • Students will receive a monthly stipend of INR 28,000 for the remaining 3 years as a Senior research fellow (SRF).
  • A contingency grant of INR 10,000 (for the initial 2 years) and INR 20,500 (for the remaining 3 years) per annum for Humanities & Social Sciences and Commerce.
  • A contingency grant of INR 12,000 (for the initial 2 years) and INR 25,000 (for the remaining 3 years) per annum for Science.
  • An escorts/reader assistance of INR 2000 per month (for physically and visually challenged candidates).

FAQ’s on Maulana Azad Scholarship 2021

Question 1.
What is the duration of the award ship of MANF?

Answer:
The duration of the award ship of MANF is subject to Para 6 of MANF Scheme guidelines.

Question 2.
What is the Income Ceiling under MANF?

Answer:
The income ceiling of the parents/guardian of the candidate for Maulana Azad National Fellowship for minority students will be Rs.6.00 Lakh per annum.

 

The post Maulana Azad Scholarship 2021-22 | Scholarship for Girls, Online Form, Application, Last Date, Status appeared first on Learn CBSE.

Vidyasiri Scholarship 2021-2022 | Registration (Open), Eligibility, Application, Courses, Reward Amount

$
0
0

Vidyasiri Scholarship 2021-202: Vidyasiri (KarePass) is a kind of scholarship plan, provided by the Department of Backward Classes Welfare, Government of Karnataka. This scholarship is specially produced for SC/ST/OBC/PWD scholars who are pursuing an education in post matriculation programs. The main goal of this scholarship is the educational growth and enhancement of the learners of Karnataka who are having weak financial status and belongs to SC/ST/OBC/PWD.

Furthermore, the Karnataka Govt is striving to make the scholarship distribution arrangement easy through ePass (Electronic Payment and application system of Scholarships). The ePass system unites all welfare departments such as treasury, databases of Secondary Scholarship Leaving Certificate (SSLC), colleges and banks to resistant free distribution of scholarship to stipendiary students.

Students can also find more Scholarship Articles for 12th passed, 10th passed Students and many more.

The Karnataka government grants this scholarship in three patterns.

  1. Free Hostel Accommodation/Fee for Post-Matric Courses
  2. Prathibha Puraskar Scholarship for SSLC/Secondary PUC
  3. Full Course Fee concession for PMS FAAS, FC, and NUR

All these scholarships are available for the students who are pursuing post-matric programs, after class 10th, across the state. Besides, the various schools and colleges of Karnataka are connected with this scheme.

Latest Update:

The Fresh & Renewal Registration Form 2019-20 for PMS, FAAS, FC & NUR is now open for applicants.

To print your Vidyasiri Epass Scholarship Application, click here

Vidyasiri Scholarship Application

To know your Vidyasiri Epass Scholarship Status, click here

Vidyasiri Scholarship Status

Vidyasiri Scholarship Dates

All the important dates related to Vidyasiri Scholarship are given below in a tabular form. Students can check these dates and eligible candidates can apply for this scholarship as per instructed in the Vidyasiri Scholarship portal.

Events Dates
Fresh Hostel Registration Released date May
Last Date to Apply for Hostel August
Prathibha Purskar scholarship notification Released On June
Last Date to Apply for Prathibha Purskar Scholarship July
Fresh & Renewal Registrations for
PMS FAAS, FC, and NUR Dates
October

Vidyasiri Scholarship Karnataka Details

Event Details
Scholarship provider Karnataka State Government
Scholarship Scheme Name Vidyasiri Scholarship 2019 Epass Karnataka
Scholarships granted to students of 9th,10th, 11th, 12th, Graduate, Post Graduate
Scholarship Amount 1500/- per month
Scholarship Apply Date September
Deadline to apply October
Mode of application Online

Vidyasiri Scholarship Eligibility Criteria

To apply for Vidyasiri Scholarship, students have to satisfy certain requirements which primarily depend on their domicile, academic qualification, category(SC/ST/OBC/PWD) and family income. Know about the eligibility criteria which are necessary to be fulfilled for this scholarship here. As we already know there are three types of scholarship offered under this scheme. Let us discuss the eligibility for all three types of schemes.

Free Hostel Accommodation Scheme

  • Karnataka government presents free Hostel accommodation/fee for the merit listed students who belong to backward classes such as SC/ST/OBC/PWD.
  • The scheme is available for post-matric programs after students have passed Class10th.

Prathibha Purskar Scholarship

To perceive D. Devaraja Urs Prathibha Purskar an applicant must have to fulfill these eligibility requirements:

  • The applicant should be a permanent resident of the Karnataka state.
  • Applicant belonging to underprivileged class such as (SC/ST/OBC/OWD) related to Category-1, Category 2A, 3A, and 3B.
  • The applicant who has scored 90% or above in SSLC/ Secondary PUC or equivalent exam held in March/April 2019.
  • The annual income of the family of the candidate should be: For Category-1 = up to Rs 2.50 lakhs, For Category 2A, 3A and 3B up to Rs 1 Lakh.
  • The applicant must study in Karnataka Govt./ Private Schools/Colleges.
  • The Pratibha Purskar facility is proposed only a one-time per student for similar courses.

Full Course Fees Scholarship

The applicants need to fulfill the following requirements to be eligible for full course fees concession (vidyasiri fee concession amount).

  • The applicant should be a permanent citizen of Karnataka State.
  • For SC / ST candidates, the annual income of the parents/guardians/family should be up to 2 lakh per year.
  • For backward class/PWD candidates, the income of parents/guardians/family should be up to 1 lakh per year.
  • Applicants should be pursuing in post-matric programs approved by the Karnataka Government.
  • To apply for this scholarship, the applicant should have 75% attendance.

Vidyasiri Scholarship Application Form

The online application Vidyasiri Scholarship form 2019 is available on the official website of KarePass (Karnataka electronic Payment and application system scholarship) Portal. When starting to vidyasiri scholarship apply online, read all instructions/guidelines thoughtfully for the particular scheme. Devaraj urs scholarship online application form can be applied online. As the incorrect submission of the form may lead to its cancellation.

  • Visit KarePass.cgg.gov.in/the official website of Vidyasiri/KARePass.
  • At the homepage, three choices will be provided
    • Free Hostel Registration
    • Pratibha Purshkar Registration and
    • Fresh & Renewal Registrations for PMS FAAS, FC, and NUR.
  • Select the proper option and click on “Apply Now” given on the next page.
  • After then, fill the personal details, Annual Income details, Aadhaar no, SSLC details, etc.
  • A candidate with a disability has to apply in the PWD class.
  • Now press the “Submit” button for the final submission. The system will automatically generate an application number.
  • Note the application numbers to check the status of the application form in the future.

Note: Applicants who are applying from their colleges and institutions should apply one week before the application ending date.

Documents Required While Filling Vidyasiri Application Form

The following documents are needed while filling of the Vidyasiri Scholarship 2019 application form.

  • Family Annual Income certificate issued by Tahsildar or Sub-Tahsildar.
  • SC/ ST/ OBC/ PWD certificate issued by Tahsildar or Sub-Tahsildar.
  • Senior Secondary leaving certificate (SSLC)
  • School or College issued Transfer Certification. (TC)
  • Candidate bank passbook copy for Account details.
  • Latest passport photographs of the applicant.

How To Check Vidyasiri Scholarship Application Status?

Get the information on how the status of the applied form for the scholarship can be checked using your application number in the KARePass ePass portal.

  • To review the scholarship application status, the candidate has to visit the official website KarePass.cgg.gov.in/.
  • Click on the link to “Student Services >> Vidyasiri Application status”.
  • Next, the candidates have to enter their application numbers, academic year, SSLC details and date of birth.
  • Finally, click on the “Get Status” option and the scholarship application status will be displayed on the screen.

Vidyasiri Scholarship Reward Amount

Check the vidyasiri scholarship amount for each of the three schemes as per given below:

  • Free Hostel Accommodation Amount: Hostel Accommodation/Fee is provided by the Karnataka government to chosen applicants based on the merit list.
  • PMS FAAS, FC and NUR Scholarship Amount: Consequently, about 20000 applicants will take benefit of this scholarship every year. The scholarship covers the full course fee concession in which the applicant is pursuing. Whenever the eligible applicant will be shortlisted for scholarship, the sum amount will be transferred directly to his/her accounts.
  • Pratibha Purskar Amount: The Pratibha Purskar contributes Rs.10,000 to 1000 SSLC students and Rs. 15,000 to 500 Secondary PUC students based on merit.
Category/Class Number of students Amount
SSLC 1000 Rs.10,000
Secondary PUC 500 Rs.15,000

Post Matric Courses Offered By Vidyasiri Scholarship

Scholars who are seeking the following courses can avail of this scholarship scheme as per given below.

Group A comprises the following courses:

  1. Degree and Postgraduate level courses including M.Phil, P.hD. and Post Doctoral research in Medicine (Allopathic, Indian and other recognized systems of medicines), Engineering, Technology, Planning, Architecture, Design, Fashion Technology, Agriculture, Veterinary and Allied Sciences, Management, Business Finance/ Administration, Computer Science/ Applications.
  2. Commercial Pilot License (including helicopter pilot and multi-engine rating) courses are also included.
  3. Post Graduate Diploma courses in various branches of management and medicine.
  4. C.A/ I.C.W.A/C.S. /I.C.F.A etc.
  5. M.Phil., PhD and Postdoctoral Programmers (D.Litt., D.Sc., Etc.)
  6. L.L.M.

Group B comprises the following courses:

  1. Graduate courses leading to Degree, Diploma, Certificate in areas like Pharmacy (B. Pharma), Nursing (B Nursing), LLB, BFS, other paramedical branches like rehabilitation, diagnostics etc., Mass Communication, Hotel Management & Catering, Travel/Tourism/Hospitality Management, Interior Decoration, Nutrition & Dietetics, Commercial Art, Financial services (e.g. Banking, Insurance, Taxation etc.) for which entrance qualification is minimum Sr. Secondary 10+2.
  2. Post Graduate courses not e.g. MA/M.Sc., /M.com/ M.Ed., /M. covered under Group Pharma., etc.

Group C: All the programs under Group A and leading to a graduate degree not covered B e.g. BA/B.Sc./B.Com etc.

Group D: All post-matriculation level non-degree programs for which admission qualification is High School (Class X) e.g. Senior Secondary Certificate (Class XI and XII); both general and vocational stream, ITI courses, 3-year diploma courses in Polytechnics, etc.

Contact Details

Karnataka Backward Classes Welfare Department
No.16/D, 3rd Floor, Devraj Urs Bhavan,
Millers Tank Bed Road, Vasanth Nagar,
Bangalore – 560052.
Hostel Online Phone: 8050370006
Scholarship Online Phone: 8050770005
Prathibha, IAS/KAS Online Phone: 8050770004
Email ID: bcdbng@kar.nic.in

FAQ’s on Vidyasiri Scholarship

Question 1.
What is a Vidyasiri scholarship?

Answer:
Vidyasiri (KarePass) is a kind of scholarship plan, provided by the Department of Backward Classes Welfare, Government of Karnataka. This scholarship is specially produced for SC/ST/OBC/PWD scholars who are pursuing an education in post matriculation programs.

Question 2.
What documents are required to apply for this scholarship?

Answer:
The required vidyasiri scholarship documents to apply for the scholarship are SSLC Marks certificate, passport sized Photograph of the student, Aadhar Card, Annual Income proof certificate, Caste Certificate, Income Declaration Form and Ration Card

Question 3.
Who is eligible to apply for Vidyasiri Scholarship Schemes?

Answer:
Students fulfilling the Scheme criteria of several departments are qualified to apply for these scholarships. These are available on the Home Page of the Portal under Notification/GO menu.

Question 4.
How can a student get KARePass scholarship?

Answer:
Follow the steps below to apply for KARePass Scholarship.

  • Visit the official website karepass.cgg.gov.in.
  • Click on the “Apply Online” link.
  • Now Click on the link for Fresh Application.
  • Fill all the required details.
  • Upload mandatory documents that are required.
  • Take a printout of the application form after submission.

Question 5.
What is the Vidyasiri Scholarship last date 2019-20 to submit applications form online?

Answer:
Closing dates for receiving of various scholarship applications are available in Karnata ePass Portal.

Question 6.
Which fields in the application form are compulsory?

Answer:
Fields provided with a red asterisk (*) mark are compulsory fields.

Question 7.
How to check the status of the application form?

Answer:
Students can check the status of the Online Application form by selecting the “Know Your Status” link from the Student Services drop-down list. And enter the appropriate details in specified fields.

The post Vidyasiri Scholarship 2021-2022 | Registration (Open), Eligibility, Application, Courses, Reward Amount appeared first on Learn CBSE.


LIC Scholarship 2021 | Application Form, Amount, Eligibility Criteria, How To Apply?

$
0
0

LIC Scholarship: LIC Golden Jubilee Scholarship 2021 application form accepts candidates from the Economic Weaker Community Section for their Scholarship Forms. Under the LIC Scholarship Life Insurance Company, selected applicants will receive Rs. 10000 per annum.

LIC Golden Jubilee Scholarship Application Form 2021 is available from the official website @ licindia.in.  LIC Golden Jubilee Scholarship is awarded to Students of the Poor Family who want to go to higher studies after passing the Intermediate. The application deadline is December. The Last Date to apply for LIC HFL Vidyadhan Scholarship is December. We will discuss LIC Scholarship Eligibility, LIC Scholarship Registration Process, User Manual and Important Dates, LIC Scholarship Diploma, in this article.

Golden Jubilee scholarship is awarded to a student in a government or private college/university for studies in India. Eligible applicants can belong to any of the fields such as Engineering, Administration, Technology, Arts, etc. Students who have achieved an intermediate mark which is 60 percent or more can qualify for a scholarship scheme.

You can also find more Scholarship Articles for 12th passed, 10th passed Students and many more

Life Insurance Company aims to provide the student’s poor family with better educational opportunities and each year LIC Company invites LIC Golden Jubilee Scheme Application Form to complete this goal. Students will be selected based on the Merit List. LIC Scholarship 2020 Apply Online the last date is December.

LIC Scholarship Details

Scheme Name Golden Jubilee Scholarship 2020
Launched By Life Insurance Company
LIC Scholarship Start Date Available
LIC India golden jubilee Scholarship online apply the Last Date December
Mode of application Online
Department LIC India
Beneficiary EWS Category Students
Objective To Provide Financial Assistance
LIC Scholarship Official website https://www.licindia.in/

LIC Scholarship 2019

LIC Scholarship Eligibility Criteria

  • Students with at least 60 percent marks or similar rank who have passed Class XII exams or their counterparts in this academic year are eligible to LIC scholarships 2020 apply online for this program.
  • Graduate/Diploma/ITI/Professional Course candidates should be registered.
  • More than one family member will not be awarded a scholarship.
  • Candidates need to secure more than 55 percent marks in professional streams and 50 percent marks in Arts/Commerce/Science graduation courses that fail to discontinue the Fellowship scheme.
  • Parent/school parent annual income from all sources should not be more than Rs. 1,00,000/-.

LIC Scholarship Documents Required

Below is a list of important documents that candidates will be scanning and uploading during the application process. Any lack of information or even the slightest error could result in the cancellation of their candidature.

  • Passport-sized photograph
  • Signature
  • Birth Certificate
  • Caste Certificate
  • Family Income Certificate
  • Address Proof
  • Previous Exam Marksheet

How To Apply for LIC Scholarship 2021?

Students can fill the LIC scholarship application form 2020 by the following steps:

  • Students should, first of all, visit the official website www.licindia.in golden jubilee scholarship to LIC Scholarship apply online last date for the 2020 LIC Scholarship Form.
  • Go to the bottom of the home page and hit on the LIC scholarship 2021 links called “Golden Jubilee Foundation.”

LIC Apply Now

  • This will take you to the “Golden Jubilee Scholarship Scheme” link on the right side of the page where you need to click.
  • A full confirmation of the LIC golden jubilee scholarship scheme should show on your computer.
  • Choose the link ‘LIC golden jubilee scholarship 2020-21 apply online’ if you are eligible.
  • Complete the LIC golden jubilee Scholarship Online Application Form 2020 with correct information such as personal details, educational qualifications, bank account details, etc.

  • If an applicant was identified by fraudulent statements/certificates to have received a fellowship, his/her fellowship will be revoked.
  • Press the submit tab and take the application form’s hard copy for use in the future.

LIC Scholarship Amount Details

Selected candidates for the LIC Golden Jubilee Scholarship 2020 would earn a total of approximately 10,000 per year, payable in 10 monthly installments of approximately 1000 per year. This balance will be transferred directly from the National Electronic Funds Transfer (NEFT) to the bank account of the scholar. The shortlisted candidates must, therefore, provide details of their bank account and IFSC code.

Important Instructions for LIC Student Scholarship

The shortlisted students will receive a scholarship for the entire duration of the course by fulfilling the necessary conditions of eligibility for renewal. There is a set of significant terms and conditions that applicants will keep in mind when applying for LIC Golden Jubilee Scholarship:

  • Candidates will be chosen purely on the basis of merit (percentage of marks in class 10th and 12th and family background). Preference is granted in ascending order of income to students with the lowest annual family income.
  • In the final review of the program, students must achieve better than 50 percentage points throughout graduate courses in Science/Commerce/Arts and 55 percent in academic disciplines or corresponding rank to retain the scholarship for the next year.
  • In a household, only one nominee can earn a scholarship.
  • To continue the scholarship, the candidate should attend the classes regularly.
  • If an applicant breaks certain terms and conditions, the grant may be revoked or cancelled.
  • The scholarship will be cancelled immediately and, at the discretion of the LIC Divisional Administration concerned. The balance of the scholarship paid will be restored from the applicant is found to have earned the scholarship by false statements/certificates.
  • The LIC Golden Jubilee Foundation (LICGJF) will take the initiative in developing a comprehensive system for the collection and sanctioning of the LIC scholarship for students who have been shortlisted.
  • LICGJF will conduct the evaluation of the scheme at regular intervals.
  • At the discretion of the LIC Golden Jubilee Foundation Board of Trustees, the regulations can be changed at any time.

FAQ’s on LIC Scholarship

Question 1.
What scholarship amount is offered to the students under the LIC Scholarship?

Answer:
Under the LIC Scholarship Life Insurance Company, selected applicants will receive Rs 10000 per annum.

Question 2.
When and where will the scholarship by LIC make available to the students?

Answer:
Application Form pdf for LIC Golden Jubilee Scholarship 2020 is available from the official website@licindia.in.

The post LIC Scholarship 2021 | Application Form, Amount, Eligibility Criteria, How To Apply? appeared first on Learn CBSE.

Nabanna Scholarship 2021 | Application Form, Eligibility, Document, Last Date

$
0
0

Nabanna Scholarship 2020-21: Nabanna Scholarship (নবান্ন স্কলারশিপ) is an action taken by the Government of West Bengal that strives in offering education to the worthy and needy students who desire to proceed with their studies. The scholarship will be given only to those pupils who will fulfill the eligibility criteria. The scholarship will be granted to the students carrying the domicile of West Bengal. The enrollment will be done offline for which students can find the link here. Elected candidates will be holding the rewards of this scheme. This scholarship provides an amount of Rs 10000/- per year on the student’s current course and it differs course to course.

This Scholarship is granted under Chief Minister Relief Fund for the learners who are merit listed and aspire to pursue their higher education. With the help of this scholarship, the government of West Bengal is producing an initiative to improve the education of the students who are prompt to take their higher education to the level where they can fulfill their dreams. Only students who are applying for Post Graduation, graduation must be 12th Pass and for Higher secondary classes students must be Madhyamik or Class 10th passed out.

You can also find more Scholarship Articles for 12th passed, 10th passed Students and many more.

Nabanna Scholarship Overview

Name of the scholarship West Bengal(WB) Chief Minister Scholarship Nabanna 2019
Granting authority West Bengal Chief Minister Relief Fund
Eligible Programs HS, UG Honours, PG, Medical, Engineering, Nursing, Paramedical, Diploma, PG.
Application Procedure Offline
Percentage Required 65% marks in Madhyamik [for H.S. level]
60% in H.S. Exam [for U.G. level]
55% Marks in the Honours Subject [for P.G. level]
Nabanna Scholarship 2019 Start date Any Time of Current Season (Fresh/Renewal Form)
Nabanna Scholarship 2019 Last date No last date
Official Website http://wbcmo.gov.in/

Latest Update:

The Nabanna Scholarship Application Form Has Been Released by the Government Of West Bengal. Candidates Who Are Planning On Applying For The Scholarship Can Download The Application.

Nabanna Scholarship Eligibility Criteria

To make sure students meet all the eligibility criteria check the specified Nabanna Scholarship Eligibility criteria here.

  • Candidate should be a resident of West Bengal.
  • The scholars can study in any institution of State after passing out the State Board/Council of Secondary Education or a State-aided university in West Bengal.
  • Candidate must have scored a minimum of 65% marks in aggregate in the 10th examination for the 12th level.
  • Candidate must have scored a minimum of 60% marks in 12th for UG level.
  • For the PG level, the candidate should score 55% marks in the graduation.
  • Candidate should not get any kind of center/state scholarship or stipend for the same course or at the same stage of study during the last year, at the time of application.
  • Annual Income should be less than Rs.60,000/-.

Nabanna Scholarship Application Process

The application method for Chief Minister Relief Fund Nabanna Scholarship is an Offline method. There is no particular form announced by the WBCMO authority. Students can download the prescribed application west bengal nabanna scholarship 2019-20 form online. Now fill up the whole application form with accurate information. Then attach a copy of the required nabanna scholarship documents with the Application form. After finishing all the process, submit this application form at Nabanna, Howrah or Uttarkanya, Jalpaiguri.

Candidates are suggested not to send the application form through speed post, as they may reject your application. When the application form is submitted at Nabanna or uttarkanya scholarship 2019, a copy of the receipt will be provided. This is proof of your application. There is no last date to apply for CM Relief Fund Scholarship Scheme.

Documents Required for Nabanna Scholarship

Following are the essential nabanna scholarship documents for financial assistance from the Chief Minister’s Relief Fund:

  • Photo-Copies of Mark Sheets of all previously passed exams.
  • Photo-Copies of Rank Card and Allotment letter of Selection Committee (only for JEE or Equivalent Examination)
  • A Copy of Monthly Family Income Certificate from anyone like-DM/ SDO/ BDO / Group-A Govt. Officer not below the rank of Joint B.D.O./ Executive Officer in case of Municipality / Deputy Commissioner of Corporation.
  • A Copy of Reference from MP/MLA to the Hon’ble Chief Minister declaring monthly family income of the student.
  • A Self-declaration of the student under his/her sign regarding the present course of education along with details of year/semester and receipt of any scholarship/aid/assistance, suitably countersigned by the head of the Present institution with seal.
  • A Self Bank Account details such as IFSC Code, Branch Code, Branch Name, Account Number, Bank Name with a copy of Bank Pass Book.
  • A Copy of tuition/admission fees book.
  • Contact Details with self Mobile No.

Nabanna Scholarship Reward Amount

All the application forms received will be sent for verification to District Magistrate of the commissioner of police, Kolkata for inquiry and then the scholarship reward will be approved only once. After obtaining clearance scholars will get INR 10,000 Per Annum. The students can check their Nabanna approved list of chief minister relief fund to receive their reward. The list of the selected applicants will be announced on the official website.

Contact Nabanna Scholarship Details
The Assistant Secretary,
Chief Minister’s Office, ‘Nabanna’
325, Sarat Chatterjee Road
Tel – 033 2214555/22143101
Fax – 03322143528
Email – cm@wb.gov.in

Nabanna Scholarship 2019-20 Helpline Number – 033 2214555/22143101

FAQ’s on Nabanna Scholarship

Question 1.
Who can apply for Nabanna Scholarship?

Answer:
A candidate who is a citizen of West Bengal and whose family income is less than Rs.60,000/- per annum can apply for this scholarship based on their academic qualifications and secured percentage.

Question 2.
When can we apply?

Answer:
There are no particular dates specified for Nabanna Scholarship 2019 pdf. Students can apply anytime throughout the year.

Question 3.
How to apply for Nabanna Scholarship?

Answer:
Students who meet the eligibility conditions as prescribed by West Bengal Chief Minister Relief Fund can apply for Nabanna Scholarship by reaching to the official website, wbcmo.gov.in. Download the nabanna scholarship application form and fill the required information. Finally, send it to the mentioned official address of Nabanna.

Question 4.
What is the reward amount given to the scholars?

Answer:
Students who have applied for Nabanna Scholarship will be given a reward nabanna scholarship 2019 amount of Rs.10,000/- annually.

 

The post Nabanna Scholarship 2021 | Application Form, Eligibility, Document, Last Date appeared first on Learn CBSE.

Ashirwad Scholarship 2021 | Dates, Benefits, Eligibility, Application Form and Procedure

$
0
0

Ashirwad Scholarship 2021-2022: Ashirwad Scholarship has organized by the Government of Punjab, India. This scholarship has initiated for the welfare of SC/ST/OBC candidates every year. This is the Post-Matric scholarship provided for SC/ST/OBC candidates who are pursuing UG/PG courses across Punjab state. This scholarship is mainly for the lower-middle-class candidates who are discontinuing their education due to a lack of money. This scholarship provides financial support to the underprivileged candidates of Punjab State to pursue their professional and non-professional courses. So, the category candidates of Punjab State can apply for this scholarship and complete their education without any financial problems.

Interested candidates can apply for the Post-Matric Ashirwad Scholarship from the e-scholarship portal. The application form is expected to be available on the portal in the 3rd week of September 2019. Candidates can fill the application form for the Ashirwad Portal 2019-20 Scholarship till the 2nd week of October 2019. Punjab State Government provides a 40% reservation for girls under this scholarship. Students should read this article below to know the dates, eligibility, etc. of the Ashirwad Scholarship 2019-20 Punjab.

Latest Update

  • Last date of online submission: February 15th, 2021
  • Last date for institutes to forward the applications to the approving authority: February 18th, 2021
  • Last date for the approving authority to send online proposals to departments: February 20th, 2021
  • Last date for departments to send online proposals to the welfare department for the scholarship: February 22nd, 2021
  • Portal will remain close from February 22nd, 2021, at 10:00 PM

Ashirwad Scholarship Overview

conducted By Government of Punjab, India
Name of the scholarship Ashirwad Scholarship
Eligibility The applicants who are pursuing post-matriculation and the natives of Punjab will be funded by the government.
Website www.punjabscholarships.gov.in

Ashirwad Portal Scholarship Important Dates

Events Dates
Start Date of Application September
Ashirwad Scholarship Last Date February 15

Ashirwad Scholarship Benefits

Refer to the below benefits of applying for the Ashirwad Portal Scholarship Punjab Scholarship.

  • Funding for further education: SC/ST/OBC candidates will get funds for the post-matriculation studies irrespective of streams.
  • Student eligibility: The eligibility and family annual income of candidates will be verified by the authority.
  • Study Tours: Study tour amount up to a maximum of Rs. 900 per annum for OBC and Rs. 1600 per annum for SC/ST Candidates studying professional and technical courses will be paid. The study tour amount is limited to the actual expenditure incurred by the candidate on the transportation charges. The study tour will be provided if the head of the institution certifies that the tour is required for completion of the candidate’s course of study.
  • Fees: Fees such as tuition, library, magazine, medical examination, etc.will be paid to candidates.
  • Thesis Typing or Printing Charges: Thesis typing or printing charges up to a maximum of Rs. 1000 per annum for OBC Candidates. Whereas Rs. 1600 per annum for SC/ST candidates will be paid on the recommendation of the head of the institution.
  • Hassle-free process: Since the application process is completely online by the Punjab State of Government. So, candidates no need to panic while registering or availing of the scholarship.

Ashirwad Scholarship Amount – Category Wise

Ashirwad Scholarship Distribution for OBC candidates

Group Maintenance Allowance (Rs) Thesis Typing/ Printing Charges (Rs) Study Tour (Rs) Book Allowance (Rs) Reader Allowance (Rs)
Hostler Day Scholar
Group A 750 350 1000 900 900 175
Group 2 510 335 1000 900 900 175
Group 3 400 210 1000 900 900 130
Group 4 260 160 1000 900 900 90

Ashirwad Scholarship Distribution for SC/ST candidates/Students

Group Maintenance Allowance (Rs) Thesis Typing/ Printing Charges (Rs) Study Tour (Rs) Book Allowance (Rs) Reader Allowance (Rs)
Hostler Day Scholar
Group A 1200 550 1600 1600 1200 240
Group 2 820 530 1600 1600 1200 240
Group 3 570 300 1600 1600 1200 200
Group 4 380 230 1600 1600 1200 160

Ashirwad Scholarship Amount

Ashirwad Scholarship amount contains the following expenses for the complete course duration.

  • Maintenance Allowance
  • Reimbursement of compulsory non-refundable fees
  • Study tour charges
  • Thesis typing or printing charges for Research Scholars
  • Book allowance for candidates pursuing correspondence courses
  • Book bank facility for specified courses
  • Additional allowance for candidates with disabilities, for the complete duration of the course

Ashirwad Scholarship Eligibility Criteria

Candidates must fulfill the following eligibility criteria to apply for Ashirwad Scholarship 2019-20.

  • Indian Nationals belonging to SC/ST/OBC category are eligible.
  • Candidates must have passed class 10 from Govt. or private or any recognized University or Board of Secondary Education of Punjab.
  • The candidate’s age should not be less than 17 years while applying for this scholarship.
  • The annual family income for SC/ST candidates should not be above 2.5 Lakh. For OBC candidates, annual family income should not be more than 1 Lakh.
  • Students pursuing correspondence or distance courses are also eligible for the scholarship.
  • Candidates pursuing Postgraduate in medicine are not allowed to practice during their course.
  • Candidates who get this scholarship can not apply for any other scholarship scheme.

Ashirwad Scholarship Application Process

Ashirwad Scholarship form 2019-20 will be available online in the 3rd week of September 2019. SC/ST/OBC category candidates can fill and apply for this Post-Matric Scholarship till 2nd October 2019.

How to Apply the Ashirwad Scholarship Online Application Form?

Candidates must refer to the below points to apply for Ashirwad Scholarship 2019-20.

  • Candidates should visit the official website https://punjabscholarships.gov.in/
  • Click on the Post Matric Scholarship Portal appeared under the Student Corner section.
  • Candidates first register themselves as a new user. Then, log in to apply for the scholarship using application Id and password.
  • Fill the Ashirwad Scholarship online application form correctly with the valid information.
  • Recheck the filled application form thoroughly to avoid rejection by the State Education Board.
  • Upload the essential documents along with the application form.
  • Submit the duly filled application form along with the necessary documents. Then, take a printed copy of it for future purposes.

Documents Required for Ashirwad Scholarship Portal

  • Two recent passport size photograph
  • Attested copies of school/college mark Sheets and certificates
  • Candidates parents income certificate and affidavit for any additional income
  • Attested copies of caste certificate
  • Residential proof (electricity bill, water bill, ration card, voter Id, aadhar card, pan card or driving license, etc.)
  • Attested copies of disability certificates, if any
  • The first page of bank passbook having bank name, branch name, account holder name, IFSC & MICR code

Ashirwad Scholarship Renewal

Candidates who have already registered for Ashirwad Scholarship must renew it every year. Candidates should have a minimum of 75% class attendance for the renewal of scholarship application. Candidates must refer to the below points to renew the Ashirwad Scholarship application form.

  • Candidates should visit the official website www.punjabscholarships.gov.in 2019-20 login
  • Login with application Id and password. Edit the old application form.
  • Make sure that the modified details are correct and if any corrections are required then edit them.
  • After that submit the Renewal application form and check the status online.

FAQ’s on Ashirwad Scholarship 2019

Question 1.
What is the Ashirwad Scholarship?

Answer:
This is the Post-Matric scholarship provided for SC/ST/OBC candidates who are pursuing UG/PG courses across Punjab state. This Scholarship has organized by the Government of Punjab, India.

Question 2.
What is the objective of the Ashirwad Scholarship?

Answer:
This scholarship provides financial support to the underprivileged candidates of Punjab State to pursue their professional and non-professional courses. Punjab State Government provides a 40% reservation for girls under this scholarship.

Question 3.
What will be the application release date for Ashirwad Scholarship?

Answer:
The application form is expected to be available on the portal in the 3rd week of September 2019. Candidates can fill the application form for Ashirwad Scholarship till the 2nd week of October 2019.

We hope this article will help you to get information about Ashirwad Scholarship 2019-20. If you have queries related to Ashirwad Scholarship, leave it in the comment box and we will get back to you soon.

Students can also find more Scholarship Articles for 12th passed, 10th passed Students and many more.

The post Ashirwad Scholarship 2021 | Dates, Benefits, Eligibility, Application Form and Procedure appeared first on Learn CBSE.

NMMS Scholarship 2021 | Application Process, Selection Procedure, Dates, Awards

$
0
0

NMMS Scholarship 2021-22: NMMS (National Means-cum-Merit Scholarship) is a scholarship funded by the Central Government. It is overseen by the Department of School Education and Literacy, under the Ministry of Human Resource Development. The primary goal of the scholarship is to provide financial assistance to meritorious students from economically backward sections of society. MCM Scholarship is offered by the Government of India.

NMMS Scholarship also aims to reduce the rate of dropouts at the secondary level by awarding deserving students an amount of INR 12,000 per annum. The application window opens from November every year, students are requested to access the application form from the official portal. Over 1,00,000 scholarships are disbursed annually.

NMMS 2021 is among the many scholarships tasked with providing educational support to underprivileged students. Such aid is necessary for today’s society. Providing basic education to all students is one of the many ways to eliminate poverty and unemployment. This will lead to a better society and a better future for our nation.

NMMS Scholarship Overview

Objective To arrest the dropout rate of students at Class 8 and encourage them to continue their education at the secondary level
Amount of Scholarship Award INR 12,000 per annum
Eligibility Criteria Class 9 students that secured not less than 55% marks in class 8th final exam
Application Window July to October (tentative)
Application Procedure Online, through the National Scholarship Portal
Selection Procedure Written Test (Mental Aptitude and Scholastic Aptitude)

NMMS Scholarship Important Dates

Event Date
Application Opens Till November
Defective Verification Upto November
Institution Verification Upto November

NMMS Amount of Scholarship Awarded

The scholarship awards eligible candidates INR 12,000 over the course of 12 months (INR 1,000 per month). The amount is transferred directly to the student’s account by the State Bank Of India through PFMS (Public Financial Management System). There are nearly 1,00,000 slots and each state is allotted scholarships based on the number of students enrolled in classes 7 and 8. However, only the students of class 9 will receive the scholarship amount and it is renewed every year until the student reaches class 12. Candidates still need to get promoted to be eligible though.

NMMS Scholarship Eligibility Criteria

This scholarship is applicable to meritorious students from economically weaker sections of society. However, there are other eligibility criteria that the students need to fulfill:

  • Applicable for students of class 9
  • The students of class 9 must have cleared class 7 and 8 with at least 55% marks
  • Candidates must be pursuing class 9 from a government or a government-aided school
  • For the scholarship to be renewed to class 11, students need to secure a minimum of 60% marks
  • Similarly, if the scholarship is to be continued to class 12, students have to secure at least 55% marks in class 11.
  • Candidates belonging to SC/ST will be given a relaxation of 5%
  • The candidate’s annual income from all sources should not exceed INR 1,50,000
  • Students enrolled in Sainik schools, KVS, NVS and private schools are not eligible.

NMMS Scholarship Application Window

Based on past trends, the scholarship period begins in July and concludes by the end of October. However, dates and subject to change as per the convenience of the authoritative body.

NMMS Scholarship

NMMS Scholarship Application Procedure

Students can apply for NMMS Scholarship 2019 Apply Online through the National Scholarship Portal provided they fulfill all eligibility criteria.

  • The National Scholarship Portal can be accessed at https://scholarships.gov.in/
  • Candidates are required to register as New Users on the portal
  • Fill in the relevant fields and verify before proceeding to the next step
  • The portal will then generate an application ID. This will also be used as the login ID on the portal.
  • Class 9 and 10 students need to select the Pre-Matric Scholarship type wheres class 11 and 12 students need to select the Post-Matric Scholarship type.
  • Fill the relevant fields and cross-verify before proceeding
  • Upload relevant documents
  • Cross verify all information and make changes if necessary. Click submit once the form is thoroughly checked.

NMMS Scholarship Selection Procedure

Candidates will have to undergo a selection test to be eligible for the scholarship. The test includes two sections and a maximum duration of 90 minutes. Students will special needs are given more time to finish the test.

Mental Ability Test (MAT)

  • 90 multiple-choice questions
  • Specifically tests critical thinking and reasoning abilities of the candidates

Scholastic Aptitude Test (SAT)

  • 90 multiple-choice questions
  • Syllabus topics from class 7 and 8

NMMS Scholarship Results

  • Candidates will have to secure at least 40% marks in each of the tests.
  • Candidates falling under reserved categories will have to secure 32%.
  • Candidates will be selected only if they fulfill all other eligibility criteria mentioned above.

NMMSS Guidelines PDF

FAQ’s on NMMS Scholarship

Question 1.
What is the amount of given as per the NMMS?

Answer:
INR 12,000 per annum

Question 2.
When is the application period starting?

Answer:
The period starts from July to October (tentative)

Question 3.
How do I apply online?

Answer:
Visit the National Scholarship Portal at https://scholarships.gov.in/ and click on new registration. Fill the relevant details and click submit.

Question 4.
What is the selection procedure for NMMS?

Answer:
Students will have to clear a series of tests and secure at least 40% marks.

You can also find more Scholarship Articles for 12th passed, 10th passed Students and many more.

The post NMMS Scholarship 2021 | Application Process, Selection Procedure, Dates, Awards appeared first on Learn CBSE.

Scholarship for 10th Passed Students 2021-2022 | Eligibility, Reward and More

$
0
0

Scholarship for Class 10 Passed Students: Scholarship for 10th passed students 2021-2022 is one of the sparks of hope for them to extend their education. Since we know education is becoming more expensive day by day. There are many students who are not able to continue their studies after the 10th class, because of insufficient financial support. Scholarships for 10th class students play a very significant role in further studies.  These accomplishments not only give financial assistance to the students but also give them a lot of confidence.

There are many Scholarships for 10th class students being offered by private and government institutes. Students can apply for these scholarships in the respective official websites, online. Some of the scholarships are being awarded on the basis of marks secured in the 10th Standard. There are a few scholarships that conduct there own entrance exam to select the best candidates. So if you have secured high marks in the 10th exam you don’t have to bother much. You just have to find out the suitable scholarship for yourself and apply for it within the mentioned time period or before the last day of application. We have listed down some of the most general scholarships for class 10th students.

List of Scholarships for Class 10th Students

Scholarship for Class 10 Students Important Dates

Below here is the list of popular scholarships for students who have passed the class 10th exam. Most of the application has to be submitted by online mode for scholarships. Check the list below and apply for the most suitable one.

Scholarship  Last Date
Tata Building India Online Essay Competition July
Vidyadhan Scholarship for 10th Passed Students July
JM Sethia Merit Scholarship Scheme July
Jagadish Bose National Science Talent Search Junior Scholarship 2021 July
Dr. A P J Abdul Kalam IGNITE Awards 2021 Aug
National Scholarship Exam (NSE) 2021 Sep
Siksha Abhiyan Scholarship For 10th Passed Students Nov

Siksha Abhiyan Scholarship for 10th Passed Students

Siksha Abhiyan Scholarship is an action by the Modi Foundation to help impoverished students from classes 8 to 12. This scholarship supports financially challenged students and their parents with the core belief of “No youth should be deprived and left behind from education.”

Siksha Abhiyan Scholarship Eligibility

  • Students studying in class 8 to 12 are eligible
  • Only citizens of India are eligible
  • Students awaiting 10th board results are also eligible

Scholarship Reward

Students need to take Siksha Abhiyan Scholarship Test 2021 to demand the scholarship. The scholarship amount has been classified into various sections based on the ranks obtained by the students in the test.

  • 1st Rank Rs. 50,000 – (25 students)
  • 2nd Rank Rs. 40,000 – (50 students)
  • 3rd Rank – Rs. 30,000 – (75 students)
  • 4th Rank Rs. 15,000- (100 students)
  • 5th Rank Rs. 8,000- (250 students)

PM Scholarship for Class 10th Students

Prime Minister Narendra Modi originates PM Scholarship for the Class 10th and 12th passed students. Hence, eligible students will get Rs 25000 as the reward amount under this scheme to pursue their Higher Education. PM Scholarship Scheme is run by Kendriya Vidhyalaya Sainik Board Secretariat, Department of Ex-Servicemen Welfare, Ministry of Defence, Government of India. It is a small action taken by our honored Prime Minister Narendra Modi with an intention to encourage higher professional and specialized studies for worthy candidates. The selected applicant will enjoy awards and opportunities of a particular amount per month.

  • The last date to apply is July.
  • The candidate should have passed the 10th exam.
  • He/She should be an Indian Citizen

Tata Building India Online Essay Competition

Tata Building India welcomes all the qualified candidates to apply for the Tata Building India Online Essay Competition. This is an essay writing competition for students of class 6th to 12th. All the applications should be submitted online. It is classified into two: Junior i.e. for students of 6th to 8th and senior i.e. for students of 9th to 12th. The scholarship strives at reaching out to school students and examining their creativity. The competition motivates students to think out of the box and develop their self-confidence for their professional growth in the future. Students of Class 6th to 12th are eligible.

Akash National Talent Hunt Junior Exam (ANTHE) 2021

Akash Institute encourages all the students from Class 8th to 10th for its Akash Anthe 2021. The goal of this examination is to present quality coaching for a meritorious student. Moreover, the purpose of coaching is to provide students to obtain success in their careers. The test will take place at many centers across India.

  • The selected students will be awarded a cash prize scholarship of up to 1 lakh.
  • The last date to apply is October 2021.
  • The student must be studying in class VIII, IX and X.

MOMA Pre-Matric Scholarship Scheme

MOMA Scholarship is a Pre-Matric Scholarship Scheme that is awarded by the Ministry of Minority Affairs. The objective of the scholarship is to contribute financial support to students from a minority category who wants to continue their education. This scholarship is available for classes from 1st to 10th. 30% of the scholarship is reserved for the girl applicants of the minority community.

  • Only the students of a minority community can apply for this scholarship.
  • The selected applicant will get a financial allowance of Rs. 100 per month and course fee reimbursement up to Rs. 350 per month.
  • The deadline to apply for this scholarship is 30th September.

V-Mart Ujjwal Bhavishya Scholarship 2021

V-mart Ujjwal Bhavishya Scholarship is a CSR drive of V-Mart which is the biggest retail chain in India. Fuel, the charitable partner of the scholarship is encouraging students through NGOs and on a personal basis to apply for the scholarship. V-Mart Scholarship’s objective is to help meritorious students coming from an impoverished background that is not able to proceed with their education due to financial limitations. The scholarship also intends to improve the level of the backward class by education.

  • Under this scheme, the reward amount of Rs. 10,000 each will be given to 750 selected students so that they can continue their dreams in terms of education.
  • To apply for the scholarship, one’s family income should be less than 2lakh per annum.
  • The last date to apply for this scholarship is 30th Oct 2021.

Vidyasaarathi SNL Bearing Scholarship Scheme 2021

Vidyasaarathi SNL Bearing Scholarship Scheme is a technology-enabled action given by NSDL e-Governance Infrastructure Limited to contribute financial support to students across the country. The eligible students will get the price-amount of scholarship according to the proceeding course. Students can apply for this scheme through online mode only.

  • Those Students who have qualified for class 10th & 12th with the merest 50% marks and pursuing BSc / BE / Btech / LLB and Diploma Courses, can apply for this scholarship.
  • Students should have required documents such as class 10th & 12th Marksheet, PAN Card, and Family income certificate at the time of applying.
  • Student Family Income should not be more than Rs 5 lakh.
  • Last Date Students can apply online for this scholarship till 31st July 2021.

Combined Counseling Board Scholarship 2021

Combined Counselling Board (CCB) Scholarship is one of the biggest scholarships in India. CCB has connections with many leading colleges, Institutions, and Universities.

  • Scholars who are studying or have passed class 10th with 33 % to 50 % marks can participate in this scholarship.
  • Elected candidate will get Rs 60,000 to Rs 70,000.
  • And eligible candidates will also get compensated up to Rs 1 Lakh from the particular State Government.
  • Bank Account Number, 2 Passport Size Photos and the last qualifying exam mark sheet necessary to apply in this scholarship.
  • The applicant can apply online, fill out all the details & submit the form and download your application receipt.
  • The last date to apply for this scholarship till 30th July.

JM Sethia Merit Scholarship Scheme 2021

JM Sethia Merit Scholarship Scheme is administered by JM Sethia Charitable Trust to those students who are pursuing 9th class To PG courses. Students can get the reward amount scholarship category-wise.

  • Students’ family income should not be more than 1,20,000 lakh per annum.
  • 20 % of the Scholarship has been reserved for handicapped students.
  • Family income proof and a copy of the last passed examination mandatory to apply for this scholarship.
  • The last date to apply for this scholarship is before 31st July 2018.

Jagadish Bose National Science Talent Search Junior Scholarship 2021

JBNST Junior Scholarship is Exam based and is only for science stream students who are studying U.G level education. Students who have qualified class 10th and 12th in 2017, can partake in this scholarship from West Bengal. If scholars passed their class before 2017 are not eligible for this scholarship.

  • The qualified student will get the scholarship reward amount of Rs. 3000 monthly and also the price-amount for books Rs. 2000 per annum.
  • Students can participate till 31st July 2021 in this scholarship

Vidyadhan Scholarship 2021 for 10th Passed Students

Vidyadhan Scholarship is one of the most prevalent scholarships among the class 10th Students. It is governed by Sarojini Damodaran Foundation. Sarojini Damodaran Foundation was established in 1990 by SD Shibulal (Co-Founder & CEO of Infosys) & Kumari Shibulal. Vidhyadhan Scholarship’s main purpose is to give monetary support to exemplary students, beginning from class 11th till they achieve the degree of their choice.

  • Students who obtained 90% marks or 9 CGPA in class 10th
  • Students with annual family assets of less than Rs. 2 Lakhs. Students who finished class 10th and taken admission in class 11th.
  • Students who proceed to do well in class 11th & 12th will be granted a scholarship for seeking degree courses also.
  • Gujrat Students can participate till 31st July, for the rest of the states in closed now.

CBSE Single Girl Child Scholarship for 10th Class

The Central Board of Secondary Education (CBSE) administers the CBSE Merit Scholarship Scheme for single girl child. Parents owning a single girl child who achieved 60% or 6.2 CGPA in CBSE class X can support their daughter to apply for this scholarship. The aim of the CBSE Single Girl Child Scholarship is to promote exemplary girl students to perform well and profit from a feature education.

  • Eligible candidates will gain a scholarship of Rs. 500 per month for 2 years.
  • The applicant should be a single girl child of her parents.
  • A student who has secured 60% or above marks of 6.2 CGPA in CBSE class 10th
  • Pursuing Class XI and XII from a school affiliated to CBSE

Application for CBSE Single Girl Child Scholarship is available on the official website of CBSE in the month of August and September. Students need to enter the roll number and certificate number mentioned on the CBSE Class X mark sheet to apply for the scholarship.

National Scholarship Test

National Scholarship test 2018 is the national level examination that gets conducted every year in offline & online mode. Students are in class 5th to 12th standard can participate in the national Scholarship test 2021, which conducted by Shiksha Education Trust. Students interested in offline mode can choose their center as per the list is given in the application form.

National Scholarship Test 2021 Online Dates  

  • Exam Date: June
  • Admit Card: May
  • Result Date: June
  • Registration Date: May

National Scholarship Test 2021 Offline Dates

  • Last Date to Apply: May
  • Admit Card: July
  • Exam Date: July
  • Result Date: September

The National Scholarship test rewards students in multiple ways.  

  • State Topper: Top 3 students, who get the maximum marks in the state will get an amount of Rs 28000 each
  • National Topper: Top 3 Students, who get the maximum marks get the amount of Rs 75000 each. Students who qualify for the exam cutoff, will get a scholarship as per their respective class i.e 5th Class students will get Rs 5000 & Books, the 6th class student gets approx Rs 6000 + Books.

FAQ’s on Scholarship for Class 10 Students

Question 1.
Is there any scholarship for 10th passed students 2021?

Answer:
Yes there are many scholarship schemes available for class 10th passed students, such as:

  • Vidyadhan Scholarship
  • Siksha Abhiyan Scholarship
  • CBSE Single Girl Child Scholarship
  • All India Meritorious Scholarship
  • Indian Oil Academic Scholarship
  • Jio Scholarship
  • Saraswati Academy Scholarship
  • NCERT Scholarship
  • Post Matric Scholarship
  • National Talent Search Examination or NTSE
  • SHDF Scholarship
  • National Scholarship Exam (NSE)
  • Swami Vivekananda Utkrisht Chattervriti Yojana
  • Indian National Olympiad (INO)

Question 2.
How can I get a scholarship after the 10th?

Answer:
You need to apply for a suitable scholarship based on the eligibility criteria declared by the scheme. You can apply directly from the scholarship portal via online procedure.

Question 3.
Who is eligible for a PM scholarship?

Answer:
The minimum education requirement to apply for this scholarship is students should have passed class 12/ diploma/ graduation. The applicants should have obtained at least 60% marks or above in the minimum educational qualification.

Question 4.
What is the SOF Scholarship Of Excellence In English (S.E.E)?

Answer:
SOF Scholarship is offered by the Science Olympiad Foundation and British Council for the meritorious students of class 1st to class 10th. Under this scholarship, students who have achieved a good rank in English are given Rs. 5000 and a certificate showing their excellence. Students with 90 % aggregate marks in English in the previous class are eligible for the scholarship.

The post Scholarship for 10th Passed Students 2021-2022 | Eligibility, Reward and More appeared first on Learn CBSE.

Viewing all 9307 articles
Browse latest View live


<script src="https://jsc.adskeeper.com/r/s/rssing.com.1596347.js" async> </script>